Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
४.
कुमारिया ]
कुमारिया - जे कुमारेण मारेति ते । नि० चू० प्र० १०७ आ ।
कुमारो लग्गएहि - कुमारावलगकैः । उत्त० ११५ । कुमुअं- कुमुदं गद्दर्भकम् । दश० १८५ । कुमुदं चन्द्रबोध्यम् । जं० प्र० ११५ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० २
कुमुतं - कुमुदं - चन्द्रविकारयं पद्मम् । प्रश्न० ८४ । कुमुदं सहस्रारकल्पे विमानविशेषः । सम० ३३ । आनतकल्पे विमानविशेषः । सम० ३५ । कुमुदः - चन्द्रबोध्यम् । भग० ५२० । कुमुदः दिग्हस्तिकूटनाम । जं० प्र० ३६० । कुमुदो विजयः । जं० प्र० ३५७ । जलरुहविशेषः ।
प्रज्ञा० ३३ ।
कुमुदगुम्मं - आनतकल्पे विमानविशेषः । मम० ३५ । कुमुदयभा- कुमुदप्रभा, पुष्करिणीनाम । जं० प्र० ३३५ । कुमुदा-कुमुदा पुष्करिणीनाम । जं० प्र० ३३५ । अञ्जनकपर्वते पुष्करिणी । ठाणा० २३० । कुमुदुगं - धान्यविशेषः । सूत्र० ३०६ । कुमुयं - कुमुदं चन्द्रविकासि । जीवा० १७७ । १९१९ । कुमुदः । राज० ८ । चन्द्रबोध्यादीनि । ज्ञाता० ६८ । कुमुयदल - कुमुददलम् । प्रज्ञा० ३६१ । कुसुया - महाविदेहेषु राजधानीविशेषः । ठाणा० कुमुदा - पश्चिमदिग्भाव्यञ्जनपर्वतस्यापरस्यां पुष्करिणी । जीवा० ३६४ |
1
८०
कुमुयाई - चन्द्र विकासीनि । जं० प्र० २६ | कुम्म -कूर्मः षष्ठाङ्गे चतुर्थं ज्ञातम् । आव० ६५३ सम० ३६ । उत० ६६४ । ज्ञाता० ६ | कच्छाः ज्ञाता० । सावोरुपमा । आव० ६५३ | कूर्मक:
Jain Education International 2010_05
।
।
[ कुरुकुय
६६८ । कुल्माषाः - राजमाषाः । उत्त० २६५ । कुपित:मनसा कोपवान्। विपा० ५३ । माषविशेषाः । आचा० ३१३ । कुल्माषाः - उड़दा: । पिण्ड० १६८ । माषाः, ईषत्स्विन्ना मुद्रादयः । प्रश्न० १५३ | गोन्नद्वितीयनाम | आव० ६५४ ।
भग०
कच्छपः । प्रश्न० ७० ।
कुम्मगामं - कूर्मग्रामः - वर्धमानस्वामिविहारभूमिः ।
६६६ । आव० २१३ ।
कुरिणमि - महति अरण्ये । ओ० १५८ ।
कुम्मापुत्त - कूर्मापुत्रः । द्विहस्तसिद्धयां दृष्टान्तः । विशे० कुरु - जनपदविशेषः । प्रज्ञा० ५५ । करुजनपदो यत्र १२२२ ।
कुम्मारगामं - कूर्मारग्रामः वर्धमानस्वामिविहारभूमिः
भग० ६६४ | आव० २२२ ।
कुम्मासा - कुल्माषाः सिद्धमाषाः, यवमाषा इत्यन्ये । दश० १५१ । अर्द्धस्विन्ना मुद्गादयो भाषा इत्यन्ये । भग० ( अल्प० ३६ )
कुम्मुण्णया - कूर्मपृष्ठमिवोन्नता कूर्मोन्नता, अर्हदादीनां मातृयोनिः । प्रज्ञा० २२७ ।
कुम्मुन्नये - कूर्म्मः - कच्छपः तद्वदुन्नता कूम्र्मोन्नता । ठाणा० १२२ ।
कुय - कुव्वं - शिथिलम् । व्य० द्वि० २९७ आ । कुयवाय - वल्लीविशेषः । प्रज्ञा० ३२ ।
कुरंग - द्विखुरविशेषः । प्रज्ञा० ४५ । मृगभेदः शृङ्गवर्णादिविशेषः । जं० प्र० १२४ । कुरङ्गः मृगः । प्रश्न० .७ । द्विखुरश्चतुष्पदविशेषः । जीवा ० ३८ । कुरंटओ - संदंशकः पुतपृष्टजान्वाच्छादि । वृ० द्वि० २३७
आ ।
I
कुरच्छा (त्था ) - देवजाणरहो वा विविधा संवहणा गच्छति सेसा कुरच्छा (त्था ) । नि० ० ० ७१ आ । कुरज्ज - कुराज्यं भिल्लादिराज्यम् । जं० प्र० २७७ ॥ कुरणं - राजकीयमन्यदीयं वाची तं । व्य० प्र० १७७ आ । कुरत्था - कुरथ्या कुमार्गः । आव० ७४० । कुररी - पक्षिणी । उत्त० ४८० |
कुररो - कुररः उत्क्रोशः । प्रश्न० २१ ।
कुरल - लोमपक्षिविशेषः । प्रज्ञा० ४६ । जीवा० ४१ । कुरबक - वृक्षविशेषः । विशे० ६६ । |कुराईण- कुराजानः - प्रत्यन्तराजानः । आचा० ३३४ | कुराया- कुत्थितो राया, पञ्चंतणिवो । नि० ० प्र० २७७
अ ।
हस्तिनागपुरं नगरम् । ज्ञाता० १२५ ।
कुरुआ - कुरुकुचा - पादप्रक्षालनादिका । ओघ० ८२ । कुरुए- कुरुकम् । सम० ७१ ।
कुरुकुचा - पादप्रक्षालनाचमनरूपा । ओघ० १२५ । कुरुकु - अचित्तपुढवी । नि० चू० द्वि० १५६ आ । कुरु( ३०५ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248