________________
कुसुमानि ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कूड
जं० प्र० १३१ ।
मुपगतः, ईषद्दुर्गन्धः । ज्ञाता० १२६ । कुसुमानि-पद्मलक्षणानि जातानि यत्र तत्कुसुमितम् । कुटुंडियाकुसुमं-कूष्माण्डीकुसुमं-पुष्पफलीकुसुमम् । जीवा० ठाणा० ५०२ ।
१६१ । कुसुमासव- किल्क: । औप० ८ ।
कुहुक-कुतूहलम् । उत्त० ३४७ । कुसुमासवलोला-किजल्कपानलम्पटा: । जीवा० १८८ । कुहुण-वनस्पतिविशेषः । भग० ८०४ । भूमिस्फोटकमकरन्दलम्पटाः । ज्ञाता० २७ । किञ्जल्कलम्पटाः । विशेषः । आचा० ५७ । ज्ञाता० ५।
कुहेडविज्जा-कुहेटकविद्या-अलीकाश्चर्यविधायिमन्त्रतन्त्रज्ञाकुसुमिय-वसुमितं-सञ्जातवृसुमम् । भग० ३७ । । नात्मिका । उत्त० ४७६ । कुस्तुम्बकः-वनस्पतिविशेषः । प्रज्ञा० ३७ । कूअ-कुतपः-तैलादिभाजनम् । जं० प्र० २६४ । कुरस-कुशो-यो वेधे प्रान्त: प्रवेश्यते । बृ० प्र० ३६ आ। कूअणता-कूजनता-आर्तस्वरकरणम् । ठाणा० १४६ । कुहंडयकुसुम-कूष्माण्डिकाकुसुमं,पुष्पा(पुंस्क)लिकापुष्पम्। कूइआ-कूर्चिका । आव० १०२ । प्रज्ञा० ३६१ ।
कूइए-कूजितम्-कासितम । आव० ५७४ । हंडिया-मुद्रितः । आव० २२४ ।
कूइगादि-कूचिकादि । आव ० १९८ । कुहंडे-कुहण्ड:-वाणमन्तरविशेषः । प्रज्ञा० ६५ । कूचिया-कूचिका-बिन्दुरूपा बुद्बुदा । विशे० ६३३ । कुह-कुहः-वृक्षः । दश० १७ ।
कूच्च-कूर्चः-गूढकेशोन्मोचको वंशमयः । उत्त० ४६३ । कुहए-कुहकः इन्जालादि । दश० २५४ । कुजणया-मातिपितिभातिभगिणीपुत्तदुहित्तमरणादीवि (सु) कुहकं-कुहकं, परेष विस्मयोत्पादनप्रयोगः । प्रभ० १०६ । महइमहंतेण सद्देण रोवइत्ति कूजणया । दश० चू० १५ । वृतूहलम् । उत्त० ६५६ ।
कूजन्त-अव्यक्तं शब्दायमानम् । ज्ञाता० १६७ । कुहकण्रा-क्षेपकरणम् । नि० चू० द्वि० ७ आ ।
कजित-विविधविहगभाषयाऽव्यक्तशब्द सुरतसमयभाविनम् । कुहण-भूमिस्फोटकविशेषः । आचा० ५७ । एक एवा.
उत्त० ४२५ । लापको दाव्यः तदयोनिकानामपरेषामभावादिति भावः। कूट-१० १० ११ सूत्र० ३५२ । कुहणविशेषः । प्रज्ञा. ३३ । कुहण:
। ठाणा० ५०७ । चिलातदेशवासी । प्रश्न. १४ ।
कूटप्रयोगकारी-प्रच्छन्नपापः । आव० ५८६ । कुहण ग-कुधनता-दारित्यभावः । क्रोधनता। प्रश्न०१०६ ।
कूड-कूट-शिखरं,स्तूपिकाः अथवा कूट-सत्त्वबन्धनस्थानम्। कुहणा-कुहणाः-भूमिस्फोटाभिधानाः ते चाप्कायप्रभृतयः ।
ठाणा० २०५ । कूट-शिखरम् । जीवा० २०५ । परप्रज्ञा० ३० । कुहणा-भूमिस्फोटाभिधानास्ते चाकाय
वञ्चनार्थ न्यूनाधिकभाषणम् । प्रभ० २७ । मानादीनाप्रभृतयः । जीवा० २६ । कुहणा-भूमिस्फोटकविशेषाः ।
मन्यथाकरणम्। प्रश्न०५८ । कार्षापणतुलाप्रस्थादेः परवसर्पछत्रकादिः । उत्त० ६६२ ।
ञ्चनार्थं न्यूनाधिककरणम् । सूत्र० ३३० । कार्षापणतुलादेः कहर-पर्वतान्तरालम् । ज्ञाता० ६३ । जं० प्र. १४४ ।
परवञ्चनार्थ न्यूनाधिकरणम् । ज्ञाता० ८० । कार्षाकुहव्वए-कन्दविशेषः । उत्त० ६९१ ।
पणतुलाव्यवस्थापत्रादीनामन्यथाकरणम् । ज्ञाता० २३८ । कुहा-कुत्ति पुहवि तीए. धारिजंति तेणं कुहा । दश०
रत्नकूटादि । अनु० १७३ । असत्भूतम् । आव०
८२१ । कूट-भ्रान्तिजनकद्रव्यम् । जं० प्र० १६६ । कुहाड-प्रहरणविशेषः + नि० चू० प्र० १०५ अ। महच्छिखरम् । जं० प्र० ४६ । मृगग्रहणकारणं कुहित-कुथितः-कोथमुपनीतः । ज्ञाता० ६७ । गर्तादि । भग० ६३ । शिखरं, हस्त्यादिबन्धनस्थानं वा । कुहिय-कुथितः-पूतिभावमुपगतः । जीवा० १०७ । कोथ- भग० २३८ । माडभागः । रजतमय उत्सेधः । जं० प्र०
(३१०)
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org