________________
कुवणउ ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कुसल
कुवणउ-लउडगो । नि० चू० द्वि० १३३ आ । ज्ञाता० ११४ । कुशः-छिन्नमूलो दर्भः । भग० २६०.। कुवणओ-लगुडः । बृ० तृ० ६८ अ ।
निर्मूलः । विपा० ७२ । दर्भः । ज्ञाता० ७६ । कुवणय-लगुड: । बृ० प्र० १५३ अ ।
औप० ६ । भग० २७८ । जं० प्र० ६८ । प्रश्न कुवथंभं-कूपस्तम्भम् । विशे० १३५५ ।
१२८ । दर्भसदृशस्तृणविशेषः । उत्त० ३३४ । कुवलय-नीलोत्पलं पद्मम् । प्रश्न० ८४ । कुवलयं तदेव कुसग्गं-कुशाग्रं, कुशाग्रपुरम्, अपरनाम प्रसेनजिद्रराजनीलम् । जं० प्र० १६५ ।।
धाची। आव० ६७० । कुवलयन-वस्त्रादिमयं कुवलयनम् । व्य०द्वि०२७८ आ। कुसग्गजलबिन्दुसन्निहे-कुशाग्रजलबिन्दुसंन्निभः । उत्त. कुविद
। आचा० २२८ । ३२६ ।
। आचा० ३७६ ।। कुसट्टा-जनपदविशेषः । प्रज्ञा० ५५ । कुविंदवल्ली-वल्लीविशेषः । प्रज्ञा० ३२ ।
कुसणं-द्विदलम् । आव० ८४४ । कुशनं सूपः, व्यञ्जनं कुविदाः-तन्तुवायाः । प्रज्ञा० ५८ ।
वा । उत्त० १६० । मुद्गदाल्यादि तदुदकं वा। बृ० कुविए-कुपित:-प्रवृद्धकोपोदयः । भग० ३२२ । ज्ञाता० द्वि० २४६ आ । कुसिणं-व्यञ्जनम् । आव० ३१४, ६८ । जं० प्र० २०२ ।
८५६ । कुवितसाला-कुपितशाला-तूल्यादिगृहोपरकरशाला । प्रश्न० कुसणातिओ-कुसणादिक: मिश्रितः । आव० ८५७ । १२७ ।
कुसत्तो-कुसत्त्व:-तुच्छघृतिबलः । बृ० द्वि० २४१ आ। कुवितो-कुविओ । नि० चू० प्र० २८६ अ । कुसथंवो-कुशस्तम्बः-कुशसमूहः । आव० ६७१ । कुविय-कुप्यं-विविधं गृहोपस्कारात्मकम् । उत्त० २६२ । । कुसपडिमा-कुशपडिमा । आव० ६३०, ६३५ । कुप्यः-गृहोपस्कर: स्थालकच्चोलकादि । उपा० ८ ।
कुसपत्तएण-
। आचा० ३७६ । गृहोपस्करः । प्रश्न. ६२ । आसनशयनभण्डककरोटक
कुसमघरगं-कुसुमगृहक-कुसुमप्रकरोपचितं गृहकम् । लोहाद्युपस्करजातम् । आव० ८२६ । कुपित:-जातको- जीवा० २०० । पोदयः । भग० १६७ । कुपितम्-घटितम् । दश० ११५ । कुसमयमोहमोहमइमोहियाणं-कुत्सितः समय:-सिद्धान्तो कृवियपमाणाहकमे-कूप्यप्रमाणातिक्रमः । आव० ८२५ ।
येषां ते कुसमया:-कुतीथिकास्तेषां मोहः-पदार्थेष्वयथाकुवेणी-कुवेणी रूढिगम्या । प्रश्न० ४८ ।
वबोधः कुसमयमोहस्तस्माद्यो मोहः-श्रोतृमनोमूढता तेन कूटव-कुर्व-इत्यागमप्रसिद्धो । व्य० प्र०१०७ आ। मतिर्मोहिता-मूढतां नीता येषां ते कुसमयमोहमोहमतिकुव्वकारिया-गुच्छविशेषः । प्रज्ञा० ३२ ।
मोहिताः । सम० ११० । कुम्वासह-सुभरो । नि० चू० प्र० ३३२ आ । कुसल-कुशल-मिलितानां चौराणां सुखदुःखादितद्वार्ता प्रश्नः। कुशः-तृणविशेषः । जीवा० २६ । प्रज्ञा० ३० । प्रश्न० ५८ । कुशल:--आश्रवादीनां हेयोपादेयतास्वरूपकुशलानुष्ठानं-ब्रह्मचर्यम् । सम० ६६ ।
वेदी । भग० १३५ । पंडितो । नि० चू० द्वि० १४६ कुशवच्चकम्-दुर्बलालम्बनः । आव० ५३४ । . आ। कुशल:-सम्यक्रियापरिज्ञानवान् । जीवा० १२२ । कुशाग्रीयया-शेमुष्या । आचा० ११६ ।
'जं० प्र० ३८८ । आलोचितकारी । भग० ६३१ । कुशूल-कोष्ठम् । बृ० द्वि० १६८ आ । विशे० ६३८ । गीतार्थः । आचा० ४३० । कुशलः-सम्बाधनाकर्मणि कुष्माण्डी-विद्याविशेषः । आव० ४११ ।
साधुः । औप० ६५ । कर्मक्षपणसमर्थः, प्रधानो वा । गणविशेषः । जीवा० १४५ ।
नि० चू० प्र० २५ आ । कुशलः-विधिज्ञः । प्रश्न कुसंतो-कुशान्तः-दर्भपर्यन्तः । जीवा० २१० । १२६ । क्रियापरो। नि० चू०प्र० २६६ आ। कुशल:कुस-दर्भानेव निर्मूलान् । निरय० २६ । मूलभूतः । । अवाप्तज्ञानदर्शनचारित्रो मिथ्यात्वद्वादशकषायोपशमसद
( ३०८ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org.