Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
खंडना ]
खंडना - विराधना | प्रश्न० ७ । खंड पट्टे - खण्डपट्टः- धूर्त्तः । विपा० ७२ । खण्डः - अपरि पूर्ण: पट्टः परिधानपट्टो यस्य मद्यद्यूतादिव्यसनाभिभूततया परिपूर्णपरिधानाप्राप्तेः ते खण्डपट्टाः - द्यूतकारादय:, अन्यायव्यवहारिणः, धूर्त्ता वा । विपा० ५६ । खंडपाडिय - खण्डपाडितः । विपा० ५६ । खंडप्पवाय गुहाकूड-खण्ड प्रपातगुहाधिप देवनिवासभूतं कूटं खंति - क्रोधनिग्रहः । ज्ञाता० ७ ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
खण्ड प्रपातगुहाकूटम् । जं० प्र० ७७ । खंडपात - गुहाविशेषः । ठाणा० ७१ । खंडभेदः - क्षिप्तमृत्पिण्डस्येव । ठाणा० ४७५ | खंडभेय - खण्डभेदः - लोष्टादेरिव यः खण्डशो भवति । भग०
२२४ ।
खण्ड -
वा ।
खंडरक्ख-खण्डरक्षः-दण्डपाशिकः । राय० २ । रक्षः । उत्त० १६५ । दण्डपाशिक: शुल्कपालो औप० २ । श्रमणोपासकविशेषः । आव० ३१७। शुल्कपालः । प्रश्न० ३० । शुल्कपालः कोट्टपालो वा । प्रश्न० ४६ ।
खंडरक्खा - खण्डरक्षा: - राजगृहे श्रावकविशेषाः । विशे०
६१ । दण्डपाशिकाः शुल्कपाला वा । ज्ञाता० २ । दण्डपाशिकाः । ज्ञाता० २३६ । हिंडिका: । बृ० द्वि०
[ खंदमह
खंडी - खण्ड: - अपद्वारम् । विपा० ५६ । खंडीओ - प्राकारच्छिद्ररूपाः । ज्ञाता० ८१ । खंत- पिता । बृ० तृ० ३२ आ । पिण्ड० १२७ । क्षमो - पेतः क्षान्तः । सूत्र० २९८ । वृद्धः । उत्त० १२८ । आव० ३६६ । दश० ८६ । पिता । आव० ३०४ । खतपुत्तो - वृद्धपुत्रः । आचा० ६४ ।
१८० आ । खंडलकं
। औघ० १८७ । खंडशर्करा - मत्स्यण्डी । जं० प्र० १०५ | प्रज्ञा० ३६६ । जीवा० २६८ ।
खंडाखंडिकतो - खण्डखण्डीकृतः । आव ० ९३ । खंडाखंडेहि - खण्डशः । आव० ३७० ।
खंडाभेद - खण्डभेदः । लोहखण्डादिवत् । प्रज्ञा० २६७ । खंडिअ - खण्डितम् । देशतो भग्नम् | आव० ५७२ ।
Jain Education International 2010_05
क्षमः - अनगारः । भग० १२२ ।
खं तिखमाते - क्रोधनिग्रहेण क्षमा-मर्षणं न त्वशक्ततयेति क्षान्तिक्षमा । ठाणा० १४६ ।
खंतिया - जननी | ओघ ० १६३ । पिण्ड० १२६, १२७ । खंति सुद्धि - क्षान्तिः क्षमा शुद्धिः - आशयविशुद्धता, क्षान्तेः शुद्धि: - निर्मलता क्षान्तिशुद्धिः । उत्त० ५८ । खंती - क्षान्तिः - क्रोधनिग्रहः तज्जन्यत्वादहिंसाऽपि क्षान्तिः । अहिंसायास्त्रयोदशं नाम । प्रश्न० ६६ ।
खते - पितरि गहिते । नि० चू० प्र० १७६ अ । खंद - स्कन्दः - कार्तिकेयः । भग० १६४ । जं० प्र० १२३ ॥ ज्ञाता० ४६, १३६ । जीवा० २८१ । पात्रालके ग्रामकूटपुत्रः । आव० २०१ ।
खंदए - स्कन्दकः श्रावस्तीनगर्यां कात्यायनगोत्रो गर्दभालिशिष्यः स्कन्धकः परिव्राजकः । भग० ११२, १२४ । स्कन्दकः-स्कन्दकसम्बन्ध्युद्देशकः । भग० २१२ । भग० ३२१, ३२४, ४५६, ५१८, ५२३, ५५२, ५५४, ६२४ । श्रावस्तीनगर्यां जितशत्रोः पुत्रः । बृ० द्वि १५२ आ । जितशत्रु राजपुत्रः । उत्त० ११४ । भगवत्यां द्वितीय - शत उद्देशकः । ज्ञाता० १२४, १६८ । खंदगगच्छो-दृष्टान्तविशेषः । नि० चू० प्र० ३०३ अ । खंदगपडिमा - स्कन्दप्रतिमा । आव० २२१ । खंदगाह-स्कन्दग्रहः-उन्मत्तताहेतुः । भग० १६७ । खंदगो - आयविराहणाए दिट्ठतो । नि० चू० तृ० ४४ अ । स्कंदकः । अन्त० १८ | चंपाणाम णगरी, तत्थ खंदगो राया । नि० चू० तृ० ४४ अ ।
खंदमह - स्कन्दस्य- कार्तिकेयस्य प्रतिनियतदिवसभावी उत्सवः स्कन्दमहः । जीवा० २८१ । कार्तिकेयोत्सवः । ज्ञाता • ( ३२७ )
आव० ७७८ ।
खंडिए - खण्डिकः - छात्रः । उत्त० ३६४ । खंडिओ - छात्रः । आव ० ५६१ ।
खंडितए - खण्डयितुं - देशतः भङ्क्तुम् । ज्ञाता० १३६ । खंडिय - खण्डितं - दण्ड इव विभागेन छिन्नम् । प्रश्न० १३४ । खण्डिकः छात्रः । आव० २४६ । उत्त० ३६७ । विशे०
६८६ ।
खंतिखमे - क्षान्त्या क्षमते न त्वसमर्थतया योऽसौ क्षान्ति
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248