Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
कोसलाउरे ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कौटुंबिकः
भग० ३१७ । अयोध्या। जं० प्र० १३६ । कोशला- क्रोधः । आचा० १७० । क्रोधनं-क्रुध्यति वा येन सः जनपदविशेषः । ज्ञाता० १३० । प्रज्ञा० ५५ । कोशला- क्रोध:-क्रोधमोहनीयसम्पाद्यो जीवस्य परिणतिविशेषः अचलगणधरजन्मभूमिः । आव० २५५ ।
क्रोधमोहनीयकमव । ठाणा० १६३ । अप्रीतिलक्षणः । कोसलाउरे-कोशलपुरे-मायोदाहरणे नगरं, यत्र पूर्वभवे उत्त० २६१ । क्रोधः-अप्रीतिपरिणामः । जीवा० १५ । धनपतिधनापहभार्ये नन्दनेभ्यस्य श्रीमतिकान्तिमतिदुहि- क्रोधः-नोकर्मद्रव्यक्रोधः-चर्मकारचर्मकोथो नीलकोथातरौ जाते । आव० ३६४ ।
दिश्च । विशे० ११७० । क्रोधः । आव० ८४८ । कोसलिए-कोशलदेशोत्पन्नत्वात् कोशलिकः । ठाणा० क्रोधः-सप्तम उत्पादनदोषः । पिण्ड० १२१ । षष्ठं ३२७ । कोशलायां-अयोध्यायां भवः कौशलिकः। जं०प्र० पापस्थानकम् । ज्ञाता० ७५ । कोथ:-कुथितत्वं शटितं १३६ । कोशलदेशे भवः कोशलिकः। सम० ६० । वा । भग० १६८ । कोसलियं-कौशलिक-देशविशेषः । उत्त० ३.४ । | कोहणिस्सिया-क्रोधनिःसृता-क्रोधान्निःसृता, क्रोधाद्विनिकोसा-कोशा, पाटलिपुत्रे गणिका । आव० ४२५ । वेश्या, गतेति । प्रज्ञा० २५६ । यस्या गृहे स्थूलभद्रो द्वादशवर्षं यावत् स्थितः । आव० | कोहण-क्रोधनः-सकृत् क्रुद्धोऽत्यन्तकुद्धो भवति । नवम६६५ ।
मसमाधिस्थानम् । सम० ३७ । क्रोधनः-यः सकृत्क्रुद्धोकोसातकी-तिक्तरसे दृष्टान्तः । उत्त० ६७६ । ऽत्यन्तऋद्धो वा भवेत् । नवममसमाधिस्थानम् । आव० कोसि-कोशी-प्रतिमा। ज्ञाता० ५७ । कोसिओ-कौशिकनामा अश्ववणिक् । आव० २२० ।
कोहनिस्सिया-क्रोधनिसृता-मृषाभाषाभेदः । दश० २०६ । कौशिकनामा ब्राह्मणविशेषः । आव० १७१ । कौशिक:- कोहविवेग-क्रोधविवेकः-कोपत्यागः, तस्य दुरन्ततादिपरितापसपुत्रः । आव० १७६ ।
भावनेनोदयनिरोधः । भग० ७२७ । कोसिकारकोड-कोशिकारकीट:-आत्मवेष्टकः कीटविशेषः।
कोहसन्ना-क्रोधोदयादावेशगर्भा प्ररूक्षनयनदन्तच्छदस्फुरप्रश्न०६१।
णादिचेष्टव संज्ञायतेऽनयेति क्रोधसंज्ञा । भग० ३१४ । कोसिता-कौशिका:-षड्रलकादयः । ठाणा० ३६० । क्रोधवेदनीयोदयात्तदावेशगर्भा पुरुषमुखवदनदन्तच्छदस्फूकोसियं-कौशिक-हस्तगोत्रम् । जं० प्र० ५०० । रणचेष्टा क्रोधसंज्ञा । प्रज्ञा० २२२ । कोसियगोत्ते-कौशिकगोत्रम् । सूर्य० १५० । कोहा-क्रोधा-क्रोधानुगता । आव० ५४८ । कोसियज्जो-कोशिकार्यः-आर्जवोदाहरणे चम्पायामुपा- कोहाड-प्रहरणविशेषः । नि० चू० द्वि० ३१ आ । ध्यायः । आव० ७०४ ।
| कोहंडियाकुसुमेइ-कुष्माण्डिकाकुसुमं-पुंस्फलीपुष्पं । जं० कोसी-नदी विशेषः । ठाणा० ४७७ । कोशः-परिवारः । प्र० ३४ । सूत्र० २७६ । कोशी-प्रतिमा । उपा० २४ । कोहिल्लो
। ओघ. ९८ । कोसेज-कौशेयकं-कौशेयककारोद्भवं वस्त्रम् । प्रश्न० ७१। | कोहेतुः-को हेतु:-का उपपत्तिः । सूर्य० २२ । किं कार. वस्त्रम् । औप० १० । कौशेयं-त्रसरितन्तुनिष्पन्नम् ।। णम् । सूर्य० १३ । जं० प्र० १०७ । वेडयकारिणो। नि० चू० ४३ आ।। कौकुच्यं-दुष्टकायप्रचारसंयुक्तं हास्यं असभ्यो वाक्प्रयोवस्त्रविशेषः । जं० प्र० २०२ ।
गश्च । (त०७-२७ ) । कोसेयं-कौसेयं-त्रसरितन्तुनिष्पन्न वस्त्रम् । जीवा० २६६ । कौटलं-अर्थशास्त्रम् । ज्योतिष निमित्तं वा । ओघ० कोहंडा-कूष्माण्डा:-पुंस्फलाः । अनु० १६२ ।
१४६ । कोह-कारणेऽकारणे वाऽतिक्रूराध्यवसायः क्रोधः। आचा० | कौटिल्य-मायी । दश० २५४ । १९१ । तत्रात्मीयोपघातकारिणी क्रोधकर्मविपाकोदयात् | कौटुंबिकः-कर्षकः । ..
( ३२४ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248