________________
कोण ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कोमुइया
कोण-कोण:-वादनदण्डः । जीवा० १९३ । जं० प्र० कोत्थलगारिया-कोत्थलकारिका-भ्रमरीविशेषः । आव० ३८ । कोणः । आव० ८४२ ।
६२५ । कोणओ-लगुडो । नि० चू० प्र० १०५ आ। कोत्थलवाहगो-त्रीन्द्रियजन्तुविशेषः । जीवा० ३२ । कोणा-अश्रयः । जीवा० १२३ ।
कोत्थुभरि-कुस्तुम्भर्यो-धान्यककणाः । जं० प्र० २४३ । कोणालग-कोणालक:-पक्षिविशेषः । प्रश्न० ८। कोथूभो-कौस्तुभो-वक्षोमणिः । प्रश्न० ७७ । कोणिए-कूणिक:-चम्पानगर्यां राजा । भग० ३१६ ।
। भग० २६०। उत्त० ३११ । कुदण्डस्तु कोणिक:-चम्पानगर्यधिपतिः । अन्त २५ । चम्पानगर्या कारणिकानां प्रज्ञाद्यपराधात् महत्यप्यपराधिनोऽपराधे राजा । प्रश्न०१।
अल्पं राजग्राह्य द्रव्यम् । जं० प्र० १९४ । चापः । कोणिओ-कोणिकः, राजविशेषः । विपा०६०। श्रेणि
जं० प्र० २०६ । कपूत्रः । दश० ५० । शिक्षायोगदृष्टान्ते श्रेणिकचेल्लणयोः -कोद्रवविशेषः । भग० २७४ । पुत्रः । यः पूर्वभवे कुण्डीश्रमण आसीत् । आव० ६७८ । कोदूसा-धान्यविशेषः । भग० ८०२ । कोणिक-श्रेणिकपुत्रः । व्य० द्वि० ४२६ अ। चम्पायां | कोद्दसा-औषधिविशेषः । प्रज्ञा ३३ । राजा । ज्ञाता० ३ ।
कोदव-कोद्रवः:-धान्यविशे । भग० ८०२ । दश० कोण्हआ-जम्बूकः । आव० ३५१ ।
१६३ । सूत्र०३०६ । धान्यविशेषः । तृणविशेषः । ठाणा। कोतव-उदररोगनिष्पन्नं कौतवम् । अनु० ३५। कोतवो- २३४ । औषधिविशेषः । प्रज्ञा०३३ । कोद्रवः, धान्यवरको। नि० चू० प्र० २५५ अ ।
विशेषः । तृणपञ्चके तृतीयोभेदः । आव० ६५२ । कोतालि-गोट्ठी । नि० चू० तृ० १७ आ । कोद्दवकूरं-कोद्रवतन्दुलम् । आव० २०० । कोताली-गोष्ठी । बृ० द्वि० ३१ आ ।
कोदवजाउलयं-कोद्दवोभज्झी । ओघ० १६६ । कोतविआ-कुतुपेन बहिर्यामे व्यवहारकृत् । बु० द्वि० कोद्दवोदणसेइया-कोद्रवौदनसेतिका । आव ० ६६२ । १६० आ ।
कोहब्भज्जी-कोद्दवोभज्झी-कोद्दवजाउलयं । ओघ०१९६६ कोतिया-भूमिशायिनः । भग० ५१६ । निरय० २५ । कोद्दालकः-एकोरूकद्वीपे वृक्षविशेषः । जीवा० १४५ । औप० ६० ।
कोद्दालिय-कुद्दालिकः, भूखनित्रविशेषः । विपा० ५८ । कोत्थ-जनपदविशेषः । भग०६८०। उदरदेशः । ज्ञाता०
कोधे-क्रोधे निश्रितमिति सम्बन्धात क्रोधाश्रितं-कोपाश्रितं
मृषेत्यर्थः । ठाणा० ४८६ ।। कोत्थल-वस्त्रकम्बलादिमयः । उत्त० ४५७ । कोप्पर-कूपरः । ओघ० ३१ । कूर्परम् । प्रज्ञा० ४७३ । कोत्थलक:-बस्तिः, अपाटितेनापनीतमस्तकेन निकर्षित- | स्कन्धावारः । आव० ६६७ । चर्मान्तर्वतिसर्वास्थ्यादिकचवरेणापरचर्ममयस्थिग्गलकस्थ- कोप्परथणी- । नि० चू० द्वि० ६४ अ । गितापानछिद्रेण सङ्कीर्णमुखीकृतग्रीवान्तविवरेणाजापश्वो कोमल-श्रोत्रमनसां प्रह्लादकारि । व्य० प्र० २० अ । रन्यतरस्य शरीरेण निष्नन्नश्चममयः प्रसेवक: कोत्थला- मनोज्ञम् । जीवा० १८८, २९५ । कोमल:-दृष्टिपरपर्यायो इतिः । पिण्ड० १८ ।।
सुभगः । जीवा० ४७४ । कोत्थलकारिया-कोत्थलकारिका, भ्रमरी विशेषः । गृह-कोमारा-मट्टियो, उल्लामट्टिया । नि० चू० प्र० २५५ कारिका । ओघ० ११७+
आ । कोत्थलकारी-भ्रमरी । बृ० प्र० २७८ अ। कोमुइजोगजुत्तो-कौमुदीयोगयुक्त:- कात्तिकपौर्णमास्यामु. कोत्थलगारिअ-कोत्थलकारिका-गृहकारिका । ओघ० दितः । दश० २४६ । ११८ ।
| कोमुइया-कृष्णस्य प्रथमा भेरी । बृ० प्र० ५६ अ । ( ३२०)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org