Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 105
________________ केयार ] त्याद्यर्थ प्रतिपादनार्थः, त्रयोदशशते नवम उद्देशकः । भग० ५६६ । रज्जुप्रान्तबद्धघटिका | भग० ६२७ । केयार - अवन्तीजनपदे कूपविशेषः । व्य० प्र० १८ अ । नि० च० प्र० ३५१ अ । केयावती- केआवन्ति केचन । आचा० १८५ । केयूरं - आभरणविशेषः । आव० १८२ । भूषणविधिविशेषः । जीवा० २६६ । वाह्याभरणविशेषावित्यर्थः । ठाणा० ४२१ । आचार्यश्री आनन्दसागरसूरिसङ्कलितः केयूवी-केयूपः, मेरोर्दक्षिणस्यां पातालकलशः । जीवा० ३०६ । केलास - कैलासः - मेरुः । नि० चू० द्वि०६६ अ । कैलाशः राहोः कृष्णपुद्गलः । सूर्य • २८७ । साकेतनगरे गाथापतिविशेषः । अन्त० २३ । अन्तकृद्दशानां पष्ठवर्गस्य सप्तममध्ययनम् । अन्त० १८ । ठाणा० २२६ । कैलाशः, नन्दीश्वरद्वीपे पूर्वार्द्धाधिपतिर्देवविशेषः । जीवा० ३६५ । तृतीयोऽनुवेलन्धरनागराजः, तस्यैवाऽऽवासपर्वतश्च । जीवा० | ३१३ । केलासभवणं - कैलासभवनं कैलासपर्वतरूपाश्रयः । पिण्ड० १३२ । केलाससमा कैलाससमा कैलासपर्वततुल्या । उत्त०३१६ । केलि-परिहासः । बृ० प्र० २६६ आ । क्रीडा । जीवा० १७३ । प्रज्ञा० ६, २५८ । केलिः, नर्म । औप० ५२ । केलीकिल:। आचा० २५५ । hasका - दुम्मा: । बृ० तृ० १३६ आ । hasकालं - कियत्कालम् । भग० १९ । hasकालस्स - कियता कालेन । जीवा० १४१ । केवगादि - द्रव्यविशेषः । नि० चू० द्वि० ४४ अ । केवच्चिरं - कियच्चिरं, कियन्तं कालं यावत् । जीवा०६७ । Jain Education International 2010_05 कियच्चिरं - कियत्कालम् । भग० ११६ । केवडिया - रूप्यकाः । वृ० प्र० २६७ आ । केवलं - शुद्धम् । आव० ७६६ । ठाणा० ४६ । अकलङ्कम् । उत्त० १८८ । सम्पूर्णज्ञेयविषयत्वात् सम्पूर्णम् । अनु० २ । परिपूर्ण, विशुद्धं वा । प्रश्न० १३५ । सकलजगदुद्भाविसमस्तवस्तुसामान्यपरिच्छेदरूपम् । प्रज्ञा० ५२७ । असहाय, मत्यादिज्ञाननिरपेक्षं, शुद्धं तदावरणकर्ममलक [ केवलवेयसो लङ्काङ्करहितं सकलं तत्प्रथमतयैव अशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः, असाधारणं, अनन्यसदृशं ज्ञेयानन्तत्वादनन्तं यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासि वा । आव ० ८। अद्वितीयम् । आव० ७६० । असहाय, मत्यादिनिरपेक्षत्वादकलङ्कं वा आवरणमलाभावात् सकलं वा तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेरसाधारणं वा अनन्यसदृशत्वादनन्तं वा । ठाणा० ४७ । असहायं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं वा, आवरणमलकलङ्करहितत्वात् सकलं वा तत्प्रथमतथैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारणं वा, अनन्यसदृशत्वात् अनन्तं वा । ठाणा० ३४८ । केवल:शुद्धः, अन्यपदासंसृष्टः । दश ० १२६ । परिपूर्णः । ज्ञाता० १८० । भग० १५५ । असहाय, शुद्धं, परिपूर्ण, असाधारणं, अनन्तं वा । भग० ६६ । सुद्धो अण्ण सह असंजुत्तो । दश० चू० ५४ । केवलकप्प - केवलकल्पं, केवलं - केवलज्ञानं तत्कल्पं परि पूर्णतया तत्सदृशं परिपूर्णमित्यर्थः । प्रज्ञा० ६०० । परिपूर्णम् । जीवा० १०९ । संपूर्णम् । बृ० तृ० ५२ आ । केवलज्ञानसदृशः, संपूर्णपर्यायो वा केवलकल्प इति । भग० १५५ । केवलः - परिपूर्णः स चासौ स्वकार्यसामर्थ्यात् कल्पश्च केवलज्ञानमिव वा परिपूर्णतयेति, केवलकल्पः समयभाषया परिपूर्णः । ठाणा० ६१ । केवल:परिपूर्णः स चासौ कल्पश्च स्वकार्यसमर्थ इति केवलकल्पः । ज्ञाता० १८० । केवलकप्पा - केवलकल्पा-परिपूर्णा, परिपूर्ण प्राया वा । ठाणा० १६१ । केवल दंसणं - केवलमेव दर्शनं-सकलजगद्भाविवस्तुसामान्यपरिच्छित्तिरूपं केवलदर्शनम् । जीवा० १८ । केवल दस णि- केवलं सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं केवलदर्शनी - तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्तीमूर्तेषु सर्व पर्यायेषु च भवतीति । अनु० २२० । केवलनाणं - केवलज्ञानं पञ्चमकं ज्ञानं, अथवाऽनन्तराभि हितज्ञानसारूप्यप्रदर्शक एव । आव०८ । पञ्चमं ज्ञानम् । ठाणा० ३३२ । केवलवेयसो - केवलवेदसः - अवगततत्त्वः । जीवा २५६ । ( ३१४ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248