________________
कुत्तियावणचच्चरी]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः--
[कुमारिए
-
-
पणयति-व्यवहरति यत्र हट्टेऽसौ कुत्रिकापणः । अथवा | कुब्बं-निम्नं क्षाममित्यर्थः । उपा० २१ । . धातुजीवमूललक्षगेभ्यस्त्रिभ्यो जातं विजं सर्वमपि वस्त्वि- कुब्बरो-कूबर: वैश्रमणलघुपुत्रः । अन्त० ५ । त्यर्थः, कौ-पृथिव्यां त्रिजमापणयति-व्यवहरति यत्र हते कुमार-दुःखमृत्युः । उपा० ५१ । विरुपमारणप्रकारः । स कुत्रिजापण: । विशे० ९६४ । कृत्रिमापणः । आव. ज्ञाता० १६२ । प्रत्यन्तान् सीमासन्धिवर्तिनः .क्षभ्यतो३२० । देवाधिष्ठित स्वेन स्वर्गमयं पाताललक्षणभूत्रितयसं- ऽन्तर्भूतण्यर्थत्वात् समस्ता अपि सीमापर्यन्तवत्तिनी: भविवस्तुसंपादक आवणो-हट्टः कुत्रिकापणः । ज्ञाता०५६ । प्रज्ञाः क्षोभयतो दुर्दान्तान् दुःशिक्षितान् संग्रामनीति कुशलः कूत्रिक-स्वर्गमर्मपाताललक्ष गं भूमित्रयं तत्सम्भवं वस्त्वपि । सर्वतः सर्वासु दिक्षु यो दमयन् वर्तते स एतादृशः कुमारः। कुत्रिकं तत्सम्पादक आपणो-हट्टः कुत्रिकापणः । भग० व्य० प्र० १७० अ । कुमार:-द्वितीयवयोवत्तिछात्रादिः । १३६ । उत्त० १७१ ।
उत्त० ३६४ । कुत्सिता मारा: कूमारा:- सौकरिकाः कुतियावणचच्चरी-कुत्रिकापणचर्चरी, (चर्चरी-चर्चा) । ओघ० ७५ । कुमारा-राज्याःि । प्रथमवयस्याः । दश० ५८ ।
ठाणा० ५०८ । मोदकप्रियकुमारः । पारिणामिकीबुद्धी कुत्थंभरि-कुस्तुम्भरि-वृक्षविशेषः । प्रज्ञा० ३२ । दृष्टान्तः । नंदी० १६६ । अयस्कारः । उत्त० ४६१ । कुत्सति-निन्दति । आव० ५८७ ।
कुमारः राज्याहः । प्रश्न० ६६ । अमुकभोगी । बृ० द्वि० कुथुभरि-धाणगा । नि० चू० प्र० १४४ आ । १३ आ । कुदंडयं-कुदण्डक-काष्ठमयं प्रान्तरज्जुपाशम् । प्रश्न० ५६ । कुमारगाह-कुमारग्रहः उन्मत्तताहेतुः । भग० १६७ । कुदंडो-कुदण्ड:-असम्यग्निग्रहः । विपा० ६३ । बन्धन- कुमारग्गहो-कुमारग्रहः । जीवा० २८४ । विशेषः । प्रश्न० २२ ।
कुमारनंदी-कुमारनंदी चम्पायां सुवर्णकारः । आव ० कुदंसणं-मिथ्यादर्शनम् । आउ० । कुदर्शनाः शाक्यादयः । । २६६ । बृ० तृ० १०८ आ । प्रज्ञा० ६०।
कुमारपुत्तिय-कुमारपुत्र: निर्ग्रन्थविशेषः । सूत्र० ४१० । कुद्दव-कोद्रवः, सामायिकलाभे द्रष्टान्तः । आव० ७५। कुमारभिच्च-कुमाराणां-बाल कानां भृतौ पोषणे साधु कुद्दाल-वृक्षविशेषः । भग० २७८ । उपरितनो भागः । कुमारभृत्यं, तद्धि शास्त्र कुमारभरणस्य क्षीरस्य दोषाणां उपा० २१ । कोद्दालः । जं० प्र० १८ । खनन- संशोधनार्थ दुष्टस्तन्यनिमित्तानां व्याधीनामुपशमनार्थं चेति। शस्त्रम् । शस्त्रविशेषः । आचा० ३३ । कुद्दाल:-भूख- आयुर्वेदस्य प्रथमाङ्गम् । विपा० ७५ । ठाणा० ४२७ । नित्रम् । प्रश्न० २४ ।
कुमारभुत्ती-कुमारभुक्तिः । आव० ३६६ । नि० चू० प्र० कुद्ध-क्रुद्धः । ज्ञाता० २१७ ।
२४३ अ । कुपक्ख-कुपक्षः-कुत्सितान्वयः । आचा० ३८८ ।
कुमारसमण-कुमारश्चासावपरिणीततया श्रमणश्च तपिस्व कुप्परा-कूपराविव कूर्परौ कूर्पराकारत्वात् । जं० प्र० रिव तया कुमारश्रमणः । उत्त० ४६८ । २००
कुमारामच्च-कुमारामात्यः । आव० ६७६, ४३६ नंदी० कुप्पावणियं-कुत्सितं प्रवचनं येषां ते तथा तेषु भवं! १६३ । दश० ५४ । कुमारामात्यः, असत्या सम्बद्धकुप्रावनिकम् । अनु० २६ ।
प्रलापित्वे उदाहरणम् । आव० ८३६ । कुप्पासओ-कुसिक:-कंचुकाः । बृ० द्वि० २३५ अ । कुमारामच्चतं-कुमारामात्यत्वम् । उत्त० १०५ । बृ० द्वि० २५६ आ ।
कुमारायं-कुमाराकं सन्निवेशः । वर्धमानस्वामिविहारकुबेरदत्तो-निजसुतागामी । भक्त.
| भूमिः । आव० २०२ । कुब्जसंस्थानं-पञ्चमं संस्थानम् । प्रज्ञा० ४७२ । कुमारिए-सौकरिकः । बृ० द्वि०. ५१ अ । मारेति तं कुरिजका-वक्रजङ्गा । ज्ञाता० ४१ ।
| कुमारिया । नि० चू० प्र० १०७ अ । ( ३०४ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org