________________
कुरुकुया ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[कुलत्थ
कुच। ओघ० १९८ । आचा० २०३ ।
१४५। आव० ३४१ । कुटुंबं । नि० चू० प्र० ८३ कुरुकुया
। नि० चू० प्र०१४८ आ।। अ । १५६ आ । चान्द्रादिकं साधुसमुदायविशेषरूपं प्रतीपादप्रक्षालनादिका । ७० द्वि० २६० अ ।
तम् । ठाणा०२६६ । कुटुम्ब, यूथं वा । प्रश्न० ३७ । कुरुकुरायंति-क्लिनीतः । आव० ३६३ ।
कृमिकीटवृश्चिकादि । जीवा० १३४ । पैतृक: पक्षः । कुरुजणपदं-कुरुजनपदं देशविशेषः । आव० १४५।। ज्ञाता० ७ । प्रश्न० ११७ । गच्छसमूदायरूपं चन्द्राकुरुजणवयं- " , । उत्त० ३६५ ।। दिकम् । प्रश्न० १२६ । नागेन्द्रादि । बृ० द्वि० ८४ कुरुटुक-काङ्कटुकबीजप्रायः । प्रश्न० ४३ ।
अ । विद्याधरादि । आव० ५१० । प्रख्यातं कुलम् । कुरुटुककडं-कुरुटुककृतं-कुरुटुकाः-काङ्कटकबीजप्राया अयो- ओघ० ४८ । अन्वयो गच्छः । उत्त, ३४७ । पार्श्वग्याः सद्गुणानां तैः कृतं अनुष्ठितम्, तृतीयाधर्मद्वारस्य नाथसन्तानम् । उत्त० ५०० । कुलमदः, द्वितीयं मदस्थाक्वचित् चतुर्थं नाम । प्रश्न० ४३ ।
नम् । आव० ६४६ । आर्यद्वितीयभेदे तृतीयः । सम० कुरुडः-कुणालायां स्थितमुनिः । उत्त० २०४ ।
१३५ । नागेन्द्रकुलादि । दश० २४२ । कुरुदत्त-अग्निदग्धो मुनिः । सं० ।
कुलए-कुडवं चतुःसेतिकामानम् । दश० १३४ । कुरुदत्तपुत्त-कुरुदत्तपुत्र:-ईशानसामानिकवक्तव्यतायां अन- कुलओ-चतस्रः सेतिका कुडवः । अनु० १५१ । कूलतः गारः । भग० १५६ ।
कुडवः । आव० ४२४। कुरुदत्तसुओ-कुरुदत्तसुतः हस्तिनापुरे इभ्यपुत्रः । उत्त० कुलकहा-उग्रादिकुलप्रसुतानामन्यतमा कथा कुलकथा । १०६।
स्त्रोकथाया द्वितीयभेद: । आव० ५८१ । स्त्रीकथाया कुरुदत्तसुत-नषेधिकीमाचरतां हतः । मर० ।
द्वितीयभेदः । ठाणा० २०६। कूलसम्बन्धेन स्त्रीणां कथा कुरुभ-वनस्पतिविशेषः । भग० ८०२।
कुलकथा । प्रभ० १३६ ।। कुरुमई-कुरुमता, ब्रह्मदत्तस्याष्टाग्रमहिषीणां मध्येऽष्टमी, | कुलक्ख-म्लेच्छविशेषः । प्रज्ञा० ५५ । कुलाक्षः-चिलातस्त्रीरत्नम् । उत्त० ३७६ । सम० १५२ ।। । देशनिवासी म्लेच्छविशेषः । प्रभ० १४ । कुरुया-देशतः सर्वतो वा शरीरस्य प्रक्षालनं कुरुका । कुलगर-कुलकरः । आव० ४६६ । कुलकराः-विशिष्टबुद्धयो व्य० प्र० १६३ आ ।
लोकव्यवस्थाकारिणः कुलकरणशीला: पुरुषविशेषाः । जं० कुरुविंद-कुरुविन्दः-तृणविशेषः । जं० प्र० ११० । तृणवि- प्र० १३२ । कुलकराः-विशिष्टबुद्धयो लोकव्यवस्थाकाशेषः । आचा० ५७ । प्रज्ञा० ३३ । तृणविशेषः । प्रश्न० रिणः पुरुषविशेषाः । ठाणा० ५१८ ।। ८० । कुटलिकः । प्रश्न० ८० ।
कुलगरकालो-कुलकरकालः । आव० ११३ । कुरुए-कुत्सितं यथा भवत्येवं रूपयति-विमोहयति यत्तत् | कुलगा
नि० चू० दि० १२० अ । कुरूपं भाण्डादिकर्म । भग० ५७३ ।
कुलघरं-पितृगृहम् । ज्ञाता० ११६ । औप० ८६ । बृ० कुर्यात्-आलोचयेद् । आचा० ३३७ ।।
प्र० २०७ अ । नि० चू० प्र० १६४ अ । कुलं-आचार्यसंततिसंस्थितिः । त० ६-२७ । उग्रादि। पिण्ड० कुलच्चिया-कुलगता। व्य० प्र० २४८ । १२६ । वंशस्यावान्तरभेदम् । ज्ञाता० २२० । गृहम् । कुलजः-कुलपुत्रकः । बृ० द्वि० १६५ आ । आचा० ३२१ । बृ० द्वि० ८६ अ । नि० चू० कुलजुत्तीए-आत्मकुलौचित्येनेत्यर्थः । व्य० प्र० २२४ अ । प्र० १८५ अ । उत्त० ४०४ । गिहं । नि० चू० प्र० कुलत्थ-एकत्र कुले तिष्ठन्ति इति कुलस्थाः । धान्यविशेषः । ७० अ । समूहः । ज्ञाता० १६१ । स्थानीयादि । निरय० २४ । चवलिकाकाराः चिपिटिका भवन्ति । आचा० ८१ । एगं कुटुंबं । दश० चू० १६३ । पितृ भग० २७४ । धान्यविशेषः । भग० ८०२ । औषधिसमुत्थं कुलम् । पिण्ड० १२६ । सूत्र० २३६ । उत्त विशेषः । प्रज्ञा० ३३ । कुलत्था:-चपलकतुल्याश्चिपिटा
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org