Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 85
________________ कित्तणं] आचार्यश्रीआनन्दसागरसूरिसङ्कलित. [ किमिण कित्तणं-कीर्त्यते-संशब्दयते येन कारयिता तत् कीर्तनं देव- । १३६ । दानकृता एकदिग्गामिनी वा प्रसिद्धिः । औप० कुलादि । प्रश्न० ६५ । १०८ । एकदिग्गामिनी प्रसिद्धिः । बृ० तृ० ३६ आ। कित्तणयं-कीर्तनं शब्दनम् । आव० १८१ । कित्तोजीवियं-कीत्तिजीवितम् । आव० ४८० । कित्तणा-कीर्तना संशब्दना । आव० ४६२ । कित्तीपुरिसा-कीर्तिप्रधानाः पुरुषाः कीत्तिपुरुषाः । ठाणा० कित्ति-कीतिकूट-केसरिहदसूरीकूटम् । जं० प्र० ३७७।। ४४८ । कीति: एकदिगव्यापी । भग० ६७३ । दश० २५७ । कित्तीपुरिसो-कीर्तिपुरुष: वासुदेवः । आव० १५६ । एकदिग्गामिनी प्रख्यातिनिफलभूता वा। भग० ६४३। कित्तेइ-कीर्तयति-तत्समाप्तौ इदमिदं चेहादिमध्यावसानेषु जातितपोबाहुश्रुत्यादिजनिता श्लाघा । दानसाध्या । सूत्र० । कर्त्तव्यं तच्च मया कृतमिति कीर्तनात् । उपा० १५ । १८२। दानपुण्यफला । आव०४६६ । प्रसिद्धिः । प्रश्न किन्न-कीर्णः क्षिप्तः । ठाणा० ४६४ । ३६ । केसरिहदे देवताविशेषः । ठाणा० ७३ । सर्व- किन्नग्गन्थे-कीर्ण:-क्षिप्तः ग्रन्थो-धनधान्यादिस्तत्प्रतिबन्धो दिग्व्यापी साधुवाद: । ठाणा०. ५०३ । एकदिग्गामिनी वा येन स किर्णग्रन्थः । ठाणा० ४६४ । प्रसिद्धिः । भग० ५४१। एकदिग्गामिनी प्रसिद्धिः सर्व- उगसंठिओ-आवलिकाबाह्यस्य नवमं संस्थानम् । दिग्गामिनी सैव । ठाणा० १३७ । दानपूण्यफला कित्तिः । जीवा० १०४ ।। ठाणा० १३७ । गुणोत्कीर्तनरूपा प्रशंसा, एकदेशगामिनी किब्बिस-किल्बिषस्य पापस्य हेतुत्वान्, द्वितीयाधर्मद्वारस्था. पुण्यकृता वा कीत्तिः । प्रज्ञा० ४७५ । टादशं नाम । प्रश्न० २६ । पापाः। बृ० प्र० २१२ आ । कित्ति(त्ती)-चतुर्थवर्गे चतुर्थमध्ययनम् । निरय० ३७ । किब्बिसभावणा-किल्बिषभावना । उत्त० ७०७ । प्रख्यातिः । ज्ञाता० २२० । किब्बिसिआ-किल्बिषिका:-परविदूषकत्वेन पापव्यवहारिकित्तिकर-दानपुण्यफला कीत्तिस्तल्करणशील: कीत्तिकरः । णो भाण्डादयः । जं० प्र० २६७ । पातकफलवन्तो आव० ४६६ । निःस्वान्धपङ्गवादयः । ज्ञाता० ५६ । किल्बिषं-पापं कित्तिताइं-कीर्तितानि-संशब्दितानि नामतः । ठाणा उदये विद्यते येषां ते किल्बिषिकाः पापाः । ठाणा० १६२ । २६७ । किमंग पुण-किं पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थम् कित्तिम-कृत्रिमः-योगेन निष्पन्नः । ओघ० १६८ । कृत्रिमः-1 अङ्गेत्यामन्त्रणे यद्वा परिपूर्ण एवायं शब्दो विशेषणार्थः । क्रमेण शिल्पिकर्षकादिप्रयोगनिष्पन्नः । जं० प्र० ६६ । निरय० ७ । कित्तिमई-कित्तिमती, कोत्तिसेनसुता ब्रह्मदत्तराज्ञी च । किमाइया-किमादिका-उपादानकारणव्यतिरेकेण किमादिः उत्त० ३७६ । अलोभोदाहरणे श्रावस्त्यामजितसेनाचार्य-- मौलं कारणं यस्याः सा । प्रज्ञा० २५६ । स्य महत्तरिका । आव० ७०१ । किमाई-किमादि:-मौलं कारणम् । प्रज्ञा० २५६ । कित्तिय-कीत्तितं-जनेन समुत्कीर्तितं कीत्तिदं वा । औप० किमाहार-चतुर्दशशते षष्ठोद्देशः । भग० ६३० । ५। कीर्तितः स्वनामभिः प्रोक्तः । आव० ५०७ । किमिकुट्ट-कृमिसंकुलं कोष्टमुदरं कृमिकोष्ठः । व्य० द्वि० कित्तिया-कीत्तिता प्रदर्शिता । आचा० ४२। कृत्तिका- ३५० अ । कृमिकुष्ठ:-रोगविशेषः । आव० ११६ । अग्निभूतेर्जन्मनक्षत्रम् । आव० २५५ । किमिच्छए-क: किमिच्छतीत्येवं यो दीयते स किमिच्छकः । कित्तिसेणो-कीत्तिसेनः-ब्रह्मदत्तपत्न्याः कीतिमत्याः पिता।। दश० ११७ । उत्त० ३७६ । किमिच्छयं-यो यदिच्छति तस्य तदानं समयत एव किमिकित्ती-कीत्तिः एकदिग्गामिनी । प्रश्र० ८६ । कीत्तिःच्छकम् । आव० १३६ । ख्यातिहेतुत्वात् । अहिंसायाः पञ्चमं नाम । प्रश्न० ६६ किमिण-कृपणः । ठाणा० ३४२ । कृमयः-अशुच्यादिसम्भदानपुण्यफल भूता, एकदिग्गामिनी वा प्रसिद्धिः । प्रश्न० वाः । उत्त० ६६५। कतिपयकृमिवत् । ज्ञाता० १७७ । ( २६४ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248