________________
[ कुत्तियावण
मांसम् । पिण्ड० ७१ । जीवा० १०७ । शबस्तद्रसोऽपि वसादि: कुणपः । जं० प्र० १७१ । कुणिमवावण्ण-व्यापन्न - विशराभूतं कुणि मांसं य स । जीवा० १०७ । कुणिमाहारे - कुणप :- शबस्तद्रसोऽपि वसादिः - कुणपस्तदाहारः कुणपाहरिः । भग० ३०६ |
कुड्मलं - मुकुलं, कलिका । जीवा० १५२ । कुड्य। ठाणा० ३०१ | आचा० १६५ । कुणियं - मरहट्ठविसए चोद्दिति कुणियं वा भणतो । नि० कुयैकदेशः - भित्तिमूलम् । दश० १७८ । चू० प्र० २९४ आ । गर्भाधानदोषाद् हस्वैकपादो न्यूनैकपाणिर्वा कुणि: । आचा० २३३ ।
कुढावय - अनुगमनम् । विशे० ६२० ।
कुढिय - हृतगवेषकः । उत्त० ११० । ग्रामाधिपः, आरक्षकः । कुण्डकोलिए- -रूपकान्तः । उपासकदसायां षष्ठमध्ययनम् ।
आव० २७२ ।
उपा० १ ।
कुढिया - कुविया । नि० चू० प्र० ७७ अ । कुढो - चौरहृतागवेषकः । बृ० द्वि० २२ अ । दश० चू० ४४ । नि० चू० प्र० ६ आ ।
कुष्णव के - कुहणविशेषः । प्रज्ञा० ३३ । कुणपन हो - कुणपे - मांसे सूक्ष्मो नखो नखावयवः स कुणपनखावयवः । व्य० प्र० २५५ आ । जनपदविशेषः । नि० चू० द्वि० ८० आ ।
कुणाल - अशोकश्रीपुत्रः । बृ० द्वि० १५३ आ । विशे०
३३७ ।
४०९ । कुणालः, भावप्रणिधावुदाहरणे दृष्टान्तः । आव० कुतित्थियधम्मो - कुतीर्थिकधर्मः - चरकपरिव्राजकादिधर्मः । ७१३ । असोगस्स पुत्तोः । बृ० तृ० ४७ अ । कुणाल कुमार - पाडलिपुत्ते असोगसिरिराया तस्स पुत्तो कुणालो । नि० चू० तृ० ४४ आ । कुणाला - जङ्घार्ध मानैरावतीकण्ठे नदी । बृ० तृ० १६१ आ । एरवती नदी कुणाला जणपदे, जनपदविशेषः । नि० चू० द्वि० ८० आ । जनपदः । राज० ११६ । जनपदविशेषः । प्रज्ञा० ५५ । ज्ञाता० १४० | कुणाला यत्र श्रावस्तीनगरी । ज्ञाता० १२५ । कुणि-गर्भाधानदोषात् हस्वैकपादो न्यूनैकपाणिर्वा कुणिः कुण्ट इति । प्रश्न० १६१ । पाणिविकलः । बृ० द्वि०
११६ अ ।
कुड ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
वधानं कुड्यान्तरम् । उत्त० ४२५ ।
कुड्डु - कुड्डु - भित्तिः । आव ० ६१६ । कुड्यम् । ओघ० ६१, १५३ । कायोत्सर्गे चतुर्थो दोषः । आव० ७६८ । कुख्य- भित्तिः । उत्त० ५३० । खटिकादिरचितम् ।
उत्त० ४२५ ।
कुणिएकुणिओ - कुणिकः-सेवकविशेषः । प्रश्न० १५ | कुणिमं - मांसम् । तं । उपा० २६ । रुधिरम् । ५६१ 1 कुणपः - शवः । अनु० १३८ । प्रश्न०
Jain Education International 2010_05
कुतप - बस्तिः । नंदी० १६२ । तैलादिभाजन विशेषः । भग० ४७६ । चर्ममयं भाजनविशेषः । बृ० द्वि० २३६ अ । कुतव- कुतपः - छागलम् । ठाणा० ३३८ । भाजनविशेषः । नि० चू० प्र० ३५४ अ ।
। राज० १४३ ।
कुतित्थ - कुतीर्थम् । आव० ५६१ । कुत्सितानि च तानि तीर्थानि - कुतीर्थानि च शाक्यौलुक्यादिप्ररूपितानि तानि विद्यन्ते येषामनुष्ठेयतया स्वीकृतत्वात्ते कुतीर्थिनः । उत्त०
दश० २३ ।
कुतुंबक - कुस्तुम्बकः । जीवा० १०५ |
कुतुं कसं ठिय-कुतुम्बकसंस्थितः - आवलिका बाह्यस्यै कविशतितमं संस्थानम् । जीवा० १०४ ।
कुतुप - पक्वते लादिभाजनम् । औप० ६६ । चर्मनिष्पन्नं घृतभरणपात्रम् । पिण्ड० ३५ । चर्मकुम्भः । पिण्ड०
१०५ ।
कुतूहलं - नटादिविषयम् । आव० ३४६ । कुत्तिय - स्वर्गमर्त्यपाताललक्षणं भूमित्रयं तत्संभवं वस्त्वपि कुत्रिकम् । भग० १३६ ।
आव ०
कुत्तियावण - कुत्रिकं स्वर्ग मर्त्यपाताललक्षणं भूत्रयं तत्सम्भवि वस्त्वपि कुत्रिकं तत्सम्पादको य आपणो - हट्टो देवाधिष्ठितत्वेनासी कुत्रिकापणः । भग० ४७२ । कून:स्वर्ग पाताल मर्त्यभूमीनां त्रिकं कुत्रिकं तात्स्थ्यात् तद्व्यपदेश ५२ । इति कृत्वा तत्स्थलोका अपि कुत्रिकमुच्यते, कुत्रिकमा - ( ३०३ )
For Private & Personal Use Only
www.jainelibrary.org