________________
कुंडलवर ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ कुंदकलिका
Sate
कुंडलवर-द्वीपविशेषः । अनु० ६० । कुण्डलवरे समुद्रे | कुंडिनी-भीष्मराजधानी । प्रभ० ८८ । पूर्वाद्धधिपतिर्देवः। जीवा० ३६८ । कण्डलसमुद्रानन्तरं कंडिय-कण्डिका कमण्डलू । भग० ११३ । द्वीपः, तदनन्तरं समुद्रोऽपि । प्रज्ञा० ३०७ । कुण्डलवराख्ये कडिया-कूण्डिका-कमण्डलू । प्रश्न० १५२ । औप०६५। .द्वीपे प्राकारकुण्डलाकृति:-कुण्डलवरः । ठाणा० १६६, आव० ३०५ । आलुका । अनुत्त० ५ । भग० ६६३ । १६७ । कुण्डलवरः कुण्डलसमुद्रपरिक्षेपी द्वीपविशेषः । कंडियायणस्स
। भग० ६७५ । कण्डलवरद्वीपपरिक्षेपी समुद्रश्च । जीवा० ३६८ ।
नीयभाजनविशेषः । नि० चू० तृ० ६१ अ । कुंडलवरभद्दो-कुण्डलवरभद्रः कुण्डलवरद्वीपे पूर्वार्धाधिपति- | कुंडुक्क-भूमिस्फोटकविशेषः । आचा० ५७ ।। वः । जीवा० ३६८ ।
मालिन्दकम् । अनु० १५३ । कुंडलवरमहामहो-कूण्डलवरमहाभद्रः कुण्डलवरे द्वीपेऽप- ण्ढ:-मायावी । उत्त० १०८ । • रार्द्धाधिपतिर्देवः । जीवा० ३६८ ।
कुंत-भल्लः । आव० ५८८ । प्रज्ञा० ६७ । कुन्तम् । कंडलवरमहावर-कुण्डलवरे समद्रेऽपरार्धाधिपतिर्देवः । जीवा० ११७ । कुन्तक-एतावद्रव्यं त्वया देयमित्येवं जीवा० ३६८ ।
नियन्त्रणया नियोगिकस्य देशादेर्यत्समर्पणम् । विपा०३६ । कुंडलवरावभास-कुण्डलवरसमुद्रानन्तरं द्वीपः, तदनन्तरं शस्त्रविशेषः । जीवा० १६३ । कुन्तः-भल्लाभिधः शस्त्रसमुद्रोऽपि । प्रज्ञा० ३०७।
विशेषः । आव० ६५१ । कुंडलवरावभासमद्द-कुण्डलवरावभासे द्वीपे पूर्वार्धाधि- | कुंतग्गं-कुताग्रं-भल्लाग्रम् । पतिर्देवः । जीवा० ३६८ । कृण्डलवरसमद्रपरिक्षेपी द्वीपः,
कुन्तफलम् । आचा० ३११ । ' कुण्डलवरावभासद्वीपतत्परिक्षेपी समुद्रश्च । जीवा० ३६८ । | कुंतल-शेखरकः । ज्ञाता १३८ । कंडलवरावभासमहाभहः-कुण्डलवरावभासे द्वीपेऽपरा -
राजपत्नी । प्रश्न० ८७ । धिपतिर्देवः । जीवा० ३६८ ।
कंथु-कुंथवः-सत्त्वाः । ओघ० १२६ । अनुद्धरिप्रभृतिः । कुंडलवरावभासमहावर-कुण्डलवरावभासे समुद्रेऽपरार्द्धा. उत्त० ६६५। पृथिव्याश्रितो जीवविशेषः । आचा० ५५ । धिपतिर्देवः । जीवा० ३६८ ।
गोमयनिश्रितो जीवविशेषः । आचा० ५५ । षष्ठः चक्रकुंडलवरावभासवर-कुण्डलवरावभासे समुद्रे पूर्वार्धाधिपः | वत्तिनाम् । नि० चू० प्र० २७६ आ। कुन्थुः-सप्तदशो तिर्देवः । जीवा० ३६८। ।
जिनः, मनोहरेऽभ्युन्नते महाप्रदेशे स्तूपं रत्नविचित्रं स्वप्ने कुंडला-कुण्डला सुकच्छविजये राजधान' जं० प्र० । द्रष्टा प्रतिबुद्धा तेन तस्य कुन्थुरिति नामकृतम् । आव० ३५२।
५०५ । कुंडलाओ-विदेहेषु राजधानी, विशेषनाम । ठाणा० ८० । कंथू-कुः पृथ्वी तस्यां स्थितवानिति कुस्थः । आव० ५०५ । कंडलिक-मात्रकं हस्तो वा । ओघ० १६७ ।
षष्ठः चक्रवत्तिनाम । सम० १५२ । ठाणा० ३०२ । कुंडलो-कुण्डलः अरुणवरावभाससमुद्रपरिक्षेपी द्वीपविशेषः । । कुन्थुः षष्ठः चक्री । आव० १५६ । त्रीन्द्रियजीवविशेषः ।
ओघ० १६८ । कुण्डलद्वीपपरिक्षेपी समुद्रश्च । जीवा प्रज्ञा० ४२ । ३६८ । कुण्डलः जम्बूद्वीपादेकादशकुण्डलाभिधानद्वीपान्त- | कुंथूपिवीलिया-कुन्थुपिपीलिका-त्रीन्द्रियजन्तुविशेषः वर्ती कुण्डलाकारपर्वतः । प्रश्न० ६६ । .
जीवा० ३२ । . कुंडागं-कुण्डाकं सन्निवेशः । आच० २०६ । कुंद-कुन्दं कुसुमम् । प्रज्ञा० ३६१ । जीवा० २७२ । कुंडिआ-कुण्डिका । अनु० १५२ ।।
लताविशेषः । भग० ८०२ । पुष्पजातिविशेषः । ज्ञाता० कुंडिका-कुण्डिका । उत्त० ११३ ।
६६ । पुष्पविशेषः। जं० प्र० ३५ । कुंडिगा-कमण्डलू । वृ० द्वि० २१ आ । | कुंदकलिका-धवलपुष्पम् । प्रज्ञा० ६१ ।
( २९६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org.