Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 127
________________ खारोदए ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ खित्त खारोदए-क्षीरोदक-ईषल्लवणपरिणामम् । जीवा० २५ । नि० चू० द्वि० १०६ अ । आव० ७६६ । स्वसमक्षं क्षारोदक-ईषल्लवणस्वभावम् । प्रज्ञा० २८ । वचनैः कुत्सन्ति । भग० १६६ । खालु । ओघ० २०९ । खिसह-खिसत, जनसमक्षं निन्दत । भग० २१९ । खासिअं-कासनं-कासितम् । विशे० २७४ । खिसा-जुगुप्सा असमीक्षितभाषिणम् । ओघ० ५३ । खासिए-कासितम् । आव० ७७६ । खिसिजमाणो-निन्द्यमानः । आव० ८६३ । खासिय-म्लेच्छविशेषः । प्रज्ञा० ५५ । खासिकः-चिला- खिसितं-जन्मकर्माद्युद्घट्टनत: ।. ठाणा ० ३७१ । तदेशनिवासी म्लेच्छविशेषः । प्रश्न० १४ । खिसितवयण-जन्मकर्माद्यघट्टनवचनम् । ठाणा० ३७० । खिखिएइ-खिङ्किङ्करोति । उत्त० १२१ । खिसिय-खिसित:-निन्दापूरस्सरं शिक्षितः । व्य० प्र० खिखिणि-किङ्किण्य:-क्षुद्रघण्टिकाः । जं० प्र० १०६ । १६६ आ । किङ्किणी-क्षुद्रघण्टिकाः। प्रश्न० १५६ । जीवा० १८१ । खिइ-क्षितयः-धर्माद्या ईषत्प्राग्भारावसाना अष्टौ भूमयः । ज्ञ.ता० १६७ । क्षुद्रघण्टाः । जीवा० १६२ । आव० ६०० । खिखिणिघंटाजालं-किङ्किणीघण्टाजालं-क्षुद्रघण्टासमूहः। खिइपइट्रिअं-क्षितिप्रतिष्ठितं नगरविशेषः । आव० ११६ । जीवा० ३६६ । खिइपइद्वितं-जितशत्रुराजधानी। नि० चू० तृ० ६८ आ। खिखिणिजालेण-किङ्किणीजालेण क्षुद्रघण्टिकाः एकैकेन | खिइपइट्ठियं-क्षितिप्रष्ठितं, द्रव्यव्युत्सर्गोदाहरणे प्रसन्नचन्द्रघण्टाजालेन । जीवा० १८१ ।। राजधानी। आव० ४८७ । आत्मसंयमविराधनादृष्टान्ते खिखिणियाइं ज्ञासा० १३४ । जितशत्रुनगरम् । आव०७३२ । नगरविशेषः । उत्त० खिखिणिस्सरे-किङ्किणि-क्षुद्रघण्टिकाः तस्याः स्वरो ध्वनिः ३६५ । आव० ३७० । मगधाया मूलराजधानी । उत्त० किङ्किणिस्वरः । ठाणा० ४७१ । १०५ । द्रव्यव्युत्सर्गे नगरम् । आव० ७२० । खिखिणी-किङ्किणी-भूषणविधिविशेषः । जावा० २६६ । खिइपतिट्टियं-क्षतिप्रतिष्ठितं-नगरविशेषः । उत्त० ३०४ । क्षुद्रघण्टाः । जीवा० २०५ । क्षुद्रघण्टिकाः । जं० प्र० | आव० ३८८ । २३ । ठाणा० ४७२ । खिइपदिट्ठिअं-क्षतिप्रतिष्ठितं-नगरविशेषः । आव० ११५ । खिखिणीजालं-किङ्किणीजालं-क्षुद्रघण्टासंघातः। जीवा० खिज्जणिया-खेदक्रिया । ज्ञाता० २०५ । २०५ । खिजिओ-खिन्नः-सृष्टः । आव० ६७३ । खिसं-परोक्षे हीलना खिसा । आव० ५२८ । खिण्ण-श्रान्तः । नि० चू० द्वि० ६६ अ । खिसण-खिसनं-निन्दावचनं, अशी लोऽसावित्यादिवचनम्।। खिति-क्षिति-क्षितिप्रतिष्ठितं, योगसंग्रहे शिक्षादृष्टान्ते नगप्रश्न० १६८ । सूयया असूयया वा असकृदुष्टाभिधानं रम् । अपरनाम चणकपुरं वृषभपुरं राजग्रहं च । आव० खिसनम् । दश० २५४ । जनसमक्षं निन्दा । भग ६७० । २२७ । खितिखाणतो-उड्डुमादी । नि० चू० द्वि० ४४ आ। खिसणा-खिसना-तान्येव लोकसमक्षम् । औप० १०३ । खितिपतिट्ठिय-जितशत्रुराजधानी। नि० चू० प्र० ३५१ परिभवः । ओघ० २१५ । पुणोरदुघणियस्स भवइ आ । थभा उ काहो उ वा हवेज्जा । दश० चू० १४० । खित्त-क्षेत्र-आकाशम् । अनु० १८१ । क्षिप्त-व्याप्तम् । लोकसमक्षमेव जात्याद्यघट्टनम् । अन्त०१८ । राय०२८ । क्षियन्ति-निवसन्ति तस्मिन्निति क्षेत्र-आकाखिसणिज्ज-खिसनीयो जनमध्ये । ज्ञाता०६६ ।। शम् । उत्त० ६४५ । क्षेत्र-शस्योत्पत्तिभूमिः । आव० खिसंति-परस्परस्याग्रतः तद्दोषकीर्तनेन । ज्ञाता० १४६ ।। ६२६ । क्षेत्र-यदाकाशखण्डं सूर्यःस्वतेजसा व्याप्नोति खिसांत-खरष्टयति । बृ० द्वि० ६८ आ । नन्दति ।। तत् । जं० प्र० ४५६ । इन्द्रकोलादिवजितं ग्रामनग ( ३३६ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248