________________
कूडकवडमवत्थुगं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ कूयरा
४६ । भ्रान्तिजनकद्रव्यम् । भग० ३०८ । कूट:- कूडसामली-कूटाकाराशिखराकारा शाल्मली कूटशाल्मली। सिद्धायतनकूटप्रभृतिः । प्रज्ञा० ७१ । माडभागः । जीवा० ठाणा० ६६, ७६ । २०४, ३६० । कुटकेषु-अधोविस्तीर्णेषूपरि संकीर्णेषु कूडा-कूटा:-नन्दनवनकूटादिकाः । प्रश्न० ६६ । वृत्तपर्वतेषु हस्त्यादिबन्धनस्थानेषु वा । ज्ञाता० ६७ । कूडागारं-धन्नागारं । नि० चू० प्र० २६५ अ । कूटाकूट-प्रभूतप्राणीनां यातनाहेतुत्वं नरक इत्यर्थः । गारं-सशिखरभवनम् । प्रश्न० ८२ । पव्वतसंठितं उवउत्त० २४३ । पर्वतः । नंदी० २२८ । माडभागः । रुवरिभूमियाहिं वट्टमाणं कुडागारं, कूडेवागारं कूडागारं
राज० ६२ । पाषाणमयमारणमहायन्त्रम् । भग० ६७३ । पर्वते कुट्टितमित्यर्थः । नि० चू० द्वि० ६६ आ । कूडकवडमवत्थुगं-कूटकपटावस्तुकं-कूटं-परवञ्चनार्थं न्यू- कूटाकारः । जीवा० २६६ । नाधिकभाषणं, कपट-भाषाविपर्ययकरणं । अविद्यमानं | कूडागारसंठिओ-कूटाकारसंस्थितः-शिखराकारसंस्थितः । वस्तू-अभिधेयोऽर्थो यत्र तत् । समानार्थत्वादेकमधर्म- जीवा०२७६ । । द्वारस्य षष्ठं नाम । प्रश्न० २६ ।
कडागारसाला-कूटाकारेण-शिखराकृत्योपलक्षिता शाला कूडग्गाहो-कूटेन जीवान् गृह्णातीति कूटग्राहः । विपा० कूटाकारशाला । भग० १६३ । कूटस्येव-पर्वतशिखर४८ ।
स्येवाकारो यस्याः सा तथा, सा चासौ शाला च । कूडछेलियहत्थो-कूटछेलिकाहस्तः-या च कूटेन स्थाप्यते विपा० ६३ । कस्मिश्चिदुत्सवे कमिश्चिन्नगरे बहिर्भागचित्रकादिग्रहणार्थं छेलिका-अजा सा, कूटं-मृगादिग्रहण- प्रदेशे महतीदेशिकलोकवसनयोग्या शाला-गृहविशेषः । यन्त्रं च छेलिका चेति कूटछेलिका सा हस्ते यस्य सः । | निरय० २२ । कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा प्रश्न० १३ ।
कूटाकारा यस्या उपरि आच्छादनं शिखराकारं सा कूडतुलकूडमाणे-कूटतुलाकूटमानं, तुलया कुडवादिमानेन कूटाकारेति, कूटाकारा चासौ शाला च कूटाकारशाला, च यन्न्यूनाधिकत्वम् । आव० ८२२ ।
यदिवा कुटाकारेण शिखराकृत्योपलक्षिता शाला कूटा. कूडत्तं-कूटत्वं-न्यूनाधिकत्वम् । आव० ८२३ । कारशाला । राज० ५८ । कूडपासए-कूटपाशकः । आव० ४३५ ।
कूडाहच्चं- कूटस्येव-पाषाणमयमारणमहायन्त्रस्येवाहत्याकूडया-कूटता-तुलादीनामन्यथात्वम्, तृतीयाधर्मद्वारस्य आहननं यत्र तत् कूटाहत्यम् । भग० ६७० । कूटे इव द्वाविंशतितमं नाम । प्रश्न० ४३ ।
तथाविधपाषाणसम्पुटादौ कालविलम्बाभावसाधादाहत्याकडरूवग-कूटरूपकः । आव० ४२१ । कूटरूप्यम् । आहननं यत्र तत् कूटाहत्यम् । भग० ३२३ । आव० २०० ।
कृणिए-श्रेणिकचेल्लणयोः पुत्रः । निरय० ४ । श्रेणिकफूडलेहकरणं-कूट-असद्भूत लिख्यत इति लेखः, तस्य
राजपुत्रः । ज्ञाता० ६ । चम्पानगर्यां राजा । निरय० करणं-क्रिया कूटलेखक्रिया-कूटलेखकरणं अन्यमुद्राक्षर
१६ । चम्पायां राजा । भग० ६२० । बिम्बस्वरूपलेखकरणमित्यर्थः । आव० २२० ।
-कूणिक:-चम्पायां राजा । भग० ३२० । शिक्षाकूडव-मानविशेषः । आव० ८२३ । .
योगदृष्टान्ते श्रेणिकपूत्रः, अपरनाम अशोकचन्द्रः । आव० फूडवाही-कूटवाही, बलीवर्दः । आव० ७६७ । .
६७९ । भग० ५५६ । परकृतमरणे दृष्टान्तः । भग० कूडसक्खिज्ज- कूटसाक्षित्वम्- उत्कोचमात्सर्याद्यभिभूतः । ७६६ । प्रमाणीकृतः सन् कूटं वक्ति, अविधवाद्यनृतस्यात्रवान्तर्भावो कूपिअं-कूपिका, सन्निवेशः । महावीरस्वामिविहारभूमिः । वेदितव्यः । आव० ८२० ।
आव० २०७ । कूडसामलिपेढे-कूटाकारा-शिखराकारा शाल्मली तस्याः कूबरं-युगन्धरम् । जं० प्र० २६१ । पीठं-कूटशाल्मलीपीठम् । ०प्र० ३५५ । कयरा-कुत्सितं शिष्टजनजुगुप्सितं चरन्ति इति कुचरा:
( ३११)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org