Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 62
________________ कर्ममास अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [ कलमोडण प्रधानात् कर्मद्रव्यकषायाः । आचा० ६१ । प्र० २०५ आ । पङ्कः । पिण्ड० १०२ । कर्दमः । कार्ममास-त्रिंशदहोरात्रप्रमाणः । सूर्य० ११ । ठाणा० भक्त० । कलं-माधुर्यविशिष्टध्वनिविशेषरूपम् । प्रश्न० ३४५ । १५६ । कला:-अत्यन्तश्रवणहृदयहरा अव्यक्तध्वनिरूपा, कर्मसार:-कर्मणः सारः । प्रज्ञा० ३३१ ।। अथवा कलावन्तः-परिणामवन्त इत्यर्थः । ज्ञाता० २३३ । कार्या-यजनयाजनाध्ययनाध्यापनप्रयोगलिपिवाणिज्ययो- औषधिविशेषः । प्रज्ञा० ३३ । कला-वृत्तचनका: । निपोषणवृत्तयः । त० ३-१५ ।। पिण्ड० १६८ । कर्षादीनि-मापविशेषः । ठाणा० ८८ । कलकल-उपलभ्यमानवर्णविभागः । औप० ५७ । उपकलं-कलाम् भागम् । उत्त० ३१६ । शोभाया अंशः । | लभ्यमानवचनविभागः । भग० ४६३ । कलकलज्ञाता० १३१ । शब्दयोगात् कलकलम् । प्रश्न० १६ । यत् कलकलकलंक-कलत-दुष्टतिलकादिकं चित्रादिकं वा । जीवा० | शब्दं करोति तत् कलकलं अतितप्तमिति । प्रश्न० १६४ । २७७ । दुष्टतिलकादिकम् । औप० १६ । चूर्णादिमिश्रजलम् । विपा० ७० । आचा० ३३१ । कलंकलियवायं-कललिकावातम् । आव० २१७ । कलकल: व्याकुलशब्दसमूहः । जं० प्र० ४६३ । व्याकुलकलंकलीभागिणो-कलङ्कलीभावभाजः । सूत्र० ३४१ । । शब्दसमूहः । सूर्य० २८१ । कलंकलीभाव-कदर्यमानता । प्रज्ञा० १०८ । उत्त० | कलकलंत-अतिक्वाथतः कलकलशब्दं कुर्वन्ति । उत्त० १८३ । आचा० ११७ । ४६१ । कलंत-उत्काल्यमानः । मर० । कलकलिता-कलकलायमाना:-कोलाहलबोलं कुर्वाणाः । कलंदे-दिशाचरविशेषः। भग०६५६ । प्रश्न० ५०। कलंपि-कलामपि-मनागपि । व्य० द्वि० २२६ आ। कलकलेड-कलकलायति-भवजलधी कथयति । आव० कलंबचीरपत्तं-कलम्बचीरः। शस्त्रविशेषः । विपा० ७१।। ५६७ । कलंबचीरिया-कदम्बचीरिका-तृणविशेषः, दर्भादप्यतीव-कलगिर:-व्यक्तवाचः । जं० प्र० १२७ । छेदकः । जीवा० १०८ । कलणाय-कलनादः । उत्त० १५० । कलंबचीरियापत्तं-कदम्बचीरिकापात्रम् । जीवा० १०६ । । कलतं-यस्मात् सर्व आत्ते गृहणाति तस्मात् कलत्रम् । कलंबवालुया-कदम्बपुष्पाकारा वालुका कदम्बवालुका ।। नि० चू० २०५ आ । प्रश्न० २० । कलन्द-कूण्डं-कलन्दम् । उपा० २२-४ । कलंबाणं-वनस्पतिविशेषः । भग० ८०३ । कलभा-बालकावस्थाः । ज्ञाता० ६७ । -कलम्बुका सन्निवेशविशेषः । आव० २०६।। कलभाणिणी-कलभानना-स्वरमनोज्ञानना। व्य० द्वि० कलंबुया-जलरुहविशेषः । प्रज्ञा० ३३ । २२६ आ। कलंबुयापुप्फ-कलम्बुयापुष्पं-नालिकापुष्पम् । सूर्य० ७१। | कलभिया- । ज्ञाता० ६३ । जीवा० ३३६ । जं० प्र० ४५३ । कलम्बुकापुष्पसं- कलमल-जठरद्रव्यसमूहः । ठाणा० १४५ । स्थानसंस्थितं-श्रोत्रेन्द्रियम् । प्रज्ञा० २६३ । कलमलजंबाल-मूत्रादिकर्दमः । मर० । कलंबुवालुयापटु-कदम्बवालुकापृष्ठम् । आव० ६५१। कलमसालि-कलमशालिः, शालिविशेषः । जं० प्र० कलंबो-पिशाचानां चैत्यवृक्षः । ठाणा० ४४२ । । १०४। कल-मधुरः । जं० प्र० २०६ । कलायास्त्रिपूराख्या वृत्त- कलमा-तन्दुलाः । आ० २३८ । चणका वा । जं० प्र० १२४ । धान्यविशेषः । भग० | कलमाल-बिंदु । नि० चू० प्र० ४५ अ । ६८४ । पङ्कजलम् । उत्त० ३६१ । धनं । नि० चू० | कलमोडण- । नि० चू० द्वि० १६६ अ । (२७१ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248