________________
कोडंब ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[ कोणंगुली
राधे अल्पं राजग्राह्यं द्रव्यम् । भग० ५४४ । कोडीकरण-कोट्यौव कोटीकरणम् । दश० १६२ । कोडंब-कोलम्बप्रान्तः, लोकेऽवनतं वृक्षशाखाग्रमुच्यते । कोडोणं-कोट्यः-अनेका कोटाकोटिप्रमुखाः सङ्ख्याः । ज्ञाता० २३६ ।
जं० प्र० ९५ । कोडंबिय। नि० चू० प्र० ११८ अ । | कोडीणा
। ठाणा० ३६० । कोड-कुटिलः, क्रुद्धः । आव ० ५३६ ।
कोडीमातसा
। ठाणा० ३६३ । कोडल्लय-णयवेसिय । नि० चू० द्वि० ६२ आ । कोडीवरिसं-कोटिवर्ष, लाटजनपदे आर्यक्षेत्रम् । प्रज्ञा० कोडालसगुत्तो-कोडालसगोत्र:-ऋषभदत्तब्राह्मणस्य गोत्रः।। ५५ । कोटीवर्ष-मूलगुणप्रत्याख्यानोदाहरणे म्लेच्छनगरम् । आव० १७८ ।
आव० ७१५ । कोडालसगोत्त-गोत्रविशेषः । आचा० ४२१ ।
कोडीसहियं-कोटीभ्यां-एकस्य चतुर्थादेरन्तविभागोऽपरस्य कोडि-कोटि:-अनिः, विभागः । पिण्ड० ८३ । कोटयो- चतुर्थादेरेवारम्भविभाग इत्येवंलक्षणाभ्यां सहितं-मिलितं विभागाः सूक्ष्मपल्योपमापेक्षयाऽसंख्येयखण्डानि बादरप- युक्तं कोटीसहितं मिलितोभयप्रत्याख्यानकोटेश्चतुर्थादेः ल्योपमापेक्षया तु कोटयः-सङ्ख्याविशेषाः । ठाणा० ६१।। करणमित्यर्थः । ठाणा० ४६८ | कोटीसहितं-कोट्यौविभागः । ठाणा० ४५२ ।
अग्रे प्रत्याख्यानाद्यन्तकोणरूपे सहिते मिलिते यस्मिस्तत् । कोडिगारा-शिल्पार्य भेदः । प्रज्ञा० ५६ । ।
कोडुंब-कौटुम्ब-स्वराष्ट्रविषयम् । जीवा० १६६ । कोडिण्ण-कौडिन्यः-शिवभूतेज्येष्ठशिष्यः । उत्त० १८० । कोडुबिअ-कौटुम्बिका:-अधिकारिणः । जं० प्र० १८८ । नगरविशेषः । ज्ञाता० ३०६ । कोडिन्य:-महागिर्याचा- कतिपयकुटुम्बप्रभवोऽवगलकाः। जं० प्र० १६० । कौटुर्यशिष्यः । आव० ३१६ । कौण्डिन्यः-बोटिकशिवभूते- म्बिक:-श्रेष्ठयादिः । ओघ० १२० । कौटुम्बिका महरादिशिष्यः । आव० ३२४ ।
द्धिकाः । बृ० ६५ अ। कौटुम्बिक:-कतिपयकुटुम्बप्रभुः । कोडितगणे-महावीरस्य नवमो गणः । ठाणा० ४५१ ।
जीवा० २८० । कोडिन्न-कौण्डिन्यः-महागिरिसूरीणां शिष्यः । विशे० कोडुबित-कौटुम्बिक:-कतिपयकुटुम्बप्रभुः । ठाणा ४६३ । ६६० । शिवभूतेः प्रथमशिष्यः । विशे० १०२२ । उत्त० कोडंबिय-कौटुम्बिक:-कतिपयकुटुम्बप्रभवोऽवलगकाः । ३२१ । कोण्डित्य:-मिथिलायां श्रीमहागिर्याचार्यशिष्यः । भग० ३१८ । औप० १४ । कौटुम्बिकाः-कतिपयकुटुम्बउत्त० १६३ ।
प्रभवो राजसेवकाः । भग० ११५ । कौटुम्विकाः-ग्रामकोडिन्ना
। ठाणा० ३६०। महत्तराः । प्रश्न० ६६ । भग० ४७४ । कौटुम्बिकाःकोडिपडागा-कोटिपताका । आव० ३४२ ।
कतिपयकुटुम्बनायकाः । भग० ४६३ । नि० चू० प्र० कोडियं-गाढचम्पितम् । बृ० द्वि० २४३ आ ।
७८ आ । कोडियसहियं-कोटीभ्यां सहित कोटीसहितम् । मिलितो- कोडं-स्फुटम् । आव० ४२० । कौतुकं-मनोरथः भयप्रत्याख्यानकोटि, चतुर्थादिकरणमेव । आव० ८४० । । आव० ४३२ । कोडिसहियं-मीलितप्रत्याख्यानद्वयकोटि चादि कृत्वा- कोढ-कुष्ठं-पाण्डुरोगः, गलत्कोष्ठं वा । बृ० प्र० १७० ऽनन्तरमेव चतुर्थादेः करणम् । भग० २६६। . अ । रोगविशेषः । ज्ञाता० १८१ । कोडिसिला-कोटीशिला । आव० १७६ ।। कोढिउ-कुष्ठी । आव० ६७४ । कोडी-कोट्यौ-अग्रे प्रत्याख्यानाद्यन्तकोणरूपे । उत्त० कोढी-कूष्ठमष्टादशभेदं तदस्यास्तीति कुष्ठी । आचा० ७०६ । कोटि-पञ्चोत्तरं लक्षम् १०५००० । जीवा० २३३ । . ... ३२५ ।
कोणं-कर्णम् । ब्र० प्र०.१०७ आ । कोडीए-कोट्या-अग्रभागेन । जं० प्र० ६८ । कोणंगुली-कोणेऽङ्गुलिः । आव० ६७६ ।
(३१६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org