Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
खलु ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ खाइम
खलु-विशेषणे विशेषेण-अत्यर्थम् । आचा० १०५। खलु- खवणो-चउप्पगारं भवं खवेमाणो। जम्हा अप्पा कम्म निश्चितम् । सूर्य० १४ । अपिशब्दार्थः । आव० ५३० ।। खयइ तम्हा वा । दश० चू० १४५ । खलुए-गले । नि० चू० प्र० १३८ अ । पादमणिबन्धः । खवलिओ-आमन्त्रितः । आव० १७५ । विपा० ७२ ।
खवल्लमच्छ-मत्स्यविशेषः । जीवा० ३६ । प्रज्ञा० ४३ । खलुका:-जानुकादिसंधयः, जानुकादिसन्धिषु वातः । बृ० | खविउणं-क्षपयित्वा । पिण्ड ० १६७ । द्वि० १२३ आ ।
खवियदंदा-क्षीणक्लेशाः । चउ० । खलुखेत्तं-खलुक्षेत्रं-यत्र किमपि प्रायोग्यं लभ्यते । व्य० | खवुस
। नि० चू० प्र० १३६ आ । द्वि० ३३५ आ ।
खस-खस:-चिलातदेश निवासी म्लेच्छविशेषः । प्रश्न०१४। त्ता-खलुक्षेत्राणि-यत्राल्पो लोको भिक्षा प्रदाता । खसखसा-प्रक्षाल्यमानकुण्डलिकादेः शब्दविशेषः । ओघ० बृ० प्र० २०६ आ । खलुग-खलुकः-घुण्टकः । बृ० द्वि० २२३ अ । चरण- खसदुमो नाम मिगराया । व्य० प्र० २२३ आ। गुल्फः । बृ० द्वि० २५२ अ ।
खसरः-खर्जूः । जीवा० २८४ । खलुगमेत्तो-कद्दमो । नि० चू० द्वि० ७६ आ ।
खसर-खशर:-कशरः । भग० ३०८ । कसरः । जं० प्र० खल्लेज-स्खलयेयु:-निष्काशयेयुः । उत्त० ३६४ ।।
१७० । खल्लए-कपईकविशेषः । ज्ञाता० २३५ ।
खसा-म्लेच्छविशेषः । प्रज्ञा० ५५ । खल्लका-पत्रपटानि । बृ० द्वि १४ अ ।
खसूचो-मूर्खः । सूत्र० २३७ । । खल्लकादि:-चर्मकोशः, पाणित्रम् । आचा० ३७० । खहं-आकाशम् । ठाणा० ११५ । उत्त० ६६८ ।
खह-आकाशम् । ठाणा० ११५ । खल्लग-खल्लक: चर्मपञ्चके द्वितीयो भेदः । आव०६५२ । खहयर-खचरज-पुद्गलविशेषः । आव० ८५४ । खचरा:खल्लक: । ठाणा० २३४ ।।
वैताट्यवासिनो विद्याधराः । जं०प्र०१६८ । खे-आकाशे खल्लगादिपुडगे- । नि० चू० द्वि० १८ अ ।
चरन्तीति खचराः । प्रज्ञा० ४३ । खल्लाडो-खल्वाट: । आव० ३१७ ।
खहयरगन्भवतिया-
भग० ३२६ । खल्लिता-खल्लयौ । दश० ८६ ।।
खो-खनने भुवो हाने च त्यागे यद्भवति तत् खहम् । खल्ली-खलतिः । उत्त० १६५ । खल्वाट: । विशे० भग० ७७६ । ६७२ ।
खाई-अवश्यम् । आव० ४०१ । खल्लीडो-खल्वाट: । उत्त० १६५ ।
खाइ-कथय । उत्त० १८, १७४ । गच्छ, अवश्यं वा। खल्लट-साधारणवनस्पतिकायिकभेद: । जीवा०२७।। आव० २२० । भग० १७० । तदा, अत्यन्तम् । आव० खल्लूर-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४।। ७०१ । पुनः । भग० ३६८ ।। खवए-क्षपको मासक्षपणादितपस्तप्यते । बृ० तृ० ३५ | खाइज्जा -खादेत्-भाषेत् । दश० २३५ । आ । मासादिक्षपकः । बृ० तृ० ३५ आ ।
खाइणं-देशभाषया वाक्यालङ्कारे । औप० ११५ । खवगा-क्षपका:-उपवासिका: । ओघ० ६४ ।
खाइम-खाद्यत्त इति खाद्यं-खजूरादि । दश० १४६ । खवणं-क्षपणं-प्रकृत्यन्तरसंक्रमितस्य कर्मणः प्रदेशोदयेन खादिम फलादी । ख-आकाशं तच्चमुख विवरमेव तस्मिन् निर्जरणम् । विशे० १००६ । अप्रत्याख्यानादिप्रक्रमेण मातीति खादिमम् । आव० ८५० । खादिम-त्रपुष
क्षपकश्रेण्यां मोहाद्यभावापादनम् । आचा० २६८ । फलादि । आव० ८११ । खादिम-पिण्डखजूरादि । खवणा-क्षपणा-पापानां कर्मणां क्षपणहेतृत्वात क्षपणेति । उत्त० ४१८ । खादनं खादस्तेन निर्वृत्तं खादनार्थं तस्य ठाणा० ६ । क्षपणा श्रुतनाम । दश० १६ ।
निर्वर्त्यमानत्वादिति खादिमं । ठाणा० १०६ । खाद्यत ( ३३४ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248