Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 117
________________ क्षीररसा ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ खंडघडगं क्षीररसा-वापीनाम । जं० प्र० ३७१ । पुत्रः । पिण्ड० १०० । क्षीरवरः-द्वीपविशेषः । अनु० ६० । क्षोमः-आकस्मिकः संत्रासः । ओघ० १६ । क्षीराश्रवत्वं-ऋद्धिविशेषः । ठाणा० ३३२ ।। क्षौमक-वस्त्रम् । ठाणा० ५१२ । क्षीराश्रवः-क्षीरवन्मधुरवक्ता । आचा० ६८ । ख क्षीरिका-साधारणवनस्पतिकायिकभेदः । जीवा० २७ । क्षीरोद:-क्षीररसास्वादः समुद्रः । अनु० ६० । | खं-आकाशम् । आव० ८५० । क्षुद्रिका-सर्वतोभद्राप्रतिमायाः प्रथमो भेदः । ठाणा ०२६२ । खंघकरणी-कुडभकरणी साध्व्युपकरणम् । बृ० द्वि० क्षुद्रकीकण्टको- । नि० चू० तृ० १०० आ। २५३ अ। क्षुद्रघण्टा-घण्टिकाः, किङ्किण्यः । जं० प्र० ५२६ ।। खंज-खंजः-पादविकलः । बृ० द्वि० ११६ अ। क्षुध इति कर्मणः । नि० चू० तृ० ८५ अ। खंजणं-खञ्जनं-दीपमल्लिकामलः, स्नेहभ्यक्तशकटाक्षघर्षक्षाभता:-आकुलाः । ओघ० ७१ । णोद्भवं वा। प्रज्ञा० ३६१ । जं० प्र० ३२ । दीपमलः । क्षरप्रसंस्थितं-रसनेन्द्रियसंस्थानम् । भग० १३१ । बृ० द्वि० ६२ अ० । खञ्जनः । सूर्य० २८७ । ज्ञाता०६। क्षरिका-शस्त्रविशेषः । जीवा० १६२ । नंदी० १६४। खंजन-खञ्जनं दीपादीनाम् । ठाणा० २१६ । दीपादिआभरणविशेषः । पिण्ड० १२४ । खजनतुल्यः पादादिलेपकारी कर्डमविशेष एव । ठाणा० क्षल्लककूमार:-श्रमणविशेषः । सूत्र० ७२ ।। २३५ । स्नेहाभ्यक्तशकटाक्षघर्षणोद्भूतम् । उत्त० ६५२ । क्षलकभव- ठाणा० ८६ । लोभस्य लक्षणसूचकः । आचा० १७० । क्षलहिमवत्-हिमवद्वर्षधरपर्वते द्वितीयकूटम् । ठाणा ०७२।। खंजरीट-जीवविशेषः । दश० १४१ । क्षल्लिका-भद्रोत्तरप्रतिमायाः प्रथमो भेदः । ठाणा० २६३ । खंड-शर्करा । बृ० प्र० ७५ आ। अनु० १५४ । भग्नक्षल्लिकाविमानप्रविभक्तिः- ।ठाणा० ५१३ । कर्णः । विशे० ६३० । भिन्नः । जीवा० १३० । इक्षुक्षेत्र-आर्यस्य द्वितीयभेदे प्रथमः । सम० १३५ । विकारः। उत्त० ६५४ । मधू शर्करा वा । जीवा० क्षेत्रगणितं-रज्जुगणितम् । ठोणा० २६३, ४६७ । २६८ । लवणम् । ओघ० १३७ । पव्वदेससहितं । नि० क्षेत्रग्रहणलक्षणका-सङ्ग्रहपरिज्ञासम्पतः, प्रथमो भेदः । चू० तृ॰ २३ अ० । खण्डम् । प्रज्ञा० ३६४ । आचा० उत्त० ४० । ६७ । क्षेत्रप्रत्युपेक्षणा-कायोत्सर्गनिषदनशयनस्थानस्य स्थण्डि- खंडकण्णो-खण्डकर्णः-अवन्तीपतेर्मन्त्री । व्य० प्र० लानां मार्गस्य विहारक्षेत्रस्य च निरूपणा । ठाणा०३६१ ।। १४६ आ । क्षेत्रमरणं-यस्मिन् क्षेत्रे मरणं इङ्गिनीमरणादि वर्ण्यते खंडकुटो-खंडकुटो नाम यस्य कर्णी बोटौ स पानीयमूनं क्रियते वा, यदा वा तस्य शस्याद्युत्पत्तिक्षमत्वमुपहन्यते गृह्णाति । बृ० प्र० ५४ अ। तदा तत् । उत्त० २२६ । | खंडकुडे-खण्डकुट: । आव० १०१ । क्षेत्रविज्ञानं-किमिदं मायाबहुलमन्यथा वा ? तथा साधु- खंडग-खण्डप्रपातगुहाकूट, वैताढ्यकूटनाम । जं० प्र० भिरभावितं भावितं वा नगरादीति विमर्शनम् । प्रयो- ३४१ । खण्डप्रपाता नाम वैताढ्यगुहा । ठाणा० ४५४ । गमतिसम्पतः तृतीयो भेदः । उत्त० ३९ । खंडगप्पवायगुहा-खण्डप्रपातगुहा । आव० १५१ । क्षेत्रार्या:-कर्मभूमिजाताः । त०३-१५ ।। खंडगमल्लगं-खंडमल्लक-खण्डशरावं भिक्षाभाजनम् । क्षेत्रोपक्रमः-क्षेत्रविनाशः । अनु० ४८ । ज्ञाता० २००, २०३ । क्षेम-तत्तदुपद्रवाद्यभावापादनम् । राज० १०६ । खंडघडगं-खण्डघटक:-पानीयभाजनम् । ज्ञाता० २०० क्षेमङ्करः-आधायाः परिवर्तितद्वारे वसन्तपुरे निलयश्रेष्ठि- । २०३ । ( ३२६ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248