________________
कुंकुस ]
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० २
कुकुस - कुक्कुसा - तुषप्रायः, धान्यक्षोदः । आचा० ३४२ | कुकूलान लो - कुकूलानलः । कारीषाग्निः । प्रश्न० १४ । कुक्कुडे - चतुरिन्द्रियजीवविशेषः । उत्त० ६९६ । कुक्कुइआ कौरकुच्यकारिणो भाण्डाः । जं० प्र० ३६४ । कुक्कुइए - कुत्सितसङ्कोचनादि क्रियायुक्तः कुचः कुकुचस्तद्भाव: कौकुच्यम् । अनेक प्रकारा मुखनयनोष्ठकरचरणध्रुविकारपूर्विका परिहासादिजनिका भाण्डादीनामिव विडम्बनक्रिया । आव० ८३० । कौकुचिक:- कुकुचा वाअवस्यन्दनं प्रयोजनमस्येति । ठाणा० ३७३ | कौत्कुच्यं अनेकप्रकारा मुखनयनादिविकारपूर्विका परिहासादिज | निका भाण्डानमिव विडम्बन क्रिया । उपा० १०६ । कुहुइय - कुकुचेन- कुत्सितावस्पन्देन चरन्तीति कौकुचिकाः । कुक्कुडी - कुकुटी - कुटीरम् । भग० २६२ । औप० ६२ । खुखुणकम् । सूत्र० ११७ । कुक्कुयथं - खुखुणकम् । सूत्र० ११७ । कुक्कुओ - स्थानशरीरभाषाभिचपलः । बृ० तृ० २४७ अ । कुक्कुटमांसकं - बीजपूरककटाहम् । ठाणा० ४५७ कुक्कुट्टी - कवलानां प्रमाणं कुक्कट्यण्डम् । शरीरम् । पक्षिणी । कुक्कुसा - अतिगुलीकाः । बृ० तृ० १६५ अ । कुक्कुसापिण्ड० १७३ ।
कुकुरा - कुकुरी : - श्वानस्ते च जिहिंसुः । आचा० ३१० । कुकस - तुषप्रायो धान्यक्षोदः । दश० १७० ।
कणिक्का | आव० ६२२ ।
कुक्कुड कुटं विद्यादिना दम्भप्रयोगलक्षणम् । व्य० प्र० १६६ अ । कुर्कुट:- ताम्रचूडः । ज्ञाता० १ । प्रश्न० ८ । कुक्कुडप्रायः | ओघ० ५६ । चतुरिन्द्रियजीविशेषः । प्रज्ञा० ४२ । कक्कटः-लोमपक्षिविशेषः । जीवा० ४१ । कुक्कटाः चतुरिन्द्रियजन्तुविशेषः । जीवा ० ३२ । कुडुङगो - कुर्कुटः । आव ० ४२८ । कुकुडजाइयं- कुक्कुटजातिकं, अनेन पक्षिजातिरुद्दिष्टा । कुच्चं - कूर्चम् । आव० ३९१ |
आचा० ३४० ।
कुक्कुडपोअ - कुक्कटपोतः- कुक्कटचेल्लकः । दश० २३७ ॥ कुक्कुडमं सए - कुक्कटमांसक - बीजपूरकं कटाहम् । ६९१ ।
भग०
[ कुच्छि
कुक्कुडिअंडो - कुक्कड्यण्डकम् । व्य० द्वि० ३३३ आ । कुडिअंडगपमाण-कुक्कट्यण्डकस्य यत् प्रमाणं मानं तत् । भग० २६२ । कुकुडिअंडगपमाणमेत्ता - कुक्कट्यण्डकप्रमाणमात्रा, कुक्कट्यण्डकस्य यत्प्रमाणं - मानं तत्परिमाणं - मानं येषां ते तथा, अथवा कुकुटी व कुटीरमिव जीवस्याश्रयत्वात् कुटीशरीरं कुत्सिता अशुचिप्रायत्वात् कुटी कुकुटी तस्या अण्डकमिवाण्डकं उदरपूरकत्वादाहारः कुकुट्यण्डकं तस्य प्रमाणतो मात्रा द्वात्रिंशत्तमांशरूपा येषां ते । भग० २६२ । कुक्कुडिय - कोकुटिका: - मातृस्थानकारिणः । वृ० प्र० ३०५
अ ।
कुक्कुडसं डेयगामपउरा - कुक्कुडसम्पात्या ग्रामाः सर्वासु दिक्षु विदिक्षु च प्रचुरा यस्याः सा कुक्कुडसण्डेयग्रामप्रचूराः ।
राज० २ ।
कुक्कुsि - कुक्कटिः माया । पिण्ड० ९३ । कुक्कटी- शरीरम् । व्य० द्वि० ३३३ आ ।
३२ ।
कुक्कुडलक्खण- द्वासप्ततौ कलायां सप्तत्रिंशत्तमा । ज्ञाता० कुच्चिए - कूर्चवरः । वृ० द्वि० ६० आ । कुच्ची - कुच्चहरा | नि० चू० द्वि० १७२ अ । कुच्छणा - कुत्सना - अङ्गुल्यन्तराणां कोथः । व्य ० द्वि०६ आ । कुच्छल वाहगा - श्रीन्द्रियजीवविशेषः । प्रज्ञा० ४२ । कुच्छा - कुत्सा - प्रतिषेधः । दश० २७० । कुच्छि - कुक्षि:- द्विहस्तमानः । प्रज्ञा० ४८ । द्विहस्तिप्रमाणा । नंदी० ९६ ।
( ३०१ )
Jain Education International 2010_05
कुक्कुह - चतुरिन्द्रियजीवविशेषः । प्रज्ञा० ४२ । जीवा ० ३२ । कुचरा - चौरपारदारिकादयः । आचा० ३०८ । कुच्छ्रियचरा कुचरा पारदारकादि । नि० चू० तृ० ५८ अ । कुचा - मृत्तिकाया उदकस्य च वधः । बृ० प्र० २६४ आ । कुचिकर्णः - मागधजनपदे धनपतिः । आव० ३४ ॥ कुचेले - जीर्णकर्पटः | ओघ० ७४ ।
कुच्चंधरो - कूर्चधरः अन्तः पुराधिष्ठायकः । ओघ० ७४ । कुच्चगं - कूर्चकाः क्रियन्ते येन । आचा० ३७२ । कुच्चो - कूर्चा: - येन तृणविशेषेण कुविन्दाः कुर्यान् कुर्वन्ति, कुशदर्भयोराकारकृतो विशेषः । प्रश्न० १२८ ।
For Private & Personal Use Only
www.jainelibrary.org