Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
कुलथेरा ]
भवन्ति । जं० प्र० १२४ । कुलत्था: धान्यविशेषः । दश० १९३ । चवलगसरिसा चिप्पिडया भवन्ति । ठाणा० ३४४ । एकत्र कुले तिष्ठन्तीति कुलस्था: । अन्यत्र कुलत्थाः धान्यविशेषाः । ज्ञाता० ११० । कुलथेरा - कुलस्य लौकिकस्य लोकोत्तरस्य च व्यवस्थाकारिणस्तद्भङ्क्तश्च निग्राहकास्ते | ठाणा० ५१६ । कुलधमा - कुलधमगा- ये कुले स्थित्वा शब्दं कृत्वा भुञ्जते । निरय० १५ ।
कुलधम्मे - कुलधर्म्मः - उग्रादिकुलाचारः । कुलं- चान्द्रादिकमार्हतानां गच्छसमूहात्मकं तस्य धर्म्मः - सामाचार ठाणा० ५१५ ।
कुलपव्वए- कुलपर्वत: हिमाचलादि । जं० प्र० ४११ । कुलपव्वया-क्षेत्रमर्यादाकारित्वेन कुलकल्पाः पर्वताः-कुलपर्वताः, कुलानि हि लोकानां मर्यादानिबन्धनानि भवन्ति इतीह तैरुपमा कृता । सम० ६६ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० २
कुलपुत्तगो - कुलपुत्रकः । आव ० ४२२ । कुलपुत्तय - कुलपुत्रकः । उत्त० ५० । कुलपुत्रकुलमसी - कुलमषी - कुलमालिन्यहेतुः, त्रयोविंशतितमं नाम । प्रश्न० ४३ । कुलरोग - कुल रोगः - कुलजन्य रोगः । भग० १६७ । कुलल - गृध्रं, शकुनिका वा । उत्त० ४१० । पक्षिविशेषः । प्रश्न० ८ । कुरर:- मार्जारनामा पक्षिविशेषः । उत्त० ५११ | मार्जारः । दश० २३७ | मज्जारो । दश० चू० १२६ ।
कुलवे - कुडवः । भग० ३१३ । कुलशिकाचतुर्थांशरूपो . धान्यमानः । बृ० द्वि० २३६ अ । कुलसरिसं - श्रीमद्वणिजां रत्नवाणिज्यमिव । ज्ञाता० २०५ कुला - कुलानि, नक्षत्राणि । सूर्य ० १११ । कुला - कुलानि गृहाण्यामिषान्वेषणार्थिनो नित्यं येऽटन्ति ते, मार्जाराः । सूत्र० ८०० ।
कुलाण - मृदुभाजनं । नि० चू० द्वि० नानि । नि० ० प्र० ३४४ आ ।
Jain Education International 2010_05
कुलिंगच्छाए - पिपीलिकासदृशः । भग० ७५४ | कुलिंगाले - कुलस्य -स्वगोत्रस्याङ्गार इवाङ्गारो दूषकत्वादुपतापकत्वाद्वेति । ठाणा० ६८४ । कुलिंग - द्वीन्द्रियादिः | ओघ० २२० ।
कुलपुत्तओ - शय्यातरः । बृ० प्र० ३१० अ । कुलपुत्रकः । कुलिअ - कुलिकं, लघुतरं काष्ठं तृणादिच्छेदार्थं यत्क्षेत्रे
आव ० ८१६ ।
वाह्यते तत् मरुमण्डलादिप्रसिद्धम् । अनु० ४८ । क्षेत्रस्यास्थ्यादिशल्योद्धरणे साधनविशेषः । आव ० ५५४ । कुलिकं, क्षेत्रविदारणं कृषिसाधनम् । दश० ४० । कुलिज्जं - कुलसमवायं । नि० ० प्र० २६१ अ । कुलिय - कुलिकं - दन्तालवत्तिर्यक्कृतकाष्ठे उभयपार्श्वनिखातकाष्ठमयकीलकयोस्तिर्यग्व्यवस्थापिततीक्ष्णलोहपट्टकं हरितादिच्छेदनाथं क्षेत्रेषु यद् बाह्यते तत् लाटादिकृषीबलप्रतीतं वेदितव्यम् । विशे० ४३५ | कडणकृतं कुड्यम् । सूत्र० ५८ । हलप्रकारः । प्रश्न० ८ । हलविशेषः । प्रश्न २४ । कुंडं । नि० चू० द्वि० ८४ अ । कुलिकम् । आचा० ३३ ।
कुलिया - कुड्यम् । बृ० द्वि० १५९ अ । कुलीकोस- कुटीक्रोशः - पक्षिविशेषः । प्रश्न० ८ । कुलोवकुला - कुलोपकुलानि । सूर्य ० १११ । कुल्माषा - उडदा, राजभाषा वा । बृ० प्र० २६७ आ । कुल्लग - नितम्बः । नि० चू० द्वि० ६२ अ । कोल्लाकसन्निवेशः । आव ० १७१ ।
| आचा० १०६ ।
1
तृतीयाधर्मद्वारस्य
[ कुल्लूरिकापण:
नि० चू० प्र० २४३ अ ।
कुलाणुरूवं - कुलोचितम् । ज्ञाता० २०५ । कुलारिया - कुलार्याः । प्रज्ञा० ५६ । कुला - विशुद्धान्वयप्रकृतयः । त० ३-१५ । कुलालचक्र -दृष्टान्तविशेषः । प्रज्ञा० ११ । कुलालया - कुलानि - क्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणां परतर्कुकाणामालयो येषां ते कुलालयाः, निन्द्यजीविकोपगताः । सूत्र० ४०० ।
कुलिंग - पिपीलिकादि । भग० ७५४ । कुलिङ्ग - तापसादिलिङ्गम् । आव ० १३४ । त्रीन्द्रियादि मर्दितः । ओघ० १६७ ।
१०६ अ | भाज- कुहूरिकहट्टः - खाद्यकापणः । विशे० ८५३ । असोगस्स पुत्तों । | कुछूरिकापणः खाद्यकापणः । आव० २७५ ।
( ३०७ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248