Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
कोविओ ]
[ कोसला
कोविओ - कोविदः - संसारविमुखप्रज्ञतया पण्डितः । पिण्ड ०
आव० २२१ । शतानीकराजधानी । भग० ५५६ । विपा० ६८ । आव० २२२ ।
७२ ।
कोवियप्पा - कोविदात्मा- कोविदः - लब्धशास्त्रपरमार्थ आत्मा को संबिय- कोशाम्बी अज्ञातोदाहरणेऽजितसेनराजधानी । ऽस्येति । उत्त० ४२० ।
आव० ६६६ ।
कोविया - खोडिया - नाशिता । नि० चू० द्वि० १०८ आ । aras - कोपयति । विशे० ९५६ । कोशः - घटस्यादौ आकारः । विशे० कोशकं -
आव ०
कोशकारकीटः| दश० २७३ | कोशलजनपदः - कोशलजनपदोऽप्यभिधीयते यत्र अयोध्या नगरीति । ज्ञाता० १२५ । पिण्ड० ६८ । कोशला - देशविशेषः । पिण्ड० ६८ । कोशातकी - तिक्तरसपरिणता । प्रज्ञा० १० । वल्लीविशेषः । आचा० ३० ।
कोसंबी - कौशाम्बी - नगरीविशेषः । उत्त० २१४, १६३, ३७९ । यज्ञदत्त द्विजस्थानम् । उत्त० १११ । वत्सदेशराजधानी । बृ० द्वि० १६७ आ । द्रमकप्रव्रज्यास्थानम् । बृ० द्वि० १५३ आ । वर्द्धमानस्वामिपारणकस्थानम् । २२५ । दुर्गन्धायाः उत्पत्तिस्थानम् । उत्त० १२३ । नगरीविशेषः । ज्ञाता० २५३ । वत्थजणवए णगरी । नि० चू० तृ० १६ अ । भग० ५५६ । नगरीविशेषः । उत्त० ४४ । दश० ४६ । तापसश्रेष्ठिस्थानम् । उत्त० हह । वत्सजनपदे आर्यक्षेत्रम् । प्रज्ञा० ५५ । जितशत्रुराजधानी । उत्त० २८६, २८७ । धनपालराजधानी । विपा० ९५ । पद्मप्रभजन्मभूमिः । आव ० १६० | शिक्षायोगदृष्टान्ते हारोत्पत्तिविषये नगरी । आव० ६७६ । भावप्रतिक्रमणदृष्टान्ते नगरी । आव ० ४८५ । अज्ञातोदाहरणेऽजितसेन राजधानी । आव० ७०० । संपइस्स उप्पत्तिद्वाणं । नि० चू० तृ०
कोशिकार : - कीट विशेषः । आचा० ७१ । कोष्टक - श्रावस्तीनगर्यां तेन्दुकोद्याने चैत्यः । विशे० ६३५ । कोष्ठ - लक्षणहीनम् । अनु० १०२ । वाससमुदायः । भग० ७१३ । धान्यपत्यः । उत्त० ३५१ ।
४४ आ ।
कोष्ठबुद्धिता - ऋद्धिविशेषः । ठाणा० ३३२ । कोसं - कोषं - भाण्डागारं चर्मलताद्यनेकवस्तुरूपम् । उत्त० ३१६ ।
कोस - सरावं । दश ० चू० ६९ । जहि रयणादियं दव्वं सो । कोश: । नि० चू० प्र० ३४ आ । कोश: - आश्रयः । प्रश्न० ६४ | समुदायो । नि० चू० द्वि० ६२ आ । क्रोश: - गव्यूतम् । उत्त० ६८६ । कोश: - वारकादिभाजनम् । सूत्र० ११८ ।
कोसंब - एकास्थिकवृक्षविशेषः । भग० ७०५, ८०३ ।
कोसंबीओ - कौशाम्बीक: । आव ० ६३ । कोसकोट्ठाग। रकहा- कोशो-भाण्डागार, कोष्ठागारं - धान्यागारं, तत्कथा कोशकोष्ठागारकथा । ठाणा० २१० । कोस कोट्ठारे - कोशकोष्ठागारं राज्ञः कोशकोष्ठागारसम्बन्धीविचारः । राजकथायाश्चतुर्थभेदः । आव ० ५८१ । कोसग - कोशक:- चर्मपञ्चके चतुर्थो भेदः । ठाणा० २३४ । कोश: - चर्मपञ्चके चतुर्थो भेदः । आव० ६५२ । नखभंगरक्षकश्चर्मकोशः । बृ० द्वि० १०१ अ । अंगुलीनामगुष्ठस्य वा छादकः स कोशकः । बृ० द्वि० २२२ आ । कोसयं - कोश: । आव ० ६२५ । कोसल - देशविशेषः । उत्त० ३७५ । भग० ६८० । कोशलकः - कोशलदेशोत्पन्नः । व्य० द्वि० २१६ आ । कसलग - कोशलकः - कोशलदेशीयः । पिण्ड० १६७ । कोसलपुरं - सुमतिनाथजन्मभूमिः । आव ० १६० ।
कोसंबवण - कौशाम्बवनं - कृष्णस्य कालकरणस्थानम् अन्त० १६ ।
कोसं बाहार - आर्य सुहस्तिविहारभूमिः । द्रमकदीक्षास्थानम् । नि० चू० प्र० २४३ अ ।
विशे०
कोसंब - कौशाम्बी-यमुनातीरे नगरीविशेषः । ४९५ । वर्धमानस्वामिविहारभूमिः । भग० ५५६ | | कोसला - कोशला-अयोध्या, तज्जनपदोऽपि कोशला ।
( ३२३ )
प्रज्ञा० ३१ । कोसंब गंडियं
Jain Education International 2010_05
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० २
६३८ ।
| आचा० ३५७ ।
।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248