Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 106
________________ केवलि ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [ केसिआ २२२ । केवलि-केवली-श्रुतावधिमनःपर्यायकेवलज्ञानी । ठाणा. केस-केशा:-शिरोजाः । सम० ६१ । शिरसिजाः । उत्त० ३३८ । क:-अज्ञातकुलशीलसहजत्वादनिद्दिष्टनामकः सकारः केलिआराहणा-केवलिनां-श्रुतावधिमनःपर्यायकेवलज्ञा- प्राकृतशैलीभवः । जं० प्र० २०२ । निनामियं केवलिकी सा चासावाराधना चेति केवलिका- केसभूमी-केशभूमिः, केशोत्पत्तिस्थानभूता मस्तकत्वक् । राधना । ठाणा० ६८ । जीवा० २७३ । केवलिइए-रूप्यकाः । बृ० तृ० ६३ आ । कूर्च केशाः । भग० ८८ । केवलिउवासग-केवलिनमुपास्ते यः श्रवणानाकाङ्क्षी तद् केसर-किंजल्कः । जं० प्र० ४२। आचा० ८१ । वर्ण उपासनमात्रपरः सन्नसौ केवल्युपासकः । भग० २२२। विशेषः । आचा० २६ । केशरम् । आव० ४१६, केवलिए-केवलं-अद्वितीयं केवलिप्रणीतत्वाद् वा कैवलिकम्। ६३५ । ज्ञाता० ६८ । केशरः-गन्धः । आव० २७७ । ज्ञाता० ५१ । केसरोपलक्षितः। जीवा० १७६ । केसरप्रधानम् । जीवा० केवलिकमंसे-केवलिनः 'कम्मंस'त्ति कार्मग्रन्थिकपरिभा- १२३ । काम्पील्यनगरे उद्यानविशेषः । उत्त० ४३८ । षयाशशब्दस्य सत्पर्यायत्वात् सत्कर्माणि केवलिसत्कर्माणि केसरचामरवाल-सिंहस्कन्धचमरपुच्छकेशाः । ज्ञाता० भवोपग्राहीणि । उत्त० ५८९ । केवलिकी । प्रज्ञा० ३६६ । केसरपाली-केसरपालिः-स्कन्ध केशश्रेणिः । जं०प्र०५३० । केवलिकेवली-केवलिनस्तृतीयो भेदः । नि० चू० द्वि० केसरा-केसराणि-कणिकायाः परितोऽवयवाः । जं० प्र० १३६ ओ। २८४ । केवलिपन्नतो-केवलिप्रज्ञप्तः-सर्वज्ञदेशितः । प्रज्ञा० ३६६ । केसरि-द्रहविशेषः । ठाणा० ७३ । केवलिमरण-केवलिमरणम् । सम० ३३ । ये केवलिनः- केसरिका-पात्रमुखवस्त्रिका । ओघ० २१२ । उत्पन्नकेवलाः सकलकर्मपुद्गलपरिशाटतो म्रियन्ते तज्ज्ञेय- केसरिद्दहो-केसरिद्रहो नाम द्रहः । जं० प्र० ३७७ । मिति । मरणस्य द्वादशो भेदः । उत्त० २३४ । | केसरिया-केशरिका-प्रमार्जनार्थं चीवरखण्डम् । भग० केवलिय-केवलमद्वितीयं नाप रमित्यम्भूतम् । आव ०७६ ० । ११३ । औप० ६५ । कैवलिक-परिपूर्णम् । आव० ३२६ । केवलस्य भावः केसरी-चीवरखण्डं प्रमार्जनार्थम् । ज्ञाता० ११० । प्रतिकैवल्यं-घातिकर्मवियोगः । आव० ७३ । वासुदेवनाम । सम० १५४ । केवलिसमुग्घाय-केवलिनि अन्तर्मुहूर्तभाविपरमपदे समु- केसरुनती- ।व्य० प्र० २८ ० आ। द्घातः केवलिसमुद्घातः । जीवा० १७ । केसव-केशवः-वासुदेवः। आव० १६६ । ज्ञाता० २१३ । केवलिसावग-जिनस्य समीपे यः श्रवणार्थी सन् शृणोति | जीवा० १२६ । दसुदेवल चुसुतः वासुदेवः । उत्त० ४८६ । तद्वाक्यान्यसौ केवलिश्रावकः । भग० २२२ । अपरविदेहे जीर्णश्रेष्ठिपुत्रः, श्रेयासजीवः । ऋषभपूर्वभवकेवली-सर्वज्ञः। भग० ६७ । चतुर्दशशतके दशम उद्देशः । वैद्यपुत्रस्य मित्रम् । आव० १४६ । भग० ६३० । केसवरिसं-केशवर्षः । आव० ७३४ । केवलोणठाणं-केवलिनां स्थानं, केवलिनामहिंसायां व्यः केसवाणिज्ज-केशवाणिज्यम् । दासीयूँहीत्वाऽन्यत्र विक्री वस्थितत्वात् । अहिंसायाः षत्रिंशत्तमं नाम । प्रश्न०६६। णाति । आव० ८२६ । केशर-पद्मपक्ष्मम् । भग० १२ । जं० प्र० १३८ । केसहत्थ-केशहस्तो-धम्मिल्लः । भग० ४६८ । केशव-कृष्णः । आचा० ३६० । केसा-केशा:-शिरोजाः । प्रभ० ६८ । केशि-उदायनभागिनेयः । ठाणा० ४३१ । । केसि-कीदृशी स्त्री । अनु० १३ । केशिगौतमीयं-केशिगौतमाभ्यामभिहितं । विशे० ६४८ । केसिआ-केशा विद्यन्ते यस्याः सा केशिका । सूत्र० ११६ । ( ३१५) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248