Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
खत्ता]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ खमावणय
खत्ता-क्षत्ता-क्षत्रीयस्त्रीक्षुद्राभ्यां जातः । आचा० ८ । खद्धादाणिओ-बहुदानीयः-श्रीमान् । आव० ६७६ । क्षत्रा:-क्षत्रियजातयो वर्णसङ्करोत्पन्ना वा । तत्कर्म- | खद्धादाणिय-प्रचुरादानीयः-ऋद्धिमान् धनाढ्यः । आव० नियुक्ताः । उत्त० ३६३ ।
४३३ । खत्तिआ-क्षत्रियाः-श्रेष्ठ यादयः । दश० १६१ । क्षत्रिया। खद्धादाणियगिहा-ईश्वरगृहा इत्यर्थः । नि० चू० प्र० - आव० १२८ । क्षणनानि सतानि तेभ्यस्त्रायत इति . ३५० अ ।
क्षत्रियः-राजा । उत्त० १८२। राजा। भग० १०१। खनित्रम्-खननसाधनम् । शस्त्रविशेषः । आचा० ३६ ।
राजकुलीनः । नग० ११५ । इक्ष्वाकुवंशादिकः । सूत्र० खन्ना-मत्स्यकच्छपविशेषाः । जीवा० ३२१ । " २३६ । कुलविशेषः । आव० १७६ । राष्ट्रकूटादयः । खपुसवग्गुरि-अद्धजंघातियाओ। नि० चू० द्वि०. १८ अ ।
आचा० ३२७ । सामान्य राजकुलीनः । औप० १८। । खसा-हिमाहिकण्टकादिरक्षाय पादपरिधानम् । बृ० द्वि० खत्तियकुंडग्गाम-क्षत्रियकुण्डग्राम-सिद्धार्थ राजधानी । १०१ अ । चुटकच्छादकं चर्म । या घुण्टकं पिदधाति सा आव० १७६ । नगरविशेषः । भग० ४६१ ।
खपूसा । ब० द्वि० २२२ आ। खत्तिया-सामान्यतो राजोपजीविनः । ६० द्वि० १५२ खमंत-क्षपयन् , क्षपणम् । पिण्ड० १६६ । अ । क्षत्रिया:-हैहेयाद्यन्वयजाः । उत्त०४१८ । चक्रवत्ति- खम-क्षेम-सङ्गतत्वम् । । क्षम-युक्तार्थः । ब० वासुदेवबलदेवप्रभृतयः । आचा० ३३३ । क्षत्रिया:- प्र० १०७ अ । क्षमा । भग० ४६६ । सामान्य राजकुलीनाः । राय० १२१ । क्षत्रिया:-शेष- खमइ-क्रोधाभावात् क्षमते । भग० ४६८ । प्रकृतितया विकल्पिताः । जं. प्र. १४५ । क्षत्रिया:- खनए-क्षपकः । आव २६३ । क्षपक:-विकृष्टतपस्वी। आरक्षिका: । नि० चू० प्र० २७७ अ ।
बृ० प्र० २५६ आ । खत्थो-विलक्षः । दश० ५५ ।
खमओ-क्षपक:-श्रमणः । दश० ३७ । एकान्तरितादिखदिरचञ्चः -वजुलः । प्रश्न० १० ।
क्षपणकर्ता । बृ० द्वि० ६४ आ । खदिरसारए-खदिरसार: । प्रज्ञा० ३६० ।
खमग-क्षपक-मासक्षपकादिकम् । ओघ० ६४ । अनशनी खद्धं-त्वरितम् । आचा० ३३७ । वृहच्छब्देन खरकर्क- भक्त० । उपोषिताः । बृ० प्र० २४४ आ । नि० चू० शनिष्ठुरम् । आव ० ७२६ । बहुः । उत्त० १४६ ।। द्वि० ५५ अ । क्षपकः । आव० १६५ । महाप्रमाणम् । बृ० द्वि०६४ आ । प्रचुरम् । आव० खमणं-उपवासः। द्वि०६४ आ। क्षपण-अभक्तार्थः । ३६३, ५६ । बृ०प्र० २३५ अ । बृ० तृ० २४८ आ। व्य० प्र० १६१ आ । ओघ० ६८, १२७ । पिण्ड० ७०, १३६ । आव०
यं-क्षपणादि-अनशनतादि । आव० ८४० । ७२६ । प्रश्न० १२८ । आचा० ३३६ । प्रचुरम् । व्य० खमया-क्षमा-क्रोधनिग्रहः । चतुर्दशोऽनगारगुणः । आव० प्र० १८० अ। प्रभूतम् । ओघ० ४८ । प्रभ० १४१। ६६० । आचा० ३५३ । शीघ्रम् । आचा० ३५२ । बहता
खमसि-क्षमसे क्षोभाभावेन । ज्ञाता० ७१ । . बृहता कवलेन भक्षणम् । आव० ७२६ । बृहत्प्रमाणं ।
खमा-क्षमा-अनभिव्यक्तक्रोधमानस्वरूपस्य द्वेषसज्ञितओघ० २१६, १२१ । ठाणा० १३८ ।
स्याप्रीतिमात्रस्याभावः, अथवा क्रोधमानयोरुदयनिरोधः । खद्ध पलालितो-प्रचुरपलालितः-सुखीधनाढ्यः । उत्त०'
सम० ४६ । सङ्गतत्वम् । औप० ५६ । रोसावगमो। २२५ ।
नि० चू० प्र० २१६ अ । क्षमत्वम् । भग० ४५६ । खद्धवसभो-समर्थवृषभः । उत्त० ३०३ ।
खमामि-आत्मनि परे वाऽविकोपतया क्षमे । ठाणा० खद्धादाणिअगामो-खद्धादानिकग्रामः-समृद्धग्रामः । ओघ० २४७ ।
खमावणय-परस्यासन्तोषवतः क्षमोल्पादनम् । भग०७२७ । (३३१ )
खम
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248