Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 107
________________ केसिगोयमिज्ज] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [कोउगं केसिगोयमिज्ज-केशिगौतमीयं, उत्तराध्ययनेषु त्रयोविंश- | कोंचा-लोमपक्षिविशेषः । प्रज्ञा० ४६ । तितममध्ययनम् । उत्त० ६ । केशिगौतमीयं-उत्तराध्य- कोंचावली-कोञ्चावलिः । जीवा० १६१ । यनेष त्रयोविंशतितममध्ययनम् । उत्त० ४६७ । कोंचासणं-क्रौञ्चासनं, यस्यासनस्याधोभागे कोञ्चो व्यकेसिसामि-केशिस्वामी । भग० १३८ । केशिनामा वस्थितः सः । जीवा० २०० । आचार्यः । भग० ५४८ ।। कोंची-द्रविडदेशे नगरी । बृ० द्वि० २२७ अ। केसी-पावपित्यः श्रमणः । राज० ११८ । निरय० १, कोटलवेंटनं-कार्मणवशीकरणादि । आव० १६३ । ४० । केशी-विगतिद्वारे उदायनस्य भागिनेयः । आव० | कोंडग-क्षत्रियविशेषः । नि० चू० प्र० १२ अ । ५३७ । केश्यभिधानः कंतसत्को दुष्टोऽश्वः । प्रश्न० कोंडलमेंढं-कुण्डलमेंढ-भृगुकच्छे वाणव्यन्तरविशेषयात्रा७५ । उदायनस्य भागिनेयः । भग० ६१८ । | स्थानम् । ६० द्वि० १३६ अ। भृगुकच्छ वाणव्यन्तरकेसुअ-किंशुकं-पलाशपुष्पम् । जं० प्र० २१२ । विशेषः । बृ० द्वि० १३६ अ । कैदारकः-मङ्खः । पिण्ड० ६६ । कोंडिण्णो-कौण्डिन्य-तापसविशेषः । आव० २८७ । कैवल्यं-घातिकर्मवियोगः । विशे० ५२७ । कोडिन्न-कोण्डिन्य-शिवभूतिशिष्यः। विशे० १०२२ । कोंकण-देशविशेषः । आचा ५ । व्य० प्र० १६८ अ। कोडियायण-चैत्यविशेषः । भग० ६७५ । नि० चू० प्र० ६३ अ । नि० चू० द्वि० ७६ आ। कोतियं-कौन्तिकम्-मधुविशेषः । आव० ८५४ । महुस्स कोंकणकसाधुः-अपध्यानाचरिते साधुः । आव० ८३० ।। पढमो भेओ । नि० चू० प्र० १९६ आ । कोंकणग-म्लेच्छविशेषः । प्रश्न० १४ । प्रज्ञा० ५५ । । कोति-पाण्डुराज्ञो राज्ञी । ज्ञाता० २१३ । कोकणक:-देशविशेषः । आव० ६३ । प्राणातिपातदोष- कोतेय । नि० चू० प्र० ३६ । विषये उदाहरणम् । आव० ८१८ । कोअगडं-पार्श्वजिनस्य प्रथमपारणकस्थानम् । आव०१४६। कोंकणगखमणओ-कोङ्कणकक्षपक:-मनोदण्डे उदाहरणम्। कोआसिअ-कोआसिते-विकसिते । जं० प्र० ११३ । आव० ५७७ । कोआसिय-पद्मवद्विकसितम् । औप० १७ । कोंकणगदेसो-कोङ्कणकदेशः-कर्मसिद्धोदाहरणे देशविशेषः। कोइल-कोकिल-अन्यपुष्टः । उत्त० ६५३ । आव० ४०८ । कोइलच्छद-कोकिलच्छदः-तैलकण्टकः । उत्त० ६५३ । कोंकणगरुवं । ओघ० १५६ । कोइलच्छदकुसुम-कोकिलच्छदकुसुमं-कोकिलच्छद:-तैलकोंकणगसावगो-कोङ्कणकश्रावक:-गुणोदाहरणे श्राद्धः ।। कण्टकः, तस्य कुसुमम् । प्रज्ञा० ३६० । आव० ८२१ । कोइला-लोमपक्षिविशेषः । प्रज्ञा० ४६ । कोकिला-परकोंकारव-कोङ्कारवः, पुरद्वारस्योद्घाट्यमानस्याव्यक्तोऽयं भृत् । प्रश्न० ३७ । शब्दः । दश० ४८ । कोइल्लं-कोल्लेरं-नित्यवासविषये सङ्गमस्थविरदृष्टान्ते नगकोंच-म्लेच्छविशेषः । प्रज्ञा० ५५ । क्रौञ्चः-पक्षिविशेषः। रम् । आव० ५३६ ।। आव० ३६६ । क्रोञ्चः, लोमपक्षिविशेषः । जीवा० ४१। कोउअ-कौतुकं-रक्षा । जं० प्र० १८९ । अलङ्कारविचिलातदेशनिवासी म्लेच्छविशेषः । प्रश्न० १४ ।। - शेषः । आव० १८२ । मषीपुण्ड्रादि । उपा० ४४ । कोंचवरो-क्रौञ्चवरः, अपान्तरालद्वीपः । जीवा० ३६८। कोउगं-सौभाग्यादिनिमित्तं परेषां स्नपनादि । औप० कोंचवीरग-पेटासदृशं जलयानम् । बृ० द्वि० ३२ । । १०६ । सौभाग्याद्यर्थं स्नपनम् । प्रज्ञा० ४०६ । अवकोंचस्सरा-क्रौञ्चस्वरा-विद्युत्कुमाराणां घण्टा । जं० प्र० तारणकादि । सूत्र० ३२५। रक्षादिकम् । प्रभ० ३६ । ४०७ । क्रोञ्चस्वरः, क्रोञ्चस्येव स्वरो यस्य सः । जीवा० कौतुकं-रक्षादि । आव० १३० । कौतुकं-समवसरणम् । २०७ । ! बृ० प्र० १९४ अ । मङ्गलकर्म । उत्त० ७१० । ( ३१६ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248