________________
कोमुइवारं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
[ कोला
कोमुइवारं-कौमुदीवासरम् । आव० ८१६ । | कोरन्वीया
। ठाणा० ३६३ । कोमुई-कौमुदी । ओघ० ६७ । कौमुदी-कात्तिकी कोरिट-कोरिण्ट-कुसुमविशेषः । भग० ३१८ । कोरपौर्णिमा । जं० प्र० ११५ ।
ण्टक:-पुष्पजाति: । ज्ञाता० २३ । । कोमुतिआ-कौमुदीकी-वासुदेवस्य देवतापरिगृहीता गोशी- कोरिटक-अग्रबीजाः । ठाणा० १८६ ।
र्षचन्दनमयी तृतीया भेरी । आव० ६७ । कोरिटमल्लाम-कोरण्टकमाल्यदामं । प्रज्ञा० ३६१ । कोमुदि-कौमुदी-कात्तिकी । प्रश्न० ८४ ।
कोलंबए-कोलम्बः-शाखिशाखानामवनतमग्रं भाजनं वा । कोमुदिका-वासुदेवस्य गोशीर्षश्रीखण्डमयी देवतापरिगृ- अनुत्त० ५। हीता तृतीया भेरी । विशे० ६१६ ।
कोलंबो कोलम्ब:-प्रान्तः । विपा० ५५ । कोमुदितं-उत्सववाद्यम् । ज्ञाता० १०० ।
कोल-कोल:-घुणः । आव० ६५६ । दश० १५५ । कोमुदियवारो-कौमुदीमहः । आव० ५६२ ।
शूकरः । ज्ञाता० ७० । बृ० प्र० १४८ अ । बदरं। कोमुदी-कौमुदी । आव० ३५५ ।
दशः चू० ८०। पिण्ड० १६१ । दश० १७६, १८५ कोमुदीनिसा-कौमुदीनिशा, कात्तिकपौर्णमासी । ज्ञाता० दरचूर्णम् । बृ० प्र० २६८ अ । उन्दराकृतिजन्तुवि
शेषः । प्रश्न० ७ । क्रोड:-शूकरः । प्रश्न० ७ । कुवलंकोयव-रूतपूरितः पटः, या लोके 'माणिकी' इति प्रसिद्धा । बदरम् । भग० २८५ ।
बृ० द्वि० २२० अ । कुतुपः । ठाणा० २३४ । . कोलघरियाओ-कुलगृहात्-पितृगृहादागताः कौलगृहिकाः। कोयवगो-वरक्को । नि० चू० द्वि० ६१ अ। रूतपूरित -
उपा० ४८ ।
कोलगिणी-कोलिकी । आव० ४२१ । पट: । ज्ञाता० २३२ । कोयवाणि-वस्त्रविशेषः । आचा० ३६३ ।
| कोलचूण्णं-बदरचण्णं । दश० चू० ८० । बदरसक्तून् ।
- दश० १७६ । कोयवि-कौतपी-दष्प्रतिलेखितदष्यपञ्चके द्वितीयो भेदः ।। दश° १७६ । आव० ६५२ ।
कोलजुत्तो-कुलौचित्यः । व्य० प्र० २२४ अ । कोरंग-कोरङ्कः-पक्षिविशेषः । प्रश्न० ८ ।
कोलट्ठिय-कुवलास्थिकम्-बदरकुलकः । भग० २८५ । कोरंट-कोरण्टक:-पुष्पजातिविशेषः । जं० प्र० ३४।। कोलपाणगं-पाणकविशेषः । आचा० ३४७ । कोरंटक-अग्रबीजः । दश० १९३ । गुल्मविशेषः । कोलपाले-धरणेन्द्रस्य द्वितीयलोकपालः । ठाणा० १६७ । आचा० ३० । स्थलजम् । प्रज्ञा० ३७ । कोरण्टकः, | कोलवं-कौलवं-तृतीयं करणम् । जं० प्र० ४६३ । पुष्पजातिविशेषः । जीवा० १६१ ।
कोलवालं-दवरकम् । आव० ४२७ । कोरंटगं-कोरंटकं-भरुकच्छे उद्यानम् । व्य० प्र० १७३
कोलवासंसि-कोला-घुणाः तेषामावासः । सम० ३६ । आ।
कोलसुणए-कोलशुनकः-मृगयाकुशलः श्वा । प्रज्ञा०२५४ । कोरंटय-गुल्मविशेषः । प्रज्ञा० ३२ ।
सूकरस्वरूपधारी । उत्त० ४६० ।। कोरंटयगुम्मा-कोरण्टकगुल्माः । जं० प्र० ६८ । कोलसुणक-कोलश्वान:-महासूकरः । प्रश्न० ७ । कोरंटयधाऊ-पीतवर्णः । (दे० ) ।
कोलसुणग-सनस्खपदचतुष्पदविशेषः। प्रज्ञा० ४५ । कोलकोरव-कोरकं-मुकुलम् । ठाणा० १८५। जं०प्र० ५२८ । शुनका:-महाशूकराः । जं० प्र० १२४ । पाटयित्वा भक्षकोरन्व-कौरव्यः-कोरव्यगोत्रः । जीवा० १२१ । कुल- णम् । नि० चू० द्वि० १२६ अ । विशेषः । आव० १७६ । कुरवः-कुरूवंशप्रसूताः । औप० | कोलसुणयं-महासुकरं । आचा० ३३८ । २७ । कुरवः-आर्यभेदः । ठाणा० ३५८ । कुरवः । कोला-घुणा । नि० चू० द्वि० ८३ अ । नि० चू० प्र० भग० ४८६ । कुलार्यभेदविशेषः । प्रज्ञा० ५६ । २५५ आ । घुणा:-तदावासभूते जीवप्रतिष्ठितः । आचा० ( अल्प० ४१ )
( ३२१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org