Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
कुसलत्तणं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ कुसुमा
भावात् । आचा० १४७ । क्षीणघातिकर्मांशो विवक्षितः। कुसीलवे-कुशीलवानां-नटानां । बृ० प्र० १०३ आ। आचा० १४७ । आलोचितकारी । अनु० १७७ । कुसीलाणपरिभासा-सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्चे सप्तश्रीवर्द्धमानस्वामी । आच० २१६ । कुशाः द्रव्यतो दर्भा- ममध्ययनम् । उत्त० ६१४ । दयो भावतः कर्माणि तान् कर्मरूपान् कुशान् लुनन्ति- कुसीलाणपरिहासा-कुशीलपरिभाषा, सूत्रकृताङ्गाद्यसमूलानुत्पाटयन्तीति तीर्थकराः । वृ० प्र० १६३ अ । श्रुतस्कन्धे सप्तममध्ययनम् । आव० ६५१ । स्ववितर्काच्चिकित्सादिप्रवीणाः । ज्ञाता० १८० । कुसुंबए-वनस्पतिविशेषः । प्रज्ञा० ३६ । तीर्यकृत् । आचा० २११ ।
कुसुंभ-औषधिविशेषः । प्रज्ञा० ३३ । लट्टाकाणाः । कुसलत्तणं-कुशलत्वं-सम्यग्ज्ञानम् । आव० ३४६ । प्रावी- यत्पूष्पैर्वस्त्रादिरागः । जं० प्र० १२४ । गम्भ-तैलस्य ण्यरूपम् । उत्त० १४३ ।
तृतीय भेदः । आव० ८५४ । धान्यविशेषः । भग० ८०२ । कुसलदिट्ट-कुशलदृष्ट-तीर्थकरोपलब्धम् । दश० १०६ । कुसंभग-कुसुम्भक:-लट्टा । धान्यविशेषः । भग० २७४ । कुसलनरपसंसियं-
। आचा० ४२३ । उदगविशेषः । नि० चू० तृ० ५२ आ । कुसलाणबंधि-मोक्षानुकूलम् । च० ३ ।
कुसुंभरागः-प्रायोगिकरागः । आव० ३८७ । कुसलोदंत-कुशलवार्ता । ज्ञाता० १४६ ।
कुसुंभवणे-कुसुम्भवनम् । भग० ३६ । कुलल्लिय-कुशल्यितं -- अन्तःप्रविष्टतोमरादिशल्यशरीरमिव कुसुमिओ-कुशुम्भका, अतमी । ओघ० १४६ । . सजातदुष्टशल्यम् । प्रश्न० १३४ ।
कुसुण-कुशनं, दध्यादि । पिण्ड० १६५, ६० । कुसवरो-कुशवर:-अपान्तरालद्वीपः । जीवा० ३६८ । कुसुणियं-कुसुणित-करम्बादिरूपतया कृतम् । पिण्ड०६१। कुसा-स्थावरजीवविशेषः । सूत्र० ३०७ ।
कुसुम-पाटलिपुत्राभिधं नगरम् । आव० २६४ । कुसुमकुसिणं-दधिदुग्धादि । ओघ० १६३ ।
समूहः । जीवा० २५५ । कुसुमजातन् । जीवा० २५६ । कुसिया-कुसिताः मोचयितुमसमर्थाः । व्य० द्वि० १५६ । अविकसितः । औप० ५६ ।। कुसी-कुशी । आव० ३६७ ।
| कुसुमकुंडलं-धत्तूर कपुष्पसमानाकृतिकर्णाभरणं, दर्भकुसुमं कुसीमूलियं-कुशीमूलिका । आव० ८२६ ।
वा । अन्त० ५ । कुसील-कुशील:-निर्ग्रन्थस्य तृतीयो भेदः । व्य० द्वि० ४०२ कुसुमघरए-कुसुमप्रायवनस्पतिगृहम् । ज्ञाता० ६५ । अ । निर्ग्रन्थस्य तृतीयभेदः । कुत्सितं शीलं-चरणमस्येति कुसुमघरगा-कुसुमप्रकरोपचितानि गृहकाणि कुसुमगृहकुशीलः । भग० ८६० । कुशील:-परतीर्थकः, पार्श्व- काणि । जं० प्र० ४५ । स्थादिर्वा स्वयूथ्या अशीलगृहस्थः । सूत्र० १५३ । कुत्सित- कुसुमट्टिया-कुट्टिया पुणो मट्टियाए सह कुट्टिजति । शीलः कुशील:-कालविनयादिभेदभिन्नानां ज्ञानदर्शनचारि- उसुमट्टिया, कुसुमट्टिया वा । नि० चू० तृ० ६४ अ । त्राचाराणां विराधक इत्यर्थः । ज्ञाता० ११३ । कुत्सितं कुसुमपुर-मायापिण्डोदाहरणे सिंहरयराजस्य नगरम् । शीलमस्येति कुशीलः । आव० ५१७ । कुशीलः । नि०. पिण्ड० १३६ । चूर्णद्वारविवरणे चन्द्रगुप्तराजधानी । चू० द्वि० १६८ अ। कुशील:-असंविग्नः । ओघ० १२० । पिण्ड० १४३ । पाटलीपुत्रमभिधीयते । नि० चू० प्र० कुसोलओ-कुशीलव:-विदूषक: । आव० ३९८ । .... १३६ आ । बृ० द्वि० २२७ अ । मुरुण्डस्य राजधानी। कुसोलपडिसेवणया- कुशीलप्रतिषेवणता- कुशील-अब्रह्म । बृ० द्वि० २५६ आ । तस्य प्रतिषेवणं कुशीलप्रतिषेवणं, तद्भावः । ठाणा० कुसुमरसं-कुसुमरसः. कुसुमासव: । दश० ७२ । २८१ ।
| कुसुमसंभवे-कुसुमसम्भवः, दशम मास नाम । जं० प्र० कुसोलपरिभासिए-सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धे सप्तम- ४६० । सूर्य ० १५३ । मध्ययनम् । सम० ३१ ।
| कुसुमा-कुसुमसदृशत्वात् सौकुमार्यादिगुणयोगेन कुसुमाः । .
( ३०६ ) --
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248