________________
कुंदगुम्मा ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कुकुला
१२६ ।
कुंदगुम्मा-कुन्दगुल्माः । जं० प्र० ६८ ।
'-चीडाभिधानगन्धद्रव्यः । प्रश्न० ७७ । कुंभग्गसो-कुम्भागशः-अनेककुम्भपरिमाणानि । जं० प्र० कुंदु-वनस्पतिविशेषः । भग० ८०४ ।
१६२ । कुंदुरुक्क-चीडा । सम० १३८ । सिल्हकम् । सूर्य० २६३ । कुंभबलि-कुम्भबलिका। आव० ६७५ । कुक्कटरुत । आव० ४०८ । चीडा । ज्ञाता० ४० । औप० | कुंभार-प्रथमा श्रेणिविशेषः । जं० प्र० १६३ । । ५। वनस्पतिविशेषः । भग० ८०४ । कुन्दुरुक्क:-चीडा- कुंभि-कुम्भी-पाकभाजनविशेषः । प्रश्न० १६४ । भिधं द्रव्यम् । जं० प्र० १४४ । चीडा। प्रज्ञा० ८७ ।
। प्रज्ञा० ११ । कुन्दुरुष्क:-चीडा । जीवा० १६०, २०६ । कुंभिका-कुम्भो मुक्ताफलानां परिमाणतया विद्यते येषु तानि कंदुलता-लताविशेषः । जीवा० १८२ ।
कुम्भिकानि । ठाणा० २३२ । कुंदो-गुल्मविशेषः । प्रज्ञा० ३२ ।
कुंभिक्का-कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भपरिमाणम् । जं. कुंभ-ललाटम् । बृ० तृ० १३ अ । आढकषष्टयादिप्रमा- प्र० ५६ । णतः । ठाणा० ४६२ । कुंभ एव, अहवा चउकट्टि काउं कुंभिपाग-कुम्भ्यां-भाजनविशेषे-पाकः कुम्भीप.कः। सम. कोणे कोणे धडओ बज्झति, तत्थ अवलंबिउं आरंभिउं वा संतरणं कज्जति । नि० चू० प्र०४४ आ। एगो घडणा वा। कुंभी-नरके-रत्नप्रभादिनरकपृथिव्यात्मके स्थानानिनि० चू० द्वि० ७७ आ। मुनिसुव्रतनाथस्य प्रथमशिष्यः ।
सीमन्तकाप्रतिष्ठानादीनि । उत्त० २४७। मुखाकारा सम० १५२ । एकोनविंशतितमः तीर्थंकरस्य पिता ।
कोष्ठिका । बृद्वि ० १७६अ । जस्स वसणा सुज्जति । नि सम० १५१ । नवमस्वप्नः । ज्ञाता० २० । नरके एका- चू० द्वि० ३३ अ । कुम्भी-उष्ट्रिकाकृतिः । सूत्र० १२५ । दशः परमाधार्मिकः । उत्त० ६१४ । आव० ६५० । पिठरक एव सङ्कटमुखः कुम्भी। आचा० ३२७ । कुम्भीसम० २६ । मल्लिजिनपिता। ज्ञाता० १२४ । आव० नारकपचनस्थानम् । आव० ६५१ । वनस्पति विशेषः । १६१ । सूत्र. १२४ । आढकानां षष्ट्या जघन्यः कुम्भः भग० ५११ । कुम्भिकः नरकपालविशेषः । आव०६५१ । अशीत्या मध्यमः शतेनोत्कृष्ट इति । ज्ञाता० ११६ । कुइयण्ण-कुविकर्णः गोमण्डलाधिपतिः । विशे० ३२८ । घट: । आव० २६५ ।
कुउब-कुतुपं- चर्ममयं घृतभरणभाजनम् । पिण्ड० १५४ । कुंभकारकड-उत्तरापथे प्रत्यन्तनगरम् । बृ द्वि० १५३ कुऊहलं-कुतूहलं-इन्द्रजालाद्यवलोकनगोचरः । उत्त० १५१॥
अ । उत्तरापथे णगरं । नि० चू० तृ० ४४ अ । कुम्भ- कुऊहल्ले-कुतूहल:-औत्सुक्यः । सूर्य ० ५ । कारकटम् । उत्त० ११४ ।
कुकुम्मा-मत्स्यबन्धवागुरिकादयः । बृ० द्वि०५१ अ। कुक। जीवा० १२४ ।
र्माण:-मात्स्यिकादयः । ओघ० ७५ । कुंभकारुक्खेवो-कुम्भकारोत्क्षेप:-सेनापल्लयां पत्तनविशेषः। |
कच्छियकम्मा-मच्छबंधगादयो। नि० चू०प्र०१०७ अ । आव० ५३८ ।
कुकम्मो-कुकर्मी-अङ्गारदाहककुम्भकारायस्कारादिकः । कुंभग-मिथिलायां राजा । मल्लिपिता । ज्ञाता० १२४ । सूत्र० १६१ । कुंभगारगड-कुम्भकारकृतः-नगरविशेषः । व्य० द्वि० कुकुइया-भाण्डाः । भाण्डप्रायाः। भग० ४७६ । ४३२ अ ।
कुकुच-भण्डचेष्टः । बृ० प्र० २१३ अ । कुंभगारो-कुम्भकार:-ढकाभिधो श्रमणोपासकः । आव० कुकुक्ति-कुत्सितं-अप्रत्युपेक्षितत्वादिना कुचितं-अघस्य३१३ ।
न्दितं यस्य सः कुकुचितः । ठाणा० ३७३ । कुंभग्गं-कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भप्रमाणमुक्तामयं मु- कुकुर-श्वा । बृ० प्र० ८१ आ । श्वा। आचा० ३१४ । तादाम । जीवा० २१० । कुम्भपरिमाणतः । ज्ञाता० | कुकुला-फुफुका । दश० ११५ ।
( ३००)
कुंभकारापाक:
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org