________________
कोट्टबलिकरण ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कोडंड
कोट्टिवे-जत्थ गे
कोट्टबलिकरण-कोट्टाय-प्राकाराय बलिकरणम् । कोट्टा- मालिंदओ। नि० चू० प्र० १६२ अ । क्रीडा तेन बलिकरणं चन्दिकादेः पुरतो बस्तादेरिव उप- कोट्टग-कोष्ठक-श्रावस्त्यां तिन्दुकोद्याने चैत्यविशेषः । हारविधानम् । प्रश्न० १४ ।।
। उत्त० १५३ । कोष्ठका:-अपवरकाः । प्रज्ञा० ८६ ॥ कोटरं-छिद्रम् । नि० चू० प्र० १६१ आ । बृ० प्र० ३१४ अ। जं० प्र० ७६ । अध्ययनापवरकः । कोट्टवीर-शिवभूतिशिष्यः । विशे० १०२२ । कोट्टवीर:- बृ० द्वि० १०७ अ। कोष्टक:-चट्टानां शाला। व्य० द्वि० शिवभूतेर्ल घुशिष्यः । उत्त० १८० ।
४२० अ । आवासविशेषः । ओघ० ८२।। कोट्टा-कोट्टा:-क्रीडाः । प्रश्न० १७ ।
| कोढतो-कोष्ठकः । बृ० द्वि० ६२ अ ।। कोट्टागा-काष्ठतक्षकाः, वर्द्धकिनः । आचा० ३२७ । | कोटपुड-कोष्ठपुटः-गन्धद्रव्यपुट:। जीवा० १६१ । कोष्ठकोट्टितिय-कुट्टयन्तिका तिलादीनां चूर्णनिकारिका । पुटे ये पच्यन्ते ते कोष्ठपुटा:-वासविशेषाः । ज्ञाता. ज्ञाता० ११७ ।
२३२ । गन्धद्रव्यविशेषः । प्रज्ञा० ३०७ । कोष्ठं-गन्ध. कोट्टिबा-गोभक्तदानस्थानम् । बृ० द्वि० १३३ अ । द्रव्यं तस्य पुटा: । जं० प्र० ३५ । पुटः परिमितानि जत्थ गोभत्तं दिज्जति । नि० चू० त० ४२ अ।
यानि कोष्ठादिगन्धदव्याणि तान्यपि परिमेये परिमाणोउडुप । नि० चू० प्र० ४५ अ !
पचारात् कोष्ठपुटानि । जीवा० १६२ ।। कोट्टिम-कुट्टिमम् । आव० ५५० ।।
कोदबुद्धिणो-कोष्ठबुद्धयः:-यथा कोष्टके धान्यं प्रक्षितं कोट्टिमअकोट्रिमाइं-कृत्रिमाकृत्रिमाणि । पउ० ६५-३८ ।। तदवस्थमेव चिरमण्यवतिष्टते न किमपि कालान्तरेऽपि कोट्टिमकारे-शिल्पविशेषः । अनु० १४६ ।
गलति, एवं येषु सूत्रार्थों निक्षिप्तौ तदवस्थावेव चिरकोहिल्ल-हस्वमुद्गरविशेषः । विपा० ७१ ।
मप्यवतिष्टतः ते कोष्ठबुद्धयः । बृ० प्र० १६३ आ । कोट्टिल्लयं-मुद्गरकः । विपा० ७२ ।
कोटबुद्धी-कोष्ठक इव धान्यं या बुद्धिराचार्यमुखाद्विकोट्टेइ-कुट्टयति । आव० ३६६ ।
निर्गतौ तदवस्थानौ च सूत्रार्थों धारयति न किमपि तयोः कोट्ठ-कोष्ठः-कुशूलः । जं० प्र० १५४ । कुशूल: । जं० कालान्तरे गलति सा कोष्ठबुद्धिः । प्रज्ञा० ४२४ । प्र० १६ । गन्धद्रव्यविशेषः । जीवा० १६१ । जं०प्र० कोष्ठवत्-कुशूल इव सूत्रार्थधान्यस्य यथाप्राप्तस्याविनष्ट६० । उपरितनगृहं, धान्यकोष्ठो वा। जं० प्र० २१० । स्याऽऽजन्मधरणाद् बुद्धिः-मतिर्येषां ते । औप० २८ । गन्धद्रव्यम । जं० प्र० ३५ । कोष्ठः-कुशुलः । भग० कोटसमग्गयं-कोष्ठसमुद्गकम् । जीवा० २३४ । २७४ । बृ० द्वि० १६८ आ। ठाणा० १२४ । सूर्य० | कोट्ठागार-दब्भादितणट्ठाणं । नि० चू० प्र० २६५ अ । ५ । कोष्ठकः, अपवरकः । जीवा० १६० । गङ्गासमु- जत्थ सणसत्तरसाणि धण्णाणि कोट्रागारो । नि० चू०प्र० दायात्मकः । भग० ६७६ । धान्यभाजनानि । ठाणा० २७२ आ । कोष्ठा-धान्यभाजनानि तेषामागार-गृहं १७३ । कोष्ठान् आ-समन्तात् कुर्वते तस्मिन्निति ।। कोष्ठागारं धान्यगृहम् । ठाणा० १७३ । कोष्ठा-धान्यउत्त० ३५१ । अविनष्टसूत्रार्थधारणम् । नंदी० १७७ ।
पल्यास्तेषामगारं-तदाधारभूतं गृहम् । उत्त० ३५१ । पुलिंदपल्ली । नि० चू० द्वि० १४४ अ । कोष्ठं, बद्धि- | कोद्रारं-कोष्ठागारम् । आव ० ४३५ । भेदः । प्रज्ञा० ४२४ ।
कोट्ठिया-पुरिसप्पमाणा हीणाधिया वा चिक्खल्लमती । कोट्टए-श्रावस्तीनगर्यां चैत्यः । भग० ५५२, ६५६, ४८४ ।। नि० चू० तृ० ५६ अ। कोष्ठिका-लोहादिधातुधमनार्य आव० ३१२। राज० १२६ । ज्ञाता २५१ । निरय० मृत्तिकामयी कुशूलिका । उपा० २१ । २२ । श्रावस्तीनगर्यां चैत्यः । उपा० ५३ । वाणा- | कुट्रियाओ-कोष्ठिकात:-मृन्मयकुशूलसंस्थानायाः । आचा. रसीनगर्या चैत्यः । उपा० ३१, ३४ । आव०७१४ । । ३४४ ।. . कोट्टओ-वट्ठमढो सुन्नओ । दश० चू० ८२ । अग्गि- कोडंड-कुदंड-कारणिकानां प्रज्ञापराधान्महत्यपराधिनोऽप
(३१८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org