________________
कोउगामिगा ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[ कोट्टपाल
कोउगामिगा-कौतुकात् मृगा इव मृगा। उत्त० ५०१ । कोकुइय-भाण्डा भाण्डप्राया वा। औप०६६ । कौकुच्यम् । कोउतं-कौतुकं-उत्सवः । आव० ४३३ ।
चेष्टाविशेषः । उत्त० ७०६ ।। कोउय-कौतुकं-रक्षाविधानादि । भग० ५४५ । ललाटस्य कोच्चितो-शैक्षकः । व्य० द्वि० १४७ अ । मुशलस्पर्शनादीनि । उत्त० ४६० । कौतुकानि-मषीपुण्ड्रा- कोच्छर-
। नि० चू० द्वि० १३४ अ । दीनि । निरय० ७ । कौतुकं-आश्चर्यम् । व्य० प्र० कोच्छा-कुत्सा-शिवभूत्यादयः । ठाणा० ३६० । १६३ अ। मषी तिलकादिकम् । भग० १३७ । मषी- कोच्छुमो-मणी । नि० चू० तृ० ८१ आ। पुण्ड्रादि । भग० ३१८ । सौभाग्याद्यर्थं स्नपनकम् । भग० कोज्जय-कूब्जक, कुबो इति नाम्ना वृक्षविशेषः । जं.
प्र० १६२। कोउयकरण-कौतुककरणं-सौभाग्यादिनिमित्तं परस्नपन- कोटलय-कौटलं ज्योतिष निमित्तं वा । ओघ० १४६ । कादिकरणम् । ठाणा० २७५ ।
कोटा-ग्रीवा । प्रश्न० ५६ । कोऊहल-कौतुकं--अपत्याद्यर्थं स्नपनादि । उत्त० ४७६ । कोटिंबो-उडवो । नि० चु० द्वि० ७७ आ । कोऊहलपडिया-कोऊहलप्रतिज्ञया-कौतुकेणेत्यर्थः । नि० कोटिक-गणविशेषः । आचा० ८१ । दश० २४२ । चू० प्र० १८४ अ ।
कोटिकादि:-गणविशेषः । प्रश्न० १२६ ।। कोऊहल्ल-कुतूहलं, नटादिषु कौतुकम् । दश० २६७ । कोटिम-उपरिबद्धभूमिकं गृहम् । व्य० द्वि० १०७ अ । कौतूहलम् । आव० ४१६ ।
उत्त० ७०६ । '-कुतूहलवान् । ओघ० ६८ ।
कोदंब-कौम्बानि-गौडदेशोद्भवानि । व्य०द्वि०२०४ अ । कोकंतिय-कोकन्तिकः-लोमटकः, यो रात्रौ को कौ एवं कोट्ट-जं अडविमझे भिल्लपुलिंदचाउवन्नजणवयमिस्सं दुग्गं
रौति। प्रश्न०७ । लोमटिकः, सनखपदश्चतुष्पदविशेषः । | बसति वणिया च जत्थ ववहरंति तं कोट्टं भन्नति । नि० जीवा० ३८ । काकन्तिका-लोमटका ये रात्रौ को को चू० द्वि० २१ अ । प्राकारः । उत्त० ६०५ । ओघ० २१० । इत्येवं रवन्ति । जं० प्र० १२४ । शृगालाकृतिर्लोम
अटव्यां चतुर्वर्णजनपदयुतं भिल्लदुर्गम् । बृ० द्वि० १०५ टको रात्री को को इत्येवं रारटीति । आचा० ३३८ ।।
अ । प्राकारः । प्रश्न० १७ । कोकतिया-सनखपदचतुष्पदविशेषः । प्रज्ञा० ४५ । कोक- कोट्टाकारय-कुट्टनाक्रया-राद्ररूपा चाण्ड
| कोट्टकिरियं-कुट्टनक्रिया-रौद्ररूपा चण्डिका, महिषकुट्टनन्तिका:-लुङ्कडिकाः । जीवा० २८२ | लोमटकाः । क्रियावतीमित्यर्थः । भग० १६४ । तत्कुट्टनपरा कोट्टज्ञाता० ७० ।
क्रिया । अनु० २६ ।। कोकणदे-जलरुहविशेषः । प्रज्ञा० ३३ ।
कोट्टगं-जत्थ लोगो अडवीए पउरफलाए गंतुं फलाई कोकासवड्ढई-कोकाशवर्द्धकी-शिल्पकर्मविषये दृष्टान्तः ।
सोसेति तं कोट्टगं भण्णति । नि० चू० द्वि० १२८ अ । आव० ४०६ ।
कोट्टकं-पुलिंदपल्ली । बृ०प्र०१६५ आ। गंत्रीपोट्टलकादिकोकासिअ-कोकासिते-विकसिते । जं० प्र० २३६ ।
भिरानीय नगरादौ विक्रीणाति । ७० प्र० १४७ आ । कोकास्यिं-कोकासितं-पद्मवविकसितम् । जीवा० २७३ ।
लोकः प्रचूरफलायामटव्यां गत्वा फलानि यावत्पर्याप्त विकसितम् । प्रभ० ८२ ।
गृहीत्वा यत्र गत्वा शोषयति, पश्चाद् गत्रीपोट्टलकादिभिकोकिला-लोमपक्षिविशेषः । जीवा० ४१ ।
रानीय नगरादौ विक्रीणाति तत् । बृ० द्वि० २६० अ । कोईतिए-कोकंतिया-लुङ्कडी । प्रज्ञा० २५४ ।
कोट्टणि-कोट्टन्यः-याः कोट्टग्रहणाय प्रतिकोट्टभित्तय उत्थाकोकासो-कोकाशः-शिल्पेरर्थोपार्जने कोकाशः । दश० | प्यन्ते ताः । जं० प्र० २०६ । १०७ । मामविशेषः । यन्त्रमयकापोतकारकः । व्य० कोट्टपाल-नगरं रक्खति जो सो णगररक्खिओ कोट्टः द्वि० १२७ आ ।
पालो । नि० चू० प्र० १६५ अ । (३१७ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org