________________
केयार ]
त्याद्यर्थ प्रतिपादनार्थः, त्रयोदशशते नवम उद्देशकः । भग० ५६६ । रज्जुप्रान्तबद्धघटिका | भग० ६२७ । केयार - अवन्तीजनपदे कूपविशेषः । व्य० प्र० १८ अ । नि० च० प्र० ३५१ अ ।
केयावती- केआवन्ति केचन । आचा० १८५ । केयूरं - आभरणविशेषः । आव० १८२ । भूषणविधिविशेषः । जीवा० २६६ । वाह्याभरणविशेषावित्यर्थः । ठाणा० ४२१ ।
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
केयूवी-केयूपः, मेरोर्दक्षिणस्यां पातालकलशः । जीवा० ३०६ ।
केलास - कैलासः - मेरुः । नि० चू० द्वि०६६ अ । कैलाशः राहोः कृष्णपुद्गलः । सूर्य • २८७ । साकेतनगरे गाथापतिविशेषः । अन्त० २३ । अन्तकृद्दशानां पष्ठवर्गस्य सप्तममध्ययनम् । अन्त० १८ । ठाणा० २२६ । कैलाशः, नन्दीश्वरद्वीपे पूर्वार्द्धाधिपतिर्देवविशेषः । जीवा० ३६५ । तृतीयोऽनुवेलन्धरनागराजः, तस्यैवाऽऽवासपर्वतश्च । जीवा० |
३१३ ।
केलासभवणं - कैलासभवनं कैलासपर्वतरूपाश्रयः । पिण्ड० १३२ ।
केलाससमा कैलाससमा कैलासपर्वततुल्या । उत्त०३१६ । केलि-परिहासः । बृ० प्र० २६६ आ । क्रीडा । जीवा० १७३ । प्रज्ञा० ६, २५८ । केलिः, नर्म । औप० ५२ । केलीकिल:। आचा० २५५ । hasका - दुम्मा: । बृ० तृ० १३६ आ । hasकालं - कियत्कालम् । भग० १९ । hasकालस्स - कियता कालेन । जीवा० १४१ । केवगादि - द्रव्यविशेषः । नि० चू० द्वि० ४४ अ । केवच्चिरं - कियच्चिरं, कियन्तं कालं यावत् । जीवा०६७ ।
Jain Education International 2010_05
कियच्चिरं - कियत्कालम् । भग० ११६ । केवडिया - रूप्यकाः । वृ० प्र० २६७ आ । केवलं - शुद्धम् । आव० ७६६ । ठाणा० ४६ । अकलङ्कम् । उत्त० १८८ । सम्पूर्णज्ञेयविषयत्वात् सम्पूर्णम् । अनु० २ । परिपूर्ण, विशुद्धं वा । प्रश्न० १३५ । सकलजगदुद्भाविसमस्तवस्तुसामान्यपरिच्छेदरूपम् । प्रज्ञा० ५२७ । असहाय, मत्यादिज्ञाननिरपेक्षं, शुद्धं तदावरणकर्ममलक
[ केवलवेयसो
लङ्काङ्करहितं सकलं तत्प्रथमतयैव अशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः, असाधारणं, अनन्यसदृशं ज्ञेयानन्तत्वादनन्तं यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासि वा । आव ० ८। अद्वितीयम् । आव० ७६० । असहाय, मत्यादिनिरपेक्षत्वादकलङ्कं वा आवरणमलाभावात् सकलं वा तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेरसाधारणं वा अनन्यसदृशत्वादनन्तं वा । ठाणा० ४७ । असहायं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं वा, आवरणमलकलङ्करहितत्वात् सकलं वा तत्प्रथमतथैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारणं वा, अनन्यसदृशत्वात् अनन्तं वा । ठाणा० ३४८ । केवल:शुद्धः, अन्यपदासंसृष्टः । दश ० १२६ । परिपूर्णः । ज्ञाता० १८० । भग० १५५ । असहाय, शुद्धं, परिपूर्ण, असाधारणं, अनन्तं वा । भग० ६६ । सुद्धो अण्ण सह असंजुत्तो । दश० चू० ५४ । केवलकप्प - केवलकल्पं, केवलं - केवलज्ञानं तत्कल्पं परि पूर्णतया तत्सदृशं परिपूर्णमित्यर्थः । प्रज्ञा० ६०० । परिपूर्णम् । जीवा० १०९ । संपूर्णम् । बृ० तृ० ५२ आ । केवलज्ञानसदृशः, संपूर्णपर्यायो वा केवलकल्प इति । भग० १५५ । केवलः - परिपूर्णः स चासौ स्वकार्यसामर्थ्यात् कल्पश्च केवलज्ञानमिव वा परिपूर्णतयेति, केवलकल्पः समयभाषया परिपूर्णः । ठाणा० ६१ । केवल:परिपूर्णः स चासौ कल्पश्च स्वकार्यसमर्थ इति केवलकल्पः ।
ज्ञाता० १८० ।
केवलकप्पा - केवलकल्पा-परिपूर्णा, परिपूर्ण प्राया वा । ठाणा० १६१ ।
केवल दंसणं - केवलमेव दर्शनं-सकलजगद्भाविवस्तुसामान्यपरिच्छित्तिरूपं केवलदर्शनम् । जीवा० १८ । केवल दस णि- केवलं सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं केवलदर्शनी - तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्तीमूर्तेषु सर्व पर्यायेषु च भवतीति । अनु० २२० । केवलनाणं - केवलज्ञानं पञ्चमकं ज्ञानं, अथवाऽनन्तराभि हितज्ञानसारूप्यप्रदर्शक एव । आव०८ । पञ्चमं ज्ञानम् । ठाणा० ३३२ ।
केवलवेयसो - केवलवेदसः - अवगततत्त्वः । जीवा २५६ । ( ३१४ )
For Private & Personal Use Only
www.jainelibrary.org