________________
केवलि ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ केसिआ
२२२ ।
केवलि-केवली-श्रुतावधिमनःपर्यायकेवलज्ञानी । ठाणा. केस-केशा:-शिरोजाः । सम० ६१ । शिरसिजाः । उत्त०
३३८ । क:-अज्ञातकुलशीलसहजत्वादनिद्दिष्टनामकः सकारः केलिआराहणा-केवलिनां-श्रुतावधिमनःपर्यायकेवलज्ञा- प्राकृतशैलीभवः । जं० प्र० २०२ । निनामियं केवलिकी सा चासावाराधना चेति केवलिका- केसभूमी-केशभूमिः, केशोत्पत्तिस्थानभूता मस्तकत्वक् । राधना । ठाणा० ६८ ।
जीवा० २७३ । केवलिइए-रूप्यकाः । बृ० तृ० ६३ आ ।
कूर्च केशाः । भग० ८८ । केवलिउवासग-केवलिनमुपास्ते यः श्रवणानाकाङ्क्षी तद् केसर-किंजल्कः । जं० प्र० ४२। आचा० ८१ । वर्ण
उपासनमात्रपरः सन्नसौ केवल्युपासकः । भग० २२२। विशेषः । आचा० २६ । केशरम् । आव० ४१६, केवलिए-केवलं-अद्वितीयं केवलिप्रणीतत्वाद् वा कैवलिकम्। ६३५ । ज्ञाता० ६८ । केशरः-गन्धः । आव० २७७ । ज्ञाता० ५१ ।
केसरोपलक्षितः। जीवा० १७६ । केसरप्रधानम् । जीवा० केवलिकमंसे-केवलिनः 'कम्मंस'त्ति कार्मग्रन्थिकपरिभा- १२३ । काम्पील्यनगरे उद्यानविशेषः । उत्त० ४३८ । षयाशशब्दस्य सत्पर्यायत्वात् सत्कर्माणि केवलिसत्कर्माणि केसरचामरवाल-सिंहस्कन्धचमरपुच्छकेशाः । ज्ञाता० भवोपग्राहीणि । उत्त० ५८९ । केवलिकी
। प्रज्ञा० ३६६ । केसरपाली-केसरपालिः-स्कन्ध केशश्रेणिः । जं०प्र०५३० । केवलिकेवली-केवलिनस्तृतीयो भेदः । नि० चू० द्वि० केसरा-केसराणि-कणिकायाः परितोऽवयवाः । जं० प्र० १३६ ओ।
२८४ । केवलिपन्नतो-केवलिप्रज्ञप्तः-सर्वज्ञदेशितः । प्रज्ञा० ३६६ । केसरि-द्रहविशेषः । ठाणा० ७३ । केवलिमरण-केवलिमरणम् । सम० ३३ । ये केवलिनः- केसरिका-पात्रमुखवस्त्रिका । ओघ० २१२ । उत्पन्नकेवलाः सकलकर्मपुद्गलपरिशाटतो म्रियन्ते तज्ज्ञेय- केसरिद्दहो-केसरिद्रहो नाम द्रहः । जं० प्र० ३७७ । मिति । मरणस्य द्वादशो भेदः । उत्त० २३४ । | केसरिया-केशरिका-प्रमार्जनार्थं चीवरखण्डम् । भग० केवलिय-केवलमद्वितीयं नाप रमित्यम्भूतम् । आव ०७६ ० । ११३ । औप० ६५ । कैवलिक-परिपूर्णम् । आव० ३२६ । केवलस्य भावः केसरी-चीवरखण्डं प्रमार्जनार्थम् । ज्ञाता० ११० । प्रतिकैवल्यं-घातिकर्मवियोगः । आव० ७३ ।
वासुदेवनाम । सम० १५४ । केवलिसमुग्घाय-केवलिनि अन्तर्मुहूर्तभाविपरमपदे समु- केसरुनती-
।व्य० प्र० २८ ० आ। द्घातः केवलिसमुद्घातः । जीवा० १७ । केसव-केशवः-वासुदेवः। आव० १६६ । ज्ञाता० २१३ । केवलिसावग-जिनस्य समीपे यः श्रवणार्थी सन् शृणोति | जीवा० १२६ । दसुदेवल चुसुतः वासुदेवः । उत्त० ४८६ । तद्वाक्यान्यसौ केवलिश्रावकः । भग० २२२ । अपरविदेहे जीर्णश्रेष्ठिपुत्रः, श्रेयासजीवः । ऋषभपूर्वभवकेवली-सर्वज्ञः। भग० ६७ । चतुर्दशशतके दशम उद्देशः । वैद्यपुत्रस्य मित्रम् । आव० १४६ । भग० ६३० ।
केसवरिसं-केशवर्षः । आव० ७३४ । केवलोणठाणं-केवलिनां स्थानं, केवलिनामहिंसायां व्यः केसवाणिज्ज-केशवाणिज्यम् । दासीयूँहीत्वाऽन्यत्र विक्री
वस्थितत्वात् । अहिंसायाः षत्रिंशत्तमं नाम । प्रश्न०६६। णाति । आव० ८२६ । केशर-पद्मपक्ष्मम् । भग० १२ । जं० प्र० १३८ । केसहत्थ-केशहस्तो-धम्मिल्लः । भग० ४६८ । केशव-कृष्णः । आचा० ३६० ।
केसा-केशा:-शिरोजाः । प्रभ० ६८ । केशि-उदायनभागिनेयः । ठाणा० ४३१ ।
। केसि-कीदृशी स्त्री । अनु० १३ । केशिगौतमीयं-केशिगौतमाभ्यामभिहितं । विशे० ६४८ । केसिआ-केशा विद्यन्ते यस्याः सा केशिका । सूत्र० ११६ ।
( ३१५)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org