Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
कोलाओ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कोविए
३३७ ।
आ । कोलाओ-कोलः । तं० । .
कोलुणं-कारुण्यम् । नि० चू० द्वि० ५८ आ । कोलाल-मृद्भाजनविशेषः । आव० ४८४ । कुलाला:- | कोलेज्जाओ-अधोवृत्तखाताकाराद् असंयतः । आचा० कुम्भकाराः । उपा० ४२ ।
३४४ । कालालिए-कौलालानि-मृद्भाण्डानि पण्यमस्येति कोला- कोल्लइर-संगमस्थविरविहारभूमिः । नि० चू० द्वि० ६५ लिकः । अनु० १४६ ।
आ । कोल्लकिर-क्रीडनधात्रीदोषविवरणे नगरम् । पिण्ड० कोलालिया-कर्मार्यभेदविशेषः । प्रज्ञा० ५६ । कोला- | १२५ । लिकाः-कुलाल क्रयविक्रयिणः । बृ० द्वि० १७५ अ । । | कोलगाणुगो-जो रयहरणणिसेज्जाए उवग्गाहियपादपुंछणे कोलावास-कोला-घुणकीटकास्तेषामावासः । आचा० । __वा ठितो वा एति चिट्ठति वा। नि० चू० तृ० १३७ अ । २६३ । घुणावासः । आचा० ४१० । कोला-घुणास्त- | कोल्लयग्गामे-वर्द्धमान जिनस्य प्रथमं पारणकस्थानम् । दावासभूत: कोलावासः । आचा० ३३७ ।
आव० १४६ ।
कोल्लयर-कूल्लयरं-नगरविशेषः । उत्त० १०८ । बहुजनमहाध्वनिः । ज्ञाता० २२० । जीवा० १७३ । कोल्लर-हस्तिन उपरि कोल्लररूपा 'गेल्लि' या मानुषं बोलः । प्रज्ञा० ६७ । आतशकुनिसमूहध्वनिः । भग० | गीलतीव । भग० १८७, ३६६ ।। ३०६ । आतशकुनसमूहध्वनिः । जं० प्र० १६७ । कोल्लाए-सन्निवेशः । उपा० २, १४ । सन्निवेशः । महाकोलाहलभूत-कोलाहल:- विलपिताऽऽक्रन्दितादिकलकलः | वीरस्वामिविहारभूमिः । भग० ६६२ । कोलाहल एव कोलाहलकः स भूत इति जातो यस्मि- कोल्लाकसन्निवेश-वर्द्धमानजिनस्य विहारभूमिः । आव० स्तत् कोलाहलकभूतम् । उत्त० ३०७ ।
२०० । कोलाहलबभूए-कोलाहल:-आतशकुनिसमूहध्वनिस्तं भूतः | कोल्लाग-कोल्लाक:-सन्निवेशः। महावीरस्वामिविहारभूमिः । प्राप्तः कोलाहलभूतः । भग० ३०६ ।
आव० १८८ । कोलाहा-दर्वीकरअहिभेदविशेषः । जीवा० ३६ । प्रज्ञा० | काल्लागसान्नवस-कालागसाम
कोल्लागसन्निवेस-कोल्लागसग्निवेश:-व्यक्तसुधर्मगणधरयो
जन्मभूमिः । आव० २५५ । कोलिअतंतयं-कोलिकतन्त्रकम् । ओघ० ११७ । कोल्लुकपरंपर-महाराष्ट्रप्रसिद्धकोल्लुकचक्रपरंपरन्यायः । कोलिओ-कृतिकर्मदृष्टान्ते द्वारिकायां वासुदेवभक्तो वीर- | बृ० प्र० ६० आ । काभिधः कोलिकः । आव० ५१३ ।।
कोल्लगा-सिगाला । नि० चू० प्र० १७५ अ । कोलिकपुटक-वाद्यविशेषः । भग० २१६ । कोल्हुकं-इक्षुयन्त्रम् । बृ० द्वि० १६६ आ । कोलिग-कोलिक:-जीवविशेषः । बृ० द्वि० १६४ अ। कोल्हुगाणूगे-क्रोष्टुकानुगः । आचार्याणां तृतीया उपमा । कोलिगजालग-कोलिकजालकानि-जालकाकाराः कोलि
उपमा । व्य० प्र० १२१ आ । कानां लालातन्तुसन्तानाः । ब्र० प्र० २७८ अ।
कोव-कोप:-क्रोधोदयात्स्वभावाञ्चलनमात्रम् । भग० ५७२। कोलिय-कौलिक:-तन्तुवायः । नन्दी० १६५।
कोवघर-कोपगृहम् । विपा० ८३ । कोलियकः-लूता । ओघ० १२६ ।
कोवडिओ-केतराती। दीणारो। नि० चू०प्र० ३३० अ। कोलियकण्णा-कोलिककन्या विषभोजन निवृत्ती दृष्टान्तः।
कोपिड-कोपपिण्ड:-कोहप्रसादात पिंडं लभते स कोपआव० ५५६ ।
पिण्डः । नि० चू० द्वि० १०० अ। कोलियगो-कोलिकः । उत्त० १०० ।
कोविए-कोविदः-पण्डितः । उत्त० ४८२ । लब्धशास्त्रकोलियापुडिगो-मक्कडसंताणओ । नि० चू० प्र० २५५ परमार्थः । उत्त० ४१६ ।
( ३२२ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248