Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
करणवीरियं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ करियातिओ
%3
%3
णवीर्यम् । भग०६५।
करतलं-हस्तसंखं । नि० चू० प्र० ६० आ। करणवीरियं-क्रियावीर्यम् । नि० चू० प्र० १६ अ। | करतलपल्हत्थमुहे-करतले पर्यस्तं-अधोमुखतया न्यस्तं करणसत्ती-करणं-क्रिया-तस्यां शक्ति: प्रवृत्तिः क्रिया- | मुख येन सः । भग० १८० । शक्तिः । नंदी० १६० । करण शक्तिः-तन्माहात्म्यात् पुरा- | करधाण-करध्मानम्-परस्परं हस्तताडनम् । जं० प्र० ऽनध्यवसितक्रियासामर्थ्य रूपा। उत्त० ५६१ ।
२०६ । करणसच्चं-करणसत्यं,बाह्य प्रत्युपेक्षणादि,त्रयोदशोऽनगार- करपत्ते-क्रकचम् । ज्ञाता०. २०४ । ठाणा० २७३ । गुणः । आव ० ६६० । यत्प्रतिलेखनादिक्रियां यथोक्तं सम्य- करपत्रम-शस्त्रविशेषः । आव० ८१६ । गुपयुक्त: कुरुते । सम० ४६ । करणे सत्यं करणसत्यं | करपल्लीवण-करप्रद्दीपनं-वसनावेष्टितस्य तिलाभिषिक्तस्य यत्प्रतिलेखनादिक्रियां यथोक्तां सम्यगपयुक्तः कुरुते । उत्त० करयोरग्निप्रबोधनम् । सम० १२६ । ५६१ । यथोक्तप्रतिलेखनाक्रियाकरणम् । प्रश्न० १४५।। करबोडिय-व्याप्त । मर० । करणसभा-महावीरस्वामिनो निर्वाणस्थानम् । सम०७३। करभ- । नि० चू० द्वि० १२१ अ । करणसाला-करणशाला । दश० १०८ ।
करभी-घटसंस्थानकोष्ठिका । बृ० द्वि० १७६ अ । करणसालाए-न्यायालयः । नि० चू० द्वि० १२ अ। करमंदि-करमर्दी गुल्मभेदः । उत० ५४६ । करणा-करणानि चक्षुरादीनीन्द्रियाणि । जीवा० २७१। करमद्द-करमर्दम् । आव० ६२२ । गुच्छविशेषः । करणाए-उपकरणाय, उपकाराय । आचा० २८२ । उप
प्रज्ञा० ३२ । करणार्थम् । आचा० २८८ ।
करमद्दिया- । नि० चू० द्वि० ६० अ। करणाणओगे-क्रियते एभिरिति करणानि तेषामनुयोगः | करमोअणं-करमोचनं यत् करं मन्यमानो वन्दते न निर्जकरणानुयोगः । ठाणा० ४८१ ।
राम्, कृतिकर्मणि पञ्चविंशतितमो दोषः । आव० ५४४ । करणाणपालया-पूवरिसीहिं पालियं जे पच्छा पालयंति | करयलं-करतलं-हस्तः । प्रश्न० ८ । ते करणाणुपालया। नि० चू० प्र० ३६० आ ।
| करयलत्थो-करतलस्थ:-वशवर्ती । आव० ७२१ । करणापर्याप्ताः-ये करणानि-शरीरेन्द्रियादीनि न तावनिर्व- करयलपरिग्गहिय-करतलपरिगृहीतः करतलाभ्यां परिर्तयन्ति अथचावश्यं निवर्तयिष्यन्ति ते । जीवा० १० ।। गृहीतः-निष्पादितः । जीवा० २४३ । करणानि-शरीरेन्द्रियादीनि न तावन्निवर्तयन्ति अथचा- | करवत्तं-करपत्रम् । जीवा० ११७ । करपत्रं-क्रकचम वश्यं निर्वर्तयिष्यन्ति ते करणापर्याप्ताः । प्रज्ञा० २६ । उत्त० ४५६ । करवतम् । नंदी० १५५ । करणालसा-करणालसाः-चरणालसाः, चरणधर्म प्रत्यन्- | करवर-वनस्पतिविशेषः । पिण्ड० १२६ । द्यताः स्वस्य परेषां च चिन्ताश्वासननिमित्तमितिभावः। करालं-उन्नतम् । अनुत्त० ६ । प्रश्न० ३५ ।
करालो-युक्तः । भक्ति ।। करणि-सादृश्यम् । अनु० १२ । प्रशंसा, क्रिया । आव० | करिसुयसयं-करिसु इत्यनेन शब्देनोपलक्षितं शतम् । ६६३ । क्रिया । आव० ८१८ ।
भग० ९३८ । करणिज्जकिरिया-करणीयक्रिया-यद् येन प्रकारेण करणीयं करि-करोति । ओघ० १११ । तत्तेनैव क्रियते नान्यथा सा । सूत्र० ३०४ ।
करिए-करिक:-अष्टाशीत्यां चतुरशीतितमो ग्रहः । जं० प्र० करणिज्जो-करणीयः-सामान्येन कर्त्तव्यः । आव० ५७१।। ५३५ । करणी-क्रिया । अनु० १३८ । वर्गमूलमानीयते । ज० करित्ता-करेत्ता । अभ्यवहृत्य । ओघ० ४४ । प्र० १६ ।
करिमकरा-मत्स्यविशेषाः । सम० १३५ । करणीयाइं-करणीयानि-कादाचित्कानि । ज्ञाता० ६१ । करियातिओ-कृतवान् । नि० चू० प्र० १०६ अ ।
( २६६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248