________________
कुसलत्तणं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ कुसुमा
भावात् । आचा० १४७ । क्षीणघातिकर्मांशो विवक्षितः। कुसीलवे-कुशीलवानां-नटानां । बृ० प्र० १०३ आ। आचा० १४७ । आलोचितकारी । अनु० १७७ । कुसीलाणपरिभासा-सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्चे सप्तश्रीवर्द्धमानस्वामी । आच० २१६ । कुशाः द्रव्यतो दर्भा- ममध्ययनम् । उत्त० ६१४ । दयो भावतः कर्माणि तान् कर्मरूपान् कुशान् लुनन्ति- कुसीलाणपरिहासा-कुशीलपरिभाषा, सूत्रकृताङ्गाद्यसमूलानुत्पाटयन्तीति तीर्थकराः । वृ० प्र० १६३ अ । श्रुतस्कन्धे सप्तममध्ययनम् । आव० ६५१ । स्ववितर्काच्चिकित्सादिप्रवीणाः । ज्ञाता० १८० । कुसुंबए-वनस्पतिविशेषः । प्रज्ञा० ३६ । तीर्यकृत् । आचा० २११ ।
कुसुंभ-औषधिविशेषः । प्रज्ञा० ३३ । लट्टाकाणाः । कुसलत्तणं-कुशलत्वं-सम्यग्ज्ञानम् । आव० ३४६ । प्रावी- यत्पूष्पैर्वस्त्रादिरागः । जं० प्र० १२४ । गम्भ-तैलस्य ण्यरूपम् । उत्त० १४३ ।
तृतीय भेदः । आव० ८५४ । धान्यविशेषः । भग० ८०२ । कुसलदिट्ट-कुशलदृष्ट-तीर्थकरोपलब्धम् । दश० १०६ । कुसंभग-कुसुम्भक:-लट्टा । धान्यविशेषः । भग० २७४ । कुसलनरपसंसियं-
। आचा० ४२३ । उदगविशेषः । नि० चू० तृ० ५२ आ । कुसलाणबंधि-मोक्षानुकूलम् । च० ३ ।
कुसुंभरागः-प्रायोगिकरागः । आव० ३८७ । कुसलोदंत-कुशलवार्ता । ज्ञाता० १४६ ।
कुसुंभवणे-कुसुम्भवनम् । भग० ३६ । कुलल्लिय-कुशल्यितं -- अन्तःप्रविष्टतोमरादिशल्यशरीरमिव कुसुमिओ-कुशुम्भका, अतमी । ओघ० १४६ । . सजातदुष्टशल्यम् । प्रश्न० १३४ ।
कुसुण-कुशनं, दध्यादि । पिण्ड० १६५, ६० । कुसवरो-कुशवर:-अपान्तरालद्वीपः । जीवा० ३६८ । कुसुणियं-कुसुणित-करम्बादिरूपतया कृतम् । पिण्ड०६१। कुसा-स्थावरजीवविशेषः । सूत्र० ३०७ ।
कुसुम-पाटलिपुत्राभिधं नगरम् । आव० २६४ । कुसुमकुसिणं-दधिदुग्धादि । ओघ० १६३ ।
समूहः । जीवा० २५५ । कुसुमजातन् । जीवा० २५६ । कुसिया-कुसिताः मोचयितुमसमर्थाः । व्य० द्वि० १५६ । अविकसितः । औप० ५६ ।। कुसी-कुशी । आव० ३६७ ।
| कुसुमकुंडलं-धत्तूर कपुष्पसमानाकृतिकर्णाभरणं, दर्भकुसुमं कुसीमूलियं-कुशीमूलिका । आव० ८२६ ।
वा । अन्त० ५ । कुसील-कुशील:-निर्ग्रन्थस्य तृतीयो भेदः । व्य० द्वि० ४०२ कुसुमघरए-कुसुमप्रायवनस्पतिगृहम् । ज्ञाता० ६५ । अ । निर्ग्रन्थस्य तृतीयभेदः । कुत्सितं शीलं-चरणमस्येति कुसुमघरगा-कुसुमप्रकरोपचितानि गृहकाणि कुसुमगृहकुशीलः । भग० ८६० । कुशील:-परतीर्थकः, पार्श्व- काणि । जं० प्र० ४५ । स्थादिर्वा स्वयूथ्या अशीलगृहस्थः । सूत्र० १५३ । कुत्सित- कुसुमट्टिया-कुट्टिया पुणो मट्टियाए सह कुट्टिजति । शीलः कुशील:-कालविनयादिभेदभिन्नानां ज्ञानदर्शनचारि- उसुमट्टिया, कुसुमट्टिया वा । नि० चू० तृ० ६४ अ । त्राचाराणां विराधक इत्यर्थः । ज्ञाता० ११३ । कुत्सितं कुसुमपुर-मायापिण्डोदाहरणे सिंहरयराजस्य नगरम् । शीलमस्येति कुशीलः । आव० ५१७ । कुशीलः । नि०. पिण्ड० १३६ । चूर्णद्वारविवरणे चन्द्रगुप्तराजधानी । चू० द्वि० १६८ अ। कुशील:-असंविग्नः । ओघ० १२० । पिण्ड० १४३ । पाटलीपुत्रमभिधीयते । नि० चू० प्र० कुसोलओ-कुशीलव:-विदूषक: । आव० ३९८ । .... १३६ आ । बृ० द्वि० २२७ अ । मुरुण्डस्य राजधानी। कुसोलपडिसेवणया- कुशीलप्रतिषेवणता- कुशील-अब्रह्म । बृ० द्वि० २५६ आ । तस्य प्रतिषेवणं कुशीलप्रतिषेवणं, तद्भावः । ठाणा० कुसुमरसं-कुसुमरसः. कुसुमासव: । दश० ७२ । २८१ ।
| कुसुमसंभवे-कुसुमसम्भवः, दशम मास नाम । जं० प्र० कुसोलपरिभासिए-सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धे सप्तम- ४६० । सूर्य ० १५३ । मध्ययनम् । सम० ३१ ।
| कुसुमा-कुसुमसदृशत्वात् सौकुमार्यादिगुणयोगेन कुसुमाः । .
( ३०६ ) --
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org