________________
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ कृमिः
उद्भ्रामका, उद्भ्रामिका वा । बृ० द्वि० ६४ अ । अन्त० ३ । कूर-भक्तं । बृ० प्र० २३६ अ । ओदनविशेषः । ओघ० | कूवणय-कूपनय:-कुमारायां कुम्भकारः । आव० २०२ । १३३ । कूरः । आव० ३५२, ६२४ । धान्यविशेषः । कूवति-कूजति-शब्दं करोति । आव० ८१६ । आव० ३१४ । परिकगनायां दृष्टान्तः । ओघ० ६६ । कूवमहो-कूपमहः-कूपसत्क उत्सवः । जीव० २८१ । कूरओडिया-कूरकोटिका-शिप्रचटिका । आव० ६२२।। कूवय-कूपकः, स्तम्भविशेष: । औप० ४८ । कूरकम्मा- क्रूरकर्माः, क्रूराणि कर्माणि यस्य सः । प्रश्न कूवयट्ठाणं-कूपकस्थामम् । नि० चु० प्र० ४७ अ ।
कूवर-कूबरं-तुण्डम् । ज्ञाता० १५६ । कूरगडुकप्राय-सीयकूभोई अन्तपन्ताहारो । भग० ७०५।
कूविए-चोरगवेषकः । ज्ञाता० ७६ । कूपिका । ज्ञाता. कूरपुवगादि-कूरसिस्थादि, (देशीवचनं) । आव० ३१५ ।। ७ । कूरभायण-कूरभाजनः, ओदनभाजनः । दश० ३८ । कूविय-कूजकः, व्याहारकारी, गवां व्यविर्तका इत्यर्थः । कूर विहाणं-कूरविधानम् । आव० ८५५ । __ पिण्ड ४७ । कूरिकड-रिकृतं, क्रूरं चित्तं को वा परिजनो यस्या- कूवियबल-निवर्तकसैन्यानि । ज्ञाता० २३८ । स्ति स क्रूरी, तेन कृतं-अनुष्ठितम् । तृतीयाधर्मद्वारस्य कूष्माण्ड:-व्यन्तरविशेषः । प्रश्न० ५१ । चतुर्थं नाम । प्रश्न० ४३ ।।
कूष्माण्डा:-पिशाचविशेषः । प्रज्ञा० ७० । कूर्मापुत्रः-नामविशेषः । औप० ११७ । कूर्मापुत्रः । प्रज्ञा० | कूष्माण्डी-वल्लीविशेषः । जीवा० २६ । प्रज्ञा० ३० । १०६ ।
कूसेह-( देशी० ) गवेषयत । बृ० द्वि० १२० अ। कुनिता-मनुष्ययोनिभेदः । आचा० ६७ ।
कूहंड-कूष्माण्डः, व्यन्तरनिकायामुपरिवत्तिनो जातिवि. कूलधमग-कूले स्थित्वा । भग० ५१६ ।
शेषः । प्रश्न० ६६ ।। कलवारओ-कूलवारक: विशालाभले श्रमण शान्तः ।। ककलासः-अण्डविशेषः । दश० २३ आव० ४३७ ।
कृतकुल:-कृतकुरुकुचः । व्य० द्वि० १६१ आ । कूलवाल-श्रमणविशेषः । सूत्र० १.३ । । | कृतनिष्ठितता-तन्दुलानां वपनमारभ्य यावद् वारद्वयं कूलवालओ-कूलवालकः, विशालाभङ्गे श्रमण दृष्टान्तः । कण्डनं तावत् कृतत्वम्, तेषाञ्च तृतीयवारं तु कण्डनं आव० ४३७ ।
निष्ठितत्वम् । पिण्ड० ६६ । । कूलवालक-गुरूणामेव प्रत्यनीकः । बृ० प्र० २१४ अ । कृतप्रतिकृतिक:-कृते-उपकृते प्रतिकृतं-प्रत्युपकारः तद् विशालाभङ्गे श्रमणदृष्टान्तः । नंदी० १६७ । शिलाक्षेपकः यस्यास्ति स । ठाणा० २८५ । श्रमणः । उत्त० ४४ । आचार्य दिप्रतिकूलत्वे निदर्शनी- कृतमालिक-यक्षविशेषः । ठाणा० २५८ । भूत. क्षुल्लकः । उत्त० ५४६ ।
| कृतमाल्यक-तमिस्रागुहायाः अधिष्ठायकदेवः । ठाणा० ७१। कुलवालगो-कूलवालक:-शिलाऽक्षेपक: श्रमणः । आव०. कृतयुगादीनि- .... । ठाणा० १७८ । ६८५ ।
| कृतवीर्यः-कार्तवीर्यपिता क्षत्रियः । सूत्र०.१७०, १७८ । कूलवालो-श्रमणोऽविनीतः । बृ० द्वि० ५ आ । . कार्तवीर्यपिता । सूत्र० ३६५ । । कूव-कूपः । आव० ५८१ । प्रश्न० ८ । कूजक-व्यावत- कृतिकर्म-द्वादशावत्तवन्दनकम् । ठाणा० ४०८ । कर्मकबलम् । ज्ञाता० २२१ । अन्धकूपादिः । प्रश्न० ५६ । णोऽपनयनकारकमर्हत्सिद्धाचार्योपाध्यायविषयमवनामादिकूप:-रोमरन्ध्रः । भग० ४६० । कुतुपः । ज्ञाता० रूपमिति । आव० ६८ ।
कृपणादि-द्रव्यशस्त्रम् । आचा० १७४ । कवए-अन्तकृद्दशानां तृतीयवर्गस्य एकादशमध्ययनम् । कृमिः-पृथिव्याश्रितो जीवविशेषः । कचवरनिश्रितो जीव
( ३१२)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org