________________
खारोदए ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ खित्त
खारोदए-क्षीरोदक-ईषल्लवणपरिणामम् । जीवा० २५ । नि० चू० द्वि० १०६ अ । आव० ७६६ । स्वसमक्षं क्षारोदक-ईषल्लवणस्वभावम् । प्रज्ञा० २८ ।
वचनैः कुत्सन्ति । भग० १६६ । खालु
। ओघ० २०९ । खिसह-खिसत, जनसमक्षं निन्दत । भग० २१९ । खासिअं-कासनं-कासितम् । विशे० २७४ ।
खिसा-जुगुप्सा असमीक्षितभाषिणम् । ओघ० ५३ । खासिए-कासितम् । आव० ७७६ ।
खिसिजमाणो-निन्द्यमानः । आव० ८६३ । खासिय-म्लेच्छविशेषः । प्रज्ञा० ५५ । खासिकः-चिला- खिसितं-जन्मकर्माद्युद्घट्टनत: ।. ठाणा ० ३७१ । तदेशनिवासी म्लेच्छविशेषः । प्रश्न० १४ ।
खिसितवयण-जन्मकर्माद्यघट्टनवचनम् । ठाणा० ३७० । खिखिएइ-खिङ्किङ्करोति । उत्त० १२१ । खिसिय-खिसित:-निन्दापूरस्सरं शिक्षितः । व्य० प्र० खिखिणि-किङ्किण्य:-क्षुद्रघण्टिकाः । जं० प्र० १०६ । १६६ आ । किङ्किणी-क्षुद्रघण्टिकाः। प्रश्न० १५६ । जीवा० १८१ । खिइ-क्षितयः-धर्माद्या ईषत्प्राग्भारावसाना अष्टौ भूमयः । ज्ञ.ता० १६७ । क्षुद्रघण्टाः । जीवा० १६२ ।
आव० ६०० । खिखिणिघंटाजालं-किङ्किणीघण्टाजालं-क्षुद्रघण्टासमूहः। खिइपइट्रिअं-क्षितिप्रतिष्ठितं नगरविशेषः । आव० ११६ । जीवा० ३६६ ।
खिइपइद्वितं-जितशत्रुराजधानी। नि० चू० तृ० ६८ आ। खिखिणिजालेण-किङ्किणीजालेण क्षुद्रघण्टिकाः एकैकेन | खिइपइट्ठियं-क्षितिप्रष्ठितं, द्रव्यव्युत्सर्गोदाहरणे प्रसन्नचन्द्रघण्टाजालेन । जीवा० १८१ ।।
राजधानी। आव० ४८७ । आत्मसंयमविराधनादृष्टान्ते खिखिणियाइं
ज्ञासा० १३४ । जितशत्रुनगरम् । आव०७३२ । नगरविशेषः । उत्त० खिखिणिस्सरे-किङ्किणि-क्षुद्रघण्टिकाः तस्याः स्वरो ध्वनिः ३६५ । आव० ३७० । मगधाया मूलराजधानी । उत्त० किङ्किणिस्वरः । ठाणा० ४७१ ।
१०५ । द्रव्यव्युत्सर्गे नगरम् । आव० ७२० । खिखिणी-किङ्किणी-भूषणविधिविशेषः । जावा० २६६ । खिइपतिट्टियं-क्षतिप्रतिष्ठितं-नगरविशेषः । उत्त० ३०४ । क्षुद्रघण्टाः । जीवा० २०५ । क्षुद्रघण्टिकाः । जं० प्र० | आव० ३८८ । २३ । ठाणा० ४७२ ।
खिइपदिट्ठिअं-क्षतिप्रतिष्ठितं-नगरविशेषः । आव० ११५ । खिखिणीजालं-किङ्किणीजालं-क्षुद्रघण्टासंघातः। जीवा० खिज्जणिया-खेदक्रिया । ज्ञाता० २०५ । २०५ ।
खिजिओ-खिन्नः-सृष्टः । आव० ६७३ । खिसं-परोक्षे हीलना खिसा । आव० ५२८ । खिण्ण-श्रान्तः । नि० चू० द्वि० ६६ अ । खिसण-खिसनं-निन्दावचनं, अशी लोऽसावित्यादिवचनम्।।
खिति-क्षिति-क्षितिप्रतिष्ठितं, योगसंग्रहे शिक्षादृष्टान्ते नगप्रश्न० १६८ । सूयया असूयया वा असकृदुष्टाभिधानं
रम् । अपरनाम चणकपुरं वृषभपुरं राजग्रहं च । आव० खिसनम् । दश० २५४ । जनसमक्षं निन्दा । भग ६७० । २२७ ।
खितिखाणतो-उड्डुमादी । नि० चू० द्वि० ४४ आ। खिसणा-खिसना-तान्येव लोकसमक्षम् । औप० १०३ । खितिपतिट्ठिय-जितशत्रुराजधानी। नि० चू० प्र० ३५१ परिभवः । ओघ० २१५ । पुणोरदुघणियस्स भवइ आ । थभा उ काहो उ वा हवेज्जा । दश० चू० १४० । खित्त-क्षेत्र-आकाशम् । अनु० १८१ । क्षिप्त-व्याप्तम् । लोकसमक्षमेव जात्याद्यघट्टनम् । अन्त०१८ । राय०२८ । क्षियन्ति-निवसन्ति तस्मिन्निति क्षेत्र-आकाखिसणिज्ज-खिसनीयो जनमध्ये । ज्ञाता०६६ ।। शम् । उत्त० ६४५ । क्षेत्र-शस्योत्पत्तिभूमिः । आव० खिसंति-परस्परस्याग्रतः तद्दोषकीर्तनेन । ज्ञाता० १४६ ।। ६२६ । क्षेत्र-यदाकाशखण्डं सूर्यःस्वतेजसा व्याप्नोति खिसांत-खरष्टयति । बृ० द्वि० ६८ आ । नन्दति ।। तत् । जं० प्र० ४५६ । इन्द्रकोलादिवजितं ग्रामनग
( ३३६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org