Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
कुरुकुया ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[कुलत्थ
कुच। ओघ० १९८ । आचा० २०३ ।
१४५। आव० ३४१ । कुटुंबं । नि० चू० प्र० ८३ कुरुकुया
। नि० चू० प्र०१४८ आ।। अ । १५६ आ । चान्द्रादिकं साधुसमुदायविशेषरूपं प्रतीपादप्रक्षालनादिका । ७० द्वि० २६० अ ।
तम् । ठाणा०२६६ । कुटुम्ब, यूथं वा । प्रश्न० ३७ । कुरुकुरायंति-क्लिनीतः । आव० ३६३ ।
कृमिकीटवृश्चिकादि । जीवा० १३४ । पैतृक: पक्षः । कुरुजणपदं-कुरुजनपदं देशविशेषः । आव० १४५।। ज्ञाता० ७ । प्रश्न० ११७ । गच्छसमूदायरूपं चन्द्राकुरुजणवयं- " , । उत्त० ३६५ ।। दिकम् । प्रश्न० १२६ । नागेन्द्रादि । बृ० द्वि० ८४ कुरुटुक-काङ्कटुकबीजप्रायः । प्रश्न० ४३ ।
अ । विद्याधरादि । आव० ५१० । प्रख्यातं कुलम् । कुरुटुककडं-कुरुटुककृतं-कुरुटुकाः-काङ्कटकबीजप्राया अयो- ओघ० ४८ । अन्वयो गच्छः । उत्त, ३४७ । पार्श्वग्याः सद्गुणानां तैः कृतं अनुष्ठितम्, तृतीयाधर्मद्वारस्य नाथसन्तानम् । उत्त० ५०० । कुलमदः, द्वितीयं मदस्थाक्वचित् चतुर्थं नाम । प्रश्न० ४३ ।
नम् । आव० ६४६ । आर्यद्वितीयभेदे तृतीयः । सम० कुरुडः-कुणालायां स्थितमुनिः । उत्त० २०४ ।
१३५ । नागेन्द्रकुलादि । दश० २४२ । कुरुदत्त-अग्निदग्धो मुनिः । सं० ।
कुलए-कुडवं चतुःसेतिकामानम् । दश० १३४ । कुरुदत्तपुत्त-कुरुदत्तपुत्र:-ईशानसामानिकवक्तव्यतायां अन- कुलओ-चतस्रः सेतिका कुडवः । अनु० १५१ । कूलतः गारः । भग० १५६ ।
कुडवः । आव० ४२४। कुरुदत्तसुओ-कुरुदत्तसुतः हस्तिनापुरे इभ्यपुत्रः । उत्त० कुलकहा-उग्रादिकुलप्रसुतानामन्यतमा कथा कुलकथा । १०६।
स्त्रोकथाया द्वितीयभेद: । आव० ५८१ । स्त्रीकथाया कुरुदत्तसुत-नषेधिकीमाचरतां हतः । मर० ।
द्वितीयभेदः । ठाणा० २०६। कूलसम्बन्धेन स्त्रीणां कथा कुरुभ-वनस्पतिविशेषः । भग० ८०२।
कुलकथा । प्रभ० १३६ ।। कुरुमई-कुरुमता, ब्रह्मदत्तस्याष्टाग्रमहिषीणां मध्येऽष्टमी, | कुलक्ख-म्लेच्छविशेषः । प्रज्ञा० ५५ । कुलाक्षः-चिलातस्त्रीरत्नम् । उत्त० ३७६ । सम० १५२ ।। । देशनिवासी म्लेच्छविशेषः । प्रभ० १४ । कुरुया-देशतः सर्वतो वा शरीरस्य प्रक्षालनं कुरुका । कुलगर-कुलकरः । आव० ४६६ । कुलकराः-विशिष्टबुद्धयो व्य० प्र० १६३ आ ।
लोकव्यवस्थाकारिणः कुलकरणशीला: पुरुषविशेषाः । जं० कुरुविंद-कुरुविन्दः-तृणविशेषः । जं० प्र० ११० । तृणवि- प्र० १३२ । कुलकराः-विशिष्टबुद्धयो लोकव्यवस्थाकाशेषः । आचा० ५७ । प्रज्ञा० ३३ । तृणविशेषः । प्रश्न० रिणः पुरुषविशेषाः । ठाणा० ५१८ ।। ८० । कुटलिकः । प्रश्न० ८० ।
कुलगरकालो-कुलकरकालः । आव० ११३ । कुरुए-कुत्सितं यथा भवत्येवं रूपयति-विमोहयति यत्तत् | कुलगा
नि० चू० दि० १२० अ । कुरूपं भाण्डादिकर्म । भग० ५७३ ।
कुलघरं-पितृगृहम् । ज्ञाता० ११६ । औप० ८६ । बृ० कुर्यात्-आलोचयेद् । आचा० ३३७ ।।
प्र० २०७ अ । नि० चू० प्र० १६४ अ । कुलं-आचार्यसंततिसंस्थितिः । त० ६-२७ । उग्रादि। पिण्ड० कुलच्चिया-कुलगता। व्य० प्र० २४८ । १२६ । वंशस्यावान्तरभेदम् । ज्ञाता० २२० । गृहम् । कुलजः-कुलपुत्रकः । बृ० द्वि० १६५ आ । आचा० ३२१ । बृ० द्वि० ८६ अ । नि० चू० कुलजुत्तीए-आत्मकुलौचित्येनेत्यर्थः । व्य० प्र० २२४ अ । प्र० १८५ अ । उत्त० ४०४ । गिहं । नि० चू० प्र० कुलत्थ-एकत्र कुले तिष्ठन्ति इति कुलस्थाः । धान्यविशेषः । ७० अ । समूहः । ज्ञाता० १६१ । स्थानीयादि । निरय० २४ । चवलिकाकाराः चिपिटिका भवन्ति । आचा० ८१ । एगं कुटुंबं । दश० चू० १६३ । पितृ भग० २७४ । धान्यविशेषः । भग० ८०२ । औषधिसमुत्थं कुलम् । पिण्ड० १२६ । सूत्र० २३६ । उत्त विशेषः । प्रज्ञा० ३३ । कुलत्था:-चपलकतुल्याश्चिपिटा
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248