Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 64
________________ कलिंगराया ] कलिंगराया - कलिङ्गराजा - द्रव्यव्युत्सर्गे करकण्डुः । आव ० ७१६ । १८७ । वंसमयो कड कलिंच - क्षुद्रकाष्ठरूपः । भग० ३६५ | वंशकप्परी । बृ० तृ० ६८ आ । वंसकपड्डी । नि० चू० प्र० ११६ आ । नि० चू० प्र० २२० अ । नि० चू० प्र० १०५ आ । कलिज - फलविशेष: । ओघ० वल्लो। नि० चू० तृ० ५६ अ । कलि- जघन्यः कालविशेषः कलहो वा । अनु० १३८ । प्रथमो भङ्गः । बृ० प्र० १८० आ । एकः । उत्त० २४८ । भग० ७४५ । अल्पपरिचितसैद्धान्तिक शब्दकोषः, भा० २ कलिऊण - कलयित्वा - विज्ञाय । दश० ५६ । कलिओए - एकपर्यवसितः कल्योजः । ठाणा० २३७ । कलिना - एकेन आदित एव कृतयुग्माद्वोपरिवर्तिना ओजो. विषमराशिविशेषः कल्योजः । भग० ७४५ । कलिओग- कल्योजः पर्वराशौ चतुर्भिर्भ के सति यद्येकः शेषो कलुससमावन्न - कलुषसमापन्नः । भग० ५४ । भवति तदा स राशि: । सूर्य ० १६७ । कलिओगक जुम्मे - कल्योजकृतयुग्मे, चतुरादयः । भग० ६६४ । कलिकन्दमूलं। उत्त० ३८३ । कलिकरंडो - कलिकरण्डः - कलीनां - कलहानां करण्ड इव भाजनविशेष इव । परिग्रहस्यैकोनविंशतितमं नाम । प्रश्न० ६२ । कलिकलंक कलिकलंडो- कलिकारकः । आव० ३६० । कलिकल हो - कलिकलह: - राटीकलहः । प्रश्न० ४३ । कलिकलुस - कलिकलुषम् । उत्त० ३३१ । कलहहेतु कलुषं मलीमसम् । विपा० ४० । कलिका - मुकुलं, कुड्मलम् । जीवा० १८२ । कलितोए - एकपर्यसितः कल्योजः । ठाणा० २३८ । कलित्तं - कटित्र - कृत्तिविशेषः । औप० १० । कडि कृत्तिविशेषः । ज्ञाता० ६ । Jain Education International 2010_05 [ कल्पद्वय० ६६४ । कलियो गदावरजुम्मे - कल्योजद्वापरे षडादयः । भग० । १६४ कलुणा - करुणा - दयास्पदभूता, करुणं वा पालयतीति । प्रश्न० १६ । कृपास्थानम् । पिण्ड० १११ । दीना । दश० २४८ । रङ्का । नि० चू० द्वि० १०६ अ । कलुणो-कुत्सितं शैत्यनेनेति निरुक्तवशात् करुणः, करु'णास्पदत्वात् प्रियवि प्रयोगादिदुःखहेतुसमुत्थः शोक प्रकर्षस्वरूपः करुणो रसः । अनु० १३५ । कलुयावासा - द्वीन्द्रियविशेषः । प्रज्ञा० ४१ । कलुषसमापन्नः - नैतदेवमिति विपर्यस्त इति । ठाणा० २४७ ॥ कलुसमावन्ने- कलुषमापन्नः - नाहमिह किञ्चिज्जानामीत्येवं स्वविषयं कालुष्यं समापन्न इति । भग० ११२ । नैतदेवमिति प्रतिपत्तिकः । ठाणा० १७६ । मतिमालिन्यमुपगतः । ज्ञाता० ६५ । कलुसा - कलुषयन्त्यात्मानमिति - कलुषाः कषायाः । आव ० ५८६ । कलुषयन्ति - सहजनिर्मलं जीवं कर्मरजसा मलिनयन्ति इति कलुषा:- कषायाः । बृ० प्र० १४१ आ । कलेवर - मनुष्यशरीरम् । जीवा० १८० । शरीरम् । उत्त० ३४१ । शरीराणि । कलेवराणि - असङ्ख्यातखण्डीकृतवालुकाकणरूपाणि । भग० ६७६ । कलेवराणिमनुष्यशरीराणि । जं० प्र० २३ । | ओघ० १६६ | कलेवरसंघाडा - कलेवरसङ्घारा :- मनुष्यशरीरयुग्मानि । जीवा० १५० । कलेवरसङ्घाटा :- मनुष्यशरीरयुग्मानि । जं० प्र० २३ । कलिमलं - मलः । तं । कलियोगकलिओगे- कल्योजकल्योजे पञ्चादयः । भग० ४० आ । कलोवाइओ - पिच्छी-पिटकं वा । आचा० ३२७ । कल्क: - कक्क - कषायद्रव्यक्वाथ । आचा० ३६३ । कल्ककुहकम् - । सूत्र० ४०२ । कल्पत पसा-तपविशेषः । आचा० २०३ । कल्काचार: - आचारविशेषः । आचा २०२ । कल्पक:- वैनयिकीबुद्धौ अर्थशास्त्रे मन्त्री । नंदी० १६१ । कलियोगतेओगे - कल्योजत्र्योजे राशौ सप्तादयः । भग० कल्पद्वय पर्युषितः- कल्पद्वयपर्युषितस्तु नियमाज्जिन कल्पि ६६४ । ( अल्प ० ३५ ) ( २७३ ) कलेसुयं - तृणविशेषः । सूत्र० ३०६ । कलो-चणओ । नि० चू० द्वि० ६३ आ । नि० चू० प्र० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248