Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 102
________________ कूडकवडमवत्थुगं ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [ कूयरा ४६ । भ्रान्तिजनकद्रव्यम् । भग० ३०८ । कूट:- कूडसामली-कूटाकाराशिखराकारा शाल्मली कूटशाल्मली। सिद्धायतनकूटप्रभृतिः । प्रज्ञा० ७१ । माडभागः । जीवा० ठाणा० ६६, ७६ । २०४, ३६० । कुटकेषु-अधोविस्तीर्णेषूपरि संकीर्णेषु कूडा-कूटा:-नन्दनवनकूटादिकाः । प्रश्न० ६६ । वृत्तपर्वतेषु हस्त्यादिबन्धनस्थानेषु वा । ज्ञाता० ६७ । कूडागारं-धन्नागारं । नि० चू० प्र० २६५ अ । कूटाकूट-प्रभूतप्राणीनां यातनाहेतुत्वं नरक इत्यर्थः । गारं-सशिखरभवनम् । प्रश्न० ८२ । पव्वतसंठितं उवउत्त० २४३ । पर्वतः । नंदी० २२८ । माडभागः । रुवरिभूमियाहिं वट्टमाणं कुडागारं, कूडेवागारं कूडागारं राज० ६२ । पाषाणमयमारणमहायन्त्रम् । भग० ६७३ । पर्वते कुट्टितमित्यर्थः । नि० चू० द्वि० ६६ आ । कूडकवडमवत्थुगं-कूटकपटावस्तुकं-कूटं-परवञ्चनार्थं न्यू- कूटाकारः । जीवा० २६६ । नाधिकभाषणं, कपट-भाषाविपर्ययकरणं । अविद्यमानं | कूडागारसंठिओ-कूटाकारसंस्थितः-शिखराकारसंस्थितः । वस्तू-अभिधेयोऽर्थो यत्र तत् । समानार्थत्वादेकमधर्म- जीवा०२७६ । । द्वारस्य षष्ठं नाम । प्रश्न० २६ । कडागारसाला-कूटाकारेण-शिखराकृत्योपलक्षिता शाला कूडग्गाहो-कूटेन जीवान् गृह्णातीति कूटग्राहः । विपा० कूटाकारशाला । भग० १६३ । कूटस्येव-पर्वतशिखर४८ । स्येवाकारो यस्याः सा तथा, सा चासौ शाला च । कूडछेलियहत्थो-कूटछेलिकाहस्तः-या च कूटेन स्थाप्यते विपा० ६३ । कस्मिश्चिदुत्सवे कमिश्चिन्नगरे बहिर्भागचित्रकादिग्रहणार्थं छेलिका-अजा सा, कूटं-मृगादिग्रहण- प्रदेशे महतीदेशिकलोकवसनयोग्या शाला-गृहविशेषः । यन्त्रं च छेलिका चेति कूटछेलिका सा हस्ते यस्य सः । | निरय० २२ । कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा प्रश्न० १३ । कूटाकारा यस्या उपरि आच्छादनं शिखराकारं सा कूडतुलकूडमाणे-कूटतुलाकूटमानं, तुलया कुडवादिमानेन कूटाकारेति, कूटाकारा चासौ शाला च कूटाकारशाला, च यन्न्यूनाधिकत्वम् । आव० ८२२ । यदिवा कुटाकारेण शिखराकृत्योपलक्षिता शाला कूटा. कूडत्तं-कूटत्वं-न्यूनाधिकत्वम् । आव० ८२३ । कारशाला । राज० ५८ । कूडपासए-कूटपाशकः । आव० ४३५ । कूडाहच्चं- कूटस्येव-पाषाणमयमारणमहायन्त्रस्येवाहत्याकूडया-कूटता-तुलादीनामन्यथात्वम्, तृतीयाधर्मद्वारस्य आहननं यत्र तत् कूटाहत्यम् । भग० ६७० । कूटे इव द्वाविंशतितमं नाम । प्रश्न० ४३ । तथाविधपाषाणसम्पुटादौ कालविलम्बाभावसाधादाहत्याकडरूवग-कूटरूपकः । आव० ४२१ । कूटरूप्यम् । आहननं यत्र तत् कूटाहत्यम् । भग० ३२३ । आव० २०० । कृणिए-श्रेणिकचेल्लणयोः पुत्रः । निरय० ४ । श्रेणिकफूडलेहकरणं-कूट-असद्भूत लिख्यत इति लेखः, तस्य राजपुत्रः । ज्ञाता० ६ । चम्पानगर्यां राजा । निरय० करणं-क्रिया कूटलेखक्रिया-कूटलेखकरणं अन्यमुद्राक्षर १६ । चम्पायां राजा । भग० ६२० । बिम्बस्वरूपलेखकरणमित्यर्थः । आव० २२० । -कूणिक:-चम्पायां राजा । भग० ३२० । शिक्षाकूडव-मानविशेषः । आव० ८२३ । . योगदृष्टान्ते श्रेणिकपूत्रः, अपरनाम अशोकचन्द्रः । आव० फूडवाही-कूटवाही, बलीवर्दः । आव० ७६७ । . ६७९ । भग० ५५६ । परकृतमरणे दृष्टान्तः । भग० कूडसक्खिज्ज- कूटसाक्षित्वम्- उत्कोचमात्सर्याद्यभिभूतः । ७६६ । प्रमाणीकृतः सन् कूटं वक्ति, अविधवाद्यनृतस्यात्रवान्तर्भावो कूपिअं-कूपिका, सन्निवेशः । महावीरस्वामिविहारभूमिः । वेदितव्यः । आव० ८२० । आव० २०७ । कूडसामलिपेढे-कूटाकारा-शिखराकारा शाल्मली तस्याः कूबरं-युगन्धरम् । जं० प्र० २६१ । पीठं-कूटशाल्मलीपीठम् । ०प्र० ३५५ । कयरा-कुत्सितं शिष्टजनजुगुप्सितं चरन्ति इति कुचरा: ( ३११) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248