________________
कुच्छिकिमिया ]
आचायधीआनन्दसागरसूरिसङ्कलित.
[ कुटुंतर
कुडह
कुच्छिकिमिया-कुक्षिकृमयः-कुक्षिप्रदेशोत्पन्नाः कृमयः ।। चू० प्र० १९६ अ । जीवा० ३१ । कुक्षिप्रदेशोत्पन्ना कृमयः कुक्षिकृमयः । कुडगफाणिए-कुटजफाणित-कुटजक्काथम् । प्रज्ञा० ३६४ । प्रज्ञा० ४१ ।
कुडगो-कुट:-कुम्भः । आव० ३१० । कुच्छिधार-कुक्षिधारा- नौपार्श्वनियुक्तकाः आवेल्लकवाह- कुडभी-लघुपताका । जीवा० २२६ । जं० प्र० ४०३, कादयः । ज्ञाता० १३६ ।
आव० ७१६ । जं० प्र० ३२५ । पताका । उत्त० ३०३ । . कुच्छिय-कुत्सित असारः । विशे० १०३७ ।
नि० चू० प्र० ३५७ आ । कुच्छिसूल-कुक्षिशूल-रोगविशेषः । ज्ञाता० १२१ । कुडय-कुटजपुष्पाणि । जं० प्र० २१२ ।। कुच्छो-अष्टचत्वारिंशदगुलप्रमाणा । भग० २७५ । अष्ट- कुडयज्जुणणीव-कुटजार्जुननीपा-वृक्षविशेषास्तत् पुष्पाणि
चत्वारिंशदगुलानि कुक्षिः । जं० प्र० १४ । कुक्षि:- कुटजार्जुननीपानि । ज्ञाता० १६१ । द्विहस्तमानाः । जीवा० ४० ।
कुडवं-मानविशेषः । आव० ८२३ । कुच्छेज्जा-कुथ्येत्-पूतिभावं यायात् । अनु० १६२ ।।
। ओघ० २०६ । कुज्जा-कुर्यात्-करोतेः सर्वधात्वर्थत्वाद् गृह्णीयात् । उत्त० कुडा-कुण्डानि-गङ्गाकुण्डानि । ५३६ ।
कुडागाराणि-कूटागारान्- पर्वतोपरिगृहाणि । आचा० कुटुंबिया-साधुसद्देण विच्छुद्धा खेताणी गच्छन्ति । नि० चू० ३८२, नंदी० २२८ । प्र० १०७ अ ।
कुडाविमा-वनस्पतिविशेषः । भग ८०२ । कुटुंबी-प्रभूतपरिचारकलोकपरिवृतः । बृ० द्वि० २७६ आ। कुडाहच्चं-कूटाघातम् । राज० १३४ । कुट्टणी-कण्डनकारिणी । बृ० द्वि० ६५ अ ।
कुडि-बृहती । आव० २६२ । कुटी। आव ० ५२० । कुट्टविदो-वडपिप्पलआसत्थयमादिदाणवक्को मट्टियाए सह कुडिउ-बद्धाङ्गः । नि० चू० प्र० १६१ आ । कुटिज्जति सो। नि० चू० तृ० ६४ अ ।
कुडियंठो कुण्डिकाण्ठः । आव० २७३ । कुट्टा-चिञ्चतिका । बृ० प्र० २६७ आ ।
कुडिय-हृतगवेषकः: । उत्त० १०६ । कुट्टिज्जताणं-
। राज० ५२ कुडिलगइ-कुटिलगतिः-वक्रातिः । आचा० ४२ । ... कुट्टितं-छिद्रितं । नि० चू० द्वि० ६५ अ ।
कुडिलो-कुटिलः वक्र: । प्रश्न० ३० । कुट्टियं-पत्थरादिणा । नि० चू० द्वि० १७२ आ । कुडिव्वय-कुटिव्रतः-परिव्राजकविशेषः । औप० ६१। कुट्टियाओ- । नि० चू० प्र० १७१ आ। कुडी-कुटी-शरीरम् । भग० २६२ । गृहः । आव० कुटुंबं-कोबिनी-गामित्यर्थः । बृ० तृ० ९८ आ । ४८४ । कुटुं-कष्टम् । नि० चू० प्र० २८६ अ । रोगविशेषः । कुडीरग-कुटीरक, तृणादिनिर्मितं लघुगृहम् । दश० १६६ । नि० चू० प्र० १८८ अ । कुष्ठ-गन्धकहविक्रेयो वस्तु | कुडीरो-ओरजम् । तं० । विशेषः । विशे० १७३ । नि० चू० प्र० १० आ| कुडुंबजागरिय-कुटुम्बचिन्तायं जागरणं-निद्राक्षयः कुटुकुंड-माया । नि० चू० द्वि० ६३ अ ।
म्बजागरिका । ज्ञाता० ८३ । कुडुंग-वंशजालिका । बृ० द्वि. ६ अ । वनखण्डम् । कुडुंबिणीओ-पदातिरूपाः । भग० ५४८ । बृ० द्वि० २४६ अ । वंशादिगहनम् । ज्ञाता० २३६ || कुटुंबिया-कतिपयकुटुम्बस्वामिनः । राज. १२१। । देवकुलं वृक्षविषमो वा । व्य० प्र० २०५ अ। कुडंभगो-जलमंडुओ । नि० चू० प्र० ४५ अ । कुडंगीसरद्वाणं-गन्धवदुज्जयिन्यां स्थानम् । मर। कुडुग-बहुबीजविशेषः । भग० ८०३ । कुडओ-चतुःसेतिकः कुडवः । ज्ञाता० ११६ । कुडुभं- । नि० चू० प्र० १५०आ । । कुडगं-तुसमुहीकणिया कुक्कससीमा कुडगं भण्णति । नि० कुटुंतर-कुड्यान्तरं-कुडयं खटिकादिरचितं तेनान्तरं-व्य
( ३९२ )..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org