________________
४.
कुमारिया ]
कुमारिया - जे कुमारेण मारेति ते । नि० चू० प्र० १०७ आ ।
कुमारो लग्गएहि - कुमारावलगकैः । उत्त० ११५ । कुमुअं- कुमुदं गद्दर्भकम् । दश० १८५ । कुमुदं चन्द्रबोध्यम् । जं० प्र० ११५ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० २
कुमुतं - कुमुदं - चन्द्रविकारयं पद्मम् । प्रश्न० ८४ । कुमुदं सहस्रारकल्पे विमानविशेषः । सम० ३३ । आनतकल्पे विमानविशेषः । सम० ३५ । कुमुदः - चन्द्रबोध्यम् । भग० ५२० । कुमुदः दिग्हस्तिकूटनाम । जं० प्र० ३६० । कुमुदो विजयः । जं० प्र० ३५७ । जलरुहविशेषः ।
प्रज्ञा० ३३ ।
कुमुदगुम्मं - आनतकल्पे विमानविशेषः । मम० ३५ । कुमुदयभा- कुमुदप्रभा, पुष्करिणीनाम । जं० प्र० ३३५ । कुमुदा-कुमुदा पुष्करिणीनाम । जं० प्र० ३३५ । अञ्जनकपर्वते पुष्करिणी । ठाणा० २३० । कुमुदुगं - धान्यविशेषः । सूत्र० ३०६ । कुमुयं - कुमुदं चन्द्रविकासि । जीवा० १७७ । १९१९ । कुमुदः । राज० ८ । चन्द्रबोध्यादीनि । ज्ञाता० ६८ । कुमुयदल - कुमुददलम् । प्रज्ञा० ३६१ । कुसुया - महाविदेहेषु राजधानीविशेषः । ठाणा० कुमुदा - पश्चिमदिग्भाव्यञ्जनपर्वतस्यापरस्यां पुष्करिणी । जीवा० ३६४ |
1
८०
कुमुयाई - चन्द्र विकासीनि । जं० प्र० २६ | कुम्म -कूर्मः षष्ठाङ्गे चतुर्थं ज्ञातम् । आव० ६५३ सम० ३६ । उत० ६६४ । ज्ञाता० ६ | कच्छाः ज्ञाता० । सावोरुपमा । आव० ६५३ | कूर्मक:
Jain Education International 2010_05
।
।
[ कुरुकुय
६६८ । कुल्माषाः - राजमाषाः । उत्त० २६५ । कुपित:मनसा कोपवान्। विपा० ५३ । माषविशेषाः । आचा० ३१३ । कुल्माषाः - उड़दा: । पिण्ड० १६८ । माषाः, ईषत्स्विन्ना मुद्रादयः । प्रश्न० १५३ | गोन्नद्वितीयनाम | आव० ६५४ ।
भग०
कच्छपः । प्रश्न० ७० ।
कुम्मगामं - कूर्मग्रामः - वर्धमानस्वामिविहारभूमिः ।
६६६ । आव० २१३ ।
कुरिणमि - महति अरण्ये । ओ० १५८ ।
कुम्मापुत्त - कूर्मापुत्रः । द्विहस्तसिद्धयां दृष्टान्तः । विशे० कुरु - जनपदविशेषः । प्रज्ञा० ५५ । करुजनपदो यत्र १२२२ ।
कुम्मारगामं - कूर्मारग्रामः वर्धमानस्वामिविहारभूमिः
भग० ६६४ | आव० २२२ ।
कुम्मासा - कुल्माषाः सिद्धमाषाः, यवमाषा इत्यन्ये । दश० १५१ । अर्द्धस्विन्ना मुद्गादयो भाषा इत्यन्ये । भग० ( अल्प० ३६ )
कुम्मुण्णया - कूर्मपृष्ठमिवोन्नता कूर्मोन्नता, अर्हदादीनां मातृयोनिः । प्रज्ञा० २२७ ।
कुम्मुन्नये - कूर्म्मः - कच्छपः तद्वदुन्नता कूम्र्मोन्नता । ठाणा० १२२ ।
कुय - कुव्वं - शिथिलम् । व्य० द्वि० २९७ आ । कुयवाय - वल्लीविशेषः । प्रज्ञा० ३२ ।
कुरंग - द्विखुरविशेषः । प्रज्ञा० ४५ । मृगभेदः शृङ्गवर्णादिविशेषः । जं० प्र० १२४ । कुरङ्गः मृगः । प्रश्न० .७ । द्विखुरश्चतुष्पदविशेषः । जीवा ० ३८ । कुरंटओ - संदंशकः पुतपृष्टजान्वाच्छादि । वृ० द्वि० २३७
आ ।
I
कुरच्छा (त्था ) - देवजाणरहो वा विविधा संवहणा गच्छति सेसा कुरच्छा (त्था ) । नि० ० ० ७१ आ । कुरज्ज - कुराज्यं भिल्लादिराज्यम् । जं० प्र० २७७ ॥ कुरणं - राजकीयमन्यदीयं वाची तं । व्य० प्र० १७७ आ । कुरत्था - कुरथ्या कुमार्गः । आव० ७४० । कुररी - पक्षिणी । उत्त० ४८० |
कुररो - कुररः उत्क्रोशः । प्रश्न० २१ ।
कुरल - लोमपक्षिविशेषः । प्रज्ञा० ४६ । जीवा० ४१ । कुरबक - वृक्षविशेषः । विशे० ६६ । |कुराईण- कुराजानः - प्रत्यन्तराजानः । आचा० ३३४ | कुराया- कुत्थितो राया, पञ्चंतणिवो । नि० ० प्र० २७७
अ ।
हस्तिनागपुरं नगरम् । ज्ञाता० १२५ ।
कुरुआ - कुरुकुचा - पादप्रक्षालनादिका । ओघ० ८२ । कुरुए- कुरुकम् । सम० ७१ ।
कुरुकुचा - पादप्रक्षालनाचमनरूपा । ओघ० १२५ । कुरुकु - अचित्तपुढवी । नि० चू० द्वि० १५६ आ । कुरु( ३०५ )
For Private & Personal Use Only
www.jainelibrary.org