________________
खोरिणि ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[खुड्डका
खीरिणि-क्षीरणी-एकास्थिकवृक्षविशेषः । प्रज्ञा० ३१ ।। अ। कुब्जः-यत्र शिरोग्रीवं हस्तपादादिकं च यथोक्तखीरो-क्षीर: क्षीरवरद्वीपाधिपतिर्देवः । जीवा० ३५३।। प्रमाणलक्षणोपेतं उरउदरादि च मडभं तत् । प्रज्ञा० खीरोए-क्षीरमिवोदकं यस्य सः, क्षीरवनिर्मलस्वभावयोः ४१२ । कुब्जः-वक्र: । ओघ० ७४, ८२ । वक्रशरीरः । सूरयोः सम्बन्धि उदकं यत्रेति वा क्षीरोदः । जीवा० बृ० प्र० २४२ आ । सर्वगात्रमेगपार्श्वहीनं कुब्जम् । ३५३ । समुद्र विशेषः । जीवा० ३५३ ।
नि० चू० द्वि० ४३ आ० । अधस्तनकायमभं, इहाधखीरोद-क्षीरोदः, समुद्रविशेषः । ज्ञाता० १२८ । स्तनकायशब्देन पादपाणिशिरोग्रीवमुच्यते, तद् यत्र शरीरखीरोदए-क्षीरसमुद्रे क्षीरोदकम् । प्रज्ञा० २८ । क्षीरो- | लक्षणोक्तप्रमाणव्यभिचारि यत्पूनः शेषं तद्यथोक्तप्रमाणं दकं-क्षीरसमुद्रजलम् । जीवा० २५ ।
तत् कुब्जम् । ठाणा० ३५७ । कुब्ज-यत्र पाणिपादशिरोखीरोदा-क्षीरोदा, अन्तरनदी । जं० प्र० ३५७ ।। ग्रीवं समग्रलक्षणपरिपूर्ण शेषं तु हृदयोदरपृष्ठलक्षणं कोष्ठ खीरोयाओ-नदीविशेषः । ठाणा० ८० ।
लक्षणहीनं तत् । अनु० १०२ । अधस्तनकायमडभं खील
। व्य० द्वि० ३५८ अ । संस्थानम् । आव० ३३७ । कुब्ज:-वक्रजङ्घः । प्रश्न कीलक: । आव० ५७८ । कील:-शकुः । प्रश्न०.८ । २५ । कुब्जं-ग्रीवादी हस्तपादयोश्चतुरश्र लक्षणयुक्तं खीलए-कीलका, लोहकीलकः । दश० ५६ ।
सक्षिप्तविकृतमध्यम् । भग० ६५० । खोलग-कीलकः । आव० ४२० ।
खुज्जतं-कुब्जत्वं-वामनलक्षणम् । आचा० १२० । खीलगसंठिते-कीलक संस्थितं सातीनखत्तस्स संठाणं ।। री-कूब्जबदरी । ओघ० १०० । सूर्य० १३० ।
खुज्जसंठाण-ग्रीवाहस्तपादाश्च समचतुरस्त्रा लक्षणयुक्ता खीलगो-कोलकः । ओघ० १७८ ।
यत्र संक्षिप्तं विकृतं च मध्ये कोष्ठं तत कूजसंस्थानम् । खीलच्छाया-छायाविशेषः । सूर्य० ६५ ।।
सम० १५० । खीलया-कीलिकाः । आव० ३६० ।
खुज्जा -कुब्जा । आव० ६४ । नि० चू० प्र० २७७ खीलसंठितं-जं उविज्जं तं ण ठाति तं खीलसंठितं । अ । कुब्जा कुब्जिका:-वक्रजङ्घाः । जं० प्र० १६१ । नि० चू० प्र० १२५ आ।
ज्ञाता० ४१ । खीलसंठियं-
। नि० चू० तृ०५१ आ। खज्जियं-कूब्ज पृष्ठादावस्यास्तीति कुब्जी । आचा० खुंखुणगा-घुघुरका:-गुल्फाः । आव० २०६ ।
२३३ । खुदति-आस्कन्दति प्राप्नोतीत्यर्थः । व्य० द्वि० १८७ / खुटुं-त्रुटितम् । आव. १४६ ।
आ । क्षोदयन्ति-विनाशयन्ति । उत्त० ६२८ । खुटुंति-कुट्टयन्ति । उप० मा० गा० ४६६ । खंभणं-क्षोभणम् । प्रश्न० २४ ।
गान्धारस्वरस्य द्वितीया मूर्छना । जीवा० १६३ । खु-खुक्यिालङ्कारे अवधारणे वा । आचा० ८४ । खुटुं-रयणिपमाणातो जं आरतो तं । नि० चू० प्र० , अवधारणे । आव ० ५३२ । निश्चितं अवधारणे वा ।। २१६ आ । उत्त० ३६६ । निश्चये । जं० प्र० २०१। वाक्यालङ्कारे खुटुंत-कीडत । नि० चू० प्र० ११५ अ । प्रश्न० १२० । क्षुत्-अष्टप्रकारं कर्म । व्य० प्र०३६ आ। खुडु-क्षुल्ल:-लघुः । जीवा० २०० । क्षुद्रः बालः-शीलखुइ-क्षुतिः छीत्कारादिशब्दविशेषः । ज्ञाता० २२१ । हीनो वा पार्श्वस्थादि । उत्त० ४७ । बालो । नि० खुच्चक-
। व्य० प्र० २१८ आ। चु० प्र० ६८ आ । क्षुल्लः । ओघ० १६० । खुज्ज-यत्र शिरोग्रीवं हस्तपादादिकं च यथोक्तप्रमाणलक्ष- | खुड्डइ-त्रोटयति । भग.० ६६८ । णोपेतं उरउदरादि च मण्डलं तत् कुब्जम्, पञ्चमं संस्था- | खुड्डए-क्षुल्लकः । आव० १६५ । । नम् । जीवा० ४२ । कुब्जकरणी। बृ० प्र० ३१४ । खुड्डका-भूषणविधिविशेषः । जीवा० २६८ ।
( ३३८ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org