________________
कुलथेरा ]
भवन्ति । जं० प्र० १२४ । कुलत्था: धान्यविशेषः । दश० १९३ । चवलगसरिसा चिप्पिडया भवन्ति । ठाणा० ३४४ । एकत्र कुले तिष्ठन्तीति कुलस्था: । अन्यत्र कुलत्थाः धान्यविशेषाः । ज्ञाता० ११० । कुलथेरा - कुलस्य लौकिकस्य लोकोत्तरस्य च व्यवस्थाकारिणस्तद्भङ्क्तश्च निग्राहकास्ते | ठाणा० ५१६ । कुलधमा - कुलधमगा- ये कुले स्थित्वा शब्दं कृत्वा भुञ्जते । निरय० १५ ।
कुलधम्मे - कुलधर्म्मः - उग्रादिकुलाचारः । कुलं- चान्द्रादिकमार्हतानां गच्छसमूहात्मकं तस्य धर्म्मः - सामाचार ठाणा० ५१५ ।
कुलपव्वए- कुलपर्वत: हिमाचलादि । जं० प्र० ४११ । कुलपव्वया-क्षेत्रमर्यादाकारित्वेन कुलकल्पाः पर्वताः-कुलपर्वताः, कुलानि हि लोकानां मर्यादानिबन्धनानि भवन्ति इतीह तैरुपमा कृता । सम० ६६ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० २
कुलपुत्तगो - कुलपुत्रकः । आव ० ४२२ । कुलपुत्तय - कुलपुत्रकः । उत्त० ५० । कुलपुत्रकुलमसी - कुलमषी - कुलमालिन्यहेतुः, त्रयोविंशतितमं नाम । प्रश्न० ४३ । कुलरोग - कुल रोगः - कुलजन्य रोगः । भग० १६७ । कुलल - गृध्रं, शकुनिका वा । उत्त० ४१० । पक्षिविशेषः । प्रश्न० ८ । कुरर:- मार्जारनामा पक्षिविशेषः । उत्त० ५११ | मार्जारः । दश० २३७ | मज्जारो । दश० चू० १२६ ।
कुलवे - कुडवः । भग० ३१३ । कुलशिकाचतुर्थांशरूपो . धान्यमानः । बृ० द्वि० २३६ अ । कुलसरिसं - श्रीमद्वणिजां रत्नवाणिज्यमिव । ज्ञाता० २०५ कुला - कुलानि, नक्षत्राणि । सूर्य ० १११ । कुला - कुलानि गृहाण्यामिषान्वेषणार्थिनो नित्यं येऽटन्ति ते, मार्जाराः । सूत्र० ८०० ।
कुलाण - मृदुभाजनं । नि० चू० द्वि० नानि । नि० ० प्र० ३४४ आ ।
Jain Education International 2010_05
कुलिंगच्छाए - पिपीलिकासदृशः । भग० ७५४ | कुलिंगाले - कुलस्य -स्वगोत्रस्याङ्गार इवाङ्गारो दूषकत्वादुपतापकत्वाद्वेति । ठाणा० ६८४ । कुलिंग - द्वीन्द्रियादिः | ओघ० २२० ।
कुलपुत्तओ - शय्यातरः । बृ० प्र० ३१० अ । कुलपुत्रकः । कुलिअ - कुलिकं, लघुतरं काष्ठं तृणादिच्छेदार्थं यत्क्षेत्रे
आव ० ८१६ ।
वाह्यते तत् मरुमण्डलादिप्रसिद्धम् । अनु० ४८ । क्षेत्रस्यास्थ्यादिशल्योद्धरणे साधनविशेषः । आव ० ५५४ । कुलिकं, क्षेत्रविदारणं कृषिसाधनम् । दश० ४० । कुलिज्जं - कुलसमवायं । नि० ० प्र० २६१ अ । कुलिय - कुलिकं - दन्तालवत्तिर्यक्कृतकाष्ठे उभयपार्श्वनिखातकाष्ठमयकीलकयोस्तिर्यग्व्यवस्थापिततीक्ष्णलोहपट्टकं हरितादिच्छेदनाथं क्षेत्रेषु यद् बाह्यते तत् लाटादिकृषीबलप्रतीतं वेदितव्यम् । विशे० ४३५ | कडणकृतं कुड्यम् । सूत्र० ५८ । हलप्रकारः । प्रश्न० ८ । हलविशेषः । प्रश्न २४ । कुंडं । नि० चू० द्वि० ८४ अ । कुलिकम् । आचा० ३३ ।
कुलिया - कुड्यम् । बृ० द्वि० १५९ अ । कुलीकोस- कुटीक्रोशः - पक्षिविशेषः । प्रश्न० ८ । कुलोवकुला - कुलोपकुलानि । सूर्य ० १११ । कुल्माषा - उडदा, राजभाषा वा । बृ० प्र० २६७ आ । कुल्लग - नितम्बः । नि० चू० द्वि० ६२ अ । कोल्लाकसन्निवेशः । आव ० १७१ ।
| आचा० १०६ ।
1
तृतीयाधर्मद्वारस्य
[ कुल्लूरिकापण:
नि० चू० प्र० २४३ अ ।
कुलाणुरूवं - कुलोचितम् । ज्ञाता० २०५ । कुलारिया - कुलार्याः । प्रज्ञा० ५६ । कुला - विशुद्धान्वयप्रकृतयः । त० ३-१५ । कुलालचक्र -दृष्टान्तविशेषः । प्रज्ञा० ११ । कुलालया - कुलानि - क्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणां परतर्कुकाणामालयो येषां ते कुलालयाः, निन्द्यजीविकोपगताः । सूत्र० ४०० ।
कुलिंग - पिपीलिकादि । भग० ७५४ । कुलिङ्ग - तापसादिलिङ्गम् । आव ० १३४ । त्रीन्द्रियादि मर्दितः । ओघ० १६७ ।
१०६ अ | भाज- कुहूरिकहट्टः - खाद्यकापणः । विशे० ८५३ । असोगस्स पुत्तों । | कुछूरिकापणः खाद्यकापणः । आव० २७५ ।
( ३०७ )
For Private & Personal Use Only
www.jainelibrary.org