Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 59
________________ करडि ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ करणवीरिए करडि-करटी । जं० प्र० १०१ । औप० ४६ । अपवादः, विशेषवचनं च । जं० प्र० करडुय-करडुकं-मृतकभक्तम् । व्य० द्वि० ३४२ अ। ५४१ । अभिधानम् । जं० प्र० १३४ । विवक्षितक्रिकरडुयभत्त-घृतपूर्णः । नि० चू० द्वि० १०० आ ।। यासाधकतपं करणम् । अनु० १३४ । पिण्डविशुद्धयादि । करडुकभक्तम्-मृतक भोजनं मासिकादि । पिण्ड० १३४ । अनु० । मृत्पिण्डादि । आव० २७८ । परिभोगो करो-कुरुट:-कुणालानगर्यां दोषार्ते उपाध्यायविशेषः । । जो विवरीयभोगं करेति । नि० चू० द्वि० १२६ आ। आव० ४६५ । पिण्डविशुद्धिसमित्याद्यनेकविधम् । सम० १०६ । करणं-करणं अनादिकालात् संहत्यावस्थानम् । विशे० क्रियते येन तत्करणं मननादिक्रियासु प्रवर्तमानस्यात्मन १२६१ । अपूर्वप्रादुर्भावः । अन्योन्यसमाधानम् । आव.० उपकरणभूतस्तथा तथापरिणामवत्पुद्गलसङ्घात इति ४५७ । पिण्डविशुद्धयादिः । ज्ञाता० ७ । उत्त० ५८० । भावः । ठाणा० १०७ । उल्लगकरणं । नि० चू० प्र० गुरुविषयं शिप्यविषयं च । आव० ४७१ । गुरुशिष्ययोः ४२ आ । करणम् । आव० ४२६ । अङ्गभङ्गविशेषो सामायिकक्रियाच्यापारणम् । आव० ४७१ । यत् प्रयो मल्ल शास्त्रप्रसिद्धः । औप० ६५ । करणं-विविष्टिदिवजन आपन्ने क्रियत इति करणम् । ओघ०७। कालविशेष सो दुर्दिनग्रहणोत्पातदिनादिभ्यो भिन्नदिवसः । जं० प्र० रूपं चतुर्यामप्रमाणम् । उत्त० २०२। जीवपरिणामः । २७३ । उपधिः । औघ० २०७ । प्रयोगकरणं विश्रविशे० ५३४ । करणं न्यायालयम् । नि० चू० प्र० ११२ साकरणं वा । भग० ६३६ । इषु शास्त्रे संयमे वा अ । प्रतिलेखनादि । भग०७२७ । करणम् । दश०६१।। कृतकरणः । बृ० द्वि० ३५ आ । आधाकर्म । वृ० तृ० प्रयोगः । ज्ञाता० ४१ । इन्द्रियम् । कृतकारितानुमति- १२५ आ। शक्तिः । आचा० ३० । पिण्डविशुद्धयादि । रूपम् । भग० ८६ । चारित्रम् । ब्र० प्र० ११८ अ । उत्त० ५८० । भग० १२२, १३६ । कुर्वत इत्यर्थः । अपूर्वकरणम् । उत्त० ५७६ । अवनामादिरावश्यकः । भग० १०४ । जीववीर्यम् । भग ० २५२ । कृतिः । बृ० तृ० १३ अ । गात्रम् । आचा० ८६ । मनः । आव० ४५७ । विशे० ११६५ । कृतिः स्वभावतः एव निर्वृतिर्गृह्यते, करणगुण-कलाकौशल्यम् । आचा० १२ । न पुनः क्रियत इति । विशे० १२६१ । करण:-न्याया अपूर्वकरणादिमाहात्म्येन श्रेणि: लयः । आव० ५२०, ७१७, ८२१, ८२२ । उत्त० करणगुणश्रेणि: प्रक्रमात्क्षपकश्रेणिरेव गृह्यते । उत्त ०५८०। ३०१ । नंदी० १६३ । परिणामविशेषः । बृ० प्र० करणेन-अपूर्वक रणेन गुणहेतुका श्रेणि: करणगुणश्रेणि:१७ अ । आरंभः । बृ० प्र० १५८ अ । क्रिया । सर्वोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्युपादायोदयसमया नंदी० १६०। आव० ८२१ । उत्त० १४६ । खण्डनम् । त्प्रभृतिद्वितीयादिसमयेष्वसह्यातगुणपुद्गलप्रक्षेपरूपाऽऽन्त बृ० प्र० १७१ आ । उत्त० २०४ । वैयावृत्त्यम् । मौहूर्तिकी। उत्त० ५७६ । ओघ० ४५ । स्थापनम् । बृ० प्र० २३८ अ । बवादि- करणजड्डो- । नि० चू० द्वि० ३६ आ। गणितः । ओघ० ११५ । क्रियासिद्धौ प्रकृष्टोपकारकं करणतंतोवदरिसणत्थं-करणतंत्रोपदर्शनार्थं, मनोवाक्सम्यग्दर्शन ज्ञानचारित्राणि । आचा० ४१६ । पादकर्म । कायलक्षणकरणायत्ततोपदर्शनार्थम् । विशे० १३२८ । ६० द्वि० २१८ आ । क्रियतेऽनेनेति करणं क्रियायाः करणपती-न्यायाधीशः । नि० चू० त० १०१ अ। साधकतमं कृतिर्वा करणं-क्रियामात्रम् । भग ० ७७३ । । करणपर्याप्त- । प्रज्ञा० २६ । कर्म उत्प्लवनलक्षणं यत्करण-क्रियाविशेषः । भग० | करणया-करणानां-संयमव्यापाराणां भाव:-करणता । १२८ । अवश्यं विपाकदायित्वेन निष्पादनं निधत्तादि- ज्ञाता० ५२ । रवरूपमिति । भग० ६३८ । इन्द्रियं कृत्यं वा । प्र० करणविहीणो-क्रियाहीनः । मर० । ४१ । न्यायालयः । बृ० तृ० ३३ अ । साधनम् ।। करणवीरिए-लब्धिवीर्यकार्यभूतो क्रियाकरणं तद्रूपं कर ( २६८ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248