Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 108
________________ कोउगामिगा ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २ [ कोट्टपाल कोउगामिगा-कौतुकात् मृगा इव मृगा। उत्त० ५०१ । कोकुइय-भाण्डा भाण्डप्राया वा। औप०६६ । कौकुच्यम् । कोउतं-कौतुकं-उत्सवः । आव० ४३३ । चेष्टाविशेषः । उत्त० ७०६ ।। कोउय-कौतुकं-रक्षाविधानादि । भग० ५४५ । ललाटस्य कोच्चितो-शैक्षकः । व्य० द्वि० १४७ अ । मुशलस्पर्शनादीनि । उत्त० ४६० । कौतुकानि-मषीपुण्ड्रा- कोच्छर- । नि० चू० द्वि० १३४ अ । दीनि । निरय० ७ । कौतुकं-आश्चर्यम् । व्य० प्र० कोच्छा-कुत्सा-शिवभूत्यादयः । ठाणा० ३६० । १६३ अ। मषी तिलकादिकम् । भग० १३७ । मषी- कोच्छुमो-मणी । नि० चू० तृ० ८१ आ। पुण्ड्रादि । भग० ३१८ । सौभाग्याद्यर्थं स्नपनकम् । भग० कोज्जय-कूब्जक, कुबो इति नाम्ना वृक्षविशेषः । जं. प्र० १६२। कोउयकरण-कौतुककरणं-सौभाग्यादिनिमित्तं परस्नपन- कोटलय-कौटलं ज्योतिष निमित्तं वा । ओघ० १४६ । कादिकरणम् । ठाणा० २७५ । कोटा-ग्रीवा । प्रश्न० ५६ । कोऊहल-कौतुकं--अपत्याद्यर्थं स्नपनादि । उत्त० ४७६ । कोटिंबो-उडवो । नि० चु० द्वि० ७७ आ । कोऊहलपडिया-कोऊहलप्रतिज्ञया-कौतुकेणेत्यर्थः । नि० कोटिक-गणविशेषः । आचा० ८१ । दश० २४२ । चू० प्र० १८४ अ । कोटिकादि:-गणविशेषः । प्रश्न० १२६ ।। कोऊहल्ल-कुतूहलं, नटादिषु कौतुकम् । दश० २६७ । कोटिम-उपरिबद्धभूमिकं गृहम् । व्य० द्वि० १०७ अ । कौतूहलम् । आव० ४१६ । उत्त० ७०६ । '-कुतूहलवान् । ओघ० ६८ । कोदंब-कौम्बानि-गौडदेशोद्भवानि । व्य०द्वि०२०४ अ । कोकंतिय-कोकन्तिकः-लोमटकः, यो रात्रौ को कौ एवं कोट्ट-जं अडविमझे भिल्लपुलिंदचाउवन्नजणवयमिस्सं दुग्गं रौति। प्रश्न०७ । लोमटिकः, सनखपदश्चतुष्पदविशेषः । | बसति वणिया च जत्थ ववहरंति तं कोट्टं भन्नति । नि० जीवा० ३८ । काकन्तिका-लोमटका ये रात्रौ को को चू० द्वि० २१ अ । प्राकारः । उत्त० ६०५ । ओघ० २१० । इत्येवं रवन्ति । जं० प्र० १२४ । शृगालाकृतिर्लोम अटव्यां चतुर्वर्णजनपदयुतं भिल्लदुर्गम् । बृ० द्वि० १०५ टको रात्री को को इत्येवं रारटीति । आचा० ३३८ ।। अ । प्राकारः । प्रश्न० १७ । कोकतिया-सनखपदचतुष्पदविशेषः । प्रज्ञा० ४५ । कोक- कोट्टाकारय-कुट्टनाक्रया-राद्ररूपा चाण्ड | कोट्टकिरियं-कुट्टनक्रिया-रौद्ररूपा चण्डिका, महिषकुट्टनन्तिका:-लुङ्कडिकाः । जीवा० २८२ | लोमटकाः । क्रियावतीमित्यर्थः । भग० १६४ । तत्कुट्टनपरा कोट्टज्ञाता० ७० । क्रिया । अनु० २६ ।। कोकणदे-जलरुहविशेषः । प्रज्ञा० ३३ । कोट्टगं-जत्थ लोगो अडवीए पउरफलाए गंतुं फलाई कोकासवड्ढई-कोकाशवर्द्धकी-शिल्पकर्मविषये दृष्टान्तः । सोसेति तं कोट्टगं भण्णति । नि० चू० द्वि० १२८ अ । आव० ४०६ । कोट्टकं-पुलिंदपल्ली । बृ०प्र०१६५ आ। गंत्रीपोट्टलकादिकोकासिअ-कोकासिते-विकसिते । जं० प्र० २३६ । भिरानीय नगरादौ विक्रीणाति । ७० प्र० १४७ आ । कोकास्यिं-कोकासितं-पद्मवविकसितम् । जीवा० २७३ । लोकः प्रचूरफलायामटव्यां गत्वा फलानि यावत्पर्याप्त विकसितम् । प्रभ० ८२ । गृहीत्वा यत्र गत्वा शोषयति, पश्चाद् गत्रीपोट्टलकादिभिकोकिला-लोमपक्षिविशेषः । जीवा० ४१ । रानीय नगरादौ विक्रीणाति तत् । बृ० द्वि० २६० अ । कोईतिए-कोकंतिया-लुङ्कडी । प्रज्ञा० २५४ । कोट्टणि-कोट्टन्यः-याः कोट्टग्रहणाय प्रतिकोट्टभित्तय उत्थाकोकासो-कोकाशः-शिल्पेरर्थोपार्जने कोकाशः । दश० | प्यन्ते ताः । जं० प्र० २०६ । १०७ । मामविशेषः । यन्त्रमयकापोतकारकः । व्य० कोट्टपाल-नगरं रक्खति जो सो णगररक्खिओ कोट्टः द्वि० १२७ आ । पालो । नि० चू० प्र० १६५ अ । (३१७ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248