________________
कोस ।
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कुंडलमहामहो
भग० ४७१ । नामविशेषः । ज्ञाता० २०८ । मैथुना- प्रश्न० २५ । अवयवविशेषः । आचा० ३८६ । भिप्राये यस्याङ्गादानं विकारं भजति बीजबिन्दूश्च कुंटत्तं-कुण्टत्वं पाणिवक्रत्वादिकम् । आचा० १२० । . परिगलति स क्लीबः । बृ० तृ० ६६ आ । क्लीब:-अस- कुंटितो-कुण्टितः । आव० ३६६ । .. मर्थः । ठाणा० १६४ । क्लीब:-निःसत्त्वः । उत्त० ४५७। कुंडं-पुढविमयं । दश० चू० ६६ । गङ्गाकुण्डादि । नंदी. कोस-कस्मात् । उत्त० १३५ । कीसत्ता-किस्वता, किस्व- २२८ । कुलियं । नि० चूद्वि० २४ आ। स्थलविशेषः । भावता, कीदृशता वा कः प्रकार:-किस्वरूपतेत्यर्थः । भग० भग० १४२ । २२ । किम् । व्य० द्वि० ६७ अ ।
कुंडग-सण्हतंडुलकणियाओ कुकुसा य कुंडगा। नि० चू. कुंकण-चतुरिन्द्रियजीवविशेषः । उत्त० ६६६ । कोक- प्र० ३२ अ । कुडङ्गम्-जालिः । आव० ६७० । पानीयनदः । प्रज्ञा० ३७ ।
भाजनम् । नि० चू० द्वि० ६६ आ। कूण्डक:-कणक्षोकुंकुम-केशरः । अनु० १५४ । आव० ८२३ । जीवा० दनोत्पश्नकुक्कुसः । उत्त० ४५। १९१ । कुङ्कुम, जात्य घुसृणम् । जं० प्र० २१३ । | कुंडग्गाम-कुण्डग्रामः, वर्धमानस्वामिविहारभूमिः । आव० कुङ्कुम-कश्मीरजम् । प्रश्न० १६२ । नि० चू० प्र० २१६। ब्राह्मणकुण्डग्रामविषयोऽष्टमशते त्रयत्रिंशत्तमोद्देशकः। २७६ आ, १३६ अ ।
भग० ४२५ । वैश्यायनतापसस्थानम् । भग० ६६५ । कुंकुमकेसरं-पद्मकम् । दश० २०६ ।
| कुंडदोहणी-कुण्डदोहनी । ओघ० ६७ । कुंकुमपुड-गन्धद्रव्यः । ज्ञाता० २३२ ।।
कुंडधारपडिमाओ-कुण्डधारप्रतिमे-आज्ञाधारप्रतिमे। जं. कुंकुमचच्चिकछुरियंतो-कुकुमहस्तकव्याप्तांगः । पउ० | प्र. ८२ । २८-२८ ।
कुंडधारी-तीर्यक्जृम्भकदेवविशेषः । आचा० ४२२ । । कंच-कौञ्च-पक्षिविशेषः । उत्त० ४०७ । सम० १५८ 1 कुंडपुर-कुण्डपुरं-वर्द्धमानजन्मभूमिः । आव० १६. । प्रभ० २ ।
प्रवज्यास्थानम् । आव० ३१२ । सुदर्शनाया वास्तव्यकुंचवीरगो-सगडपक्खिसारित्थं जलजाणं कज्जति । नि० | स्थानम् । उत्त० १५३ । चू० तृ० १७ अ ।
कुंडमोए-कुण्डमोदं, हस्तिपादाकारं मृन्मयं पात्रम् । दश . कंचिक-तापसविशेषः । व्य० प्र० ६४ आ।
२०३ । कुंचिका- नंदी १६५ । तालोद्घाटिनी। कुंडरिया-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा पिण्ड० १०६ ।
३४ । । कंचितो-तावसविशेसो । नि० चू० तृ० १०१ आ । कुंडरोट्ट
। नि० चू० प्र०१६६ अ । कुंचिय-कुञ्चितः- कुण्डलीभूतः । भग० १० । वक्र: । कुंडल-कुण्डलं-कर्णाभरणविशेषरूपः। प्रज्ञा० ८८ । कर्णाप्रभ० ८२ ।
भरणविशेषः । औप०५०। भूषणविधिविशेषः । जीवा कंचियवेधि-
। नि० चू० तृ० ५६ आ। २६८ । अरुणवरावभाससमुद्रानन्तरं द्वीपः, तदनन्तरं कुंची-कुडिलो, मायावी । व्य० प्र० ६३ आ। समुद्रोऽपि । प्रज्ञा० ३०७ । कुण्डलं-कर्णाभरणविशेषः । कुंजरसेणा-कुञ्जरसेना-ब्रह्मदत्तस्याष्टाग्रमहिषीणां मध्ये भग० १३२ । पञ्चमी । उत्त० ३७६ ।
ण्डलयुगलं-कर्णाभरणम् । आव० १९.। कंजरावत्त-वज्रस्वामिपूजास्थानम् । मर० ।
लभद्र:-कुण्डले द्वीपे पूर्वार्धाधिपतिर्देवः । कुंजरो-कोजीर्यतीति कुञ्जरः कुजे-वनगहने रमति-रतिमा- | जीवा० ३६८ । बध्नातीति कुञ्जरः । जीवा० १२२ ।
कुंडलमहामद्दो-कुण्डलमहाभद्रः- कुण्डले द्वीपेऽपरााधिकुंट-हीनहस्तः । नि० चू० द्वि० ४३ आ । विकृतहस्तः ।। पतिर्देवः । जीवा० ३६८ ।
( २९८ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org