Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 91
________________ कुंदगुम्मा ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ कुकुला १२६ । कुंदगुम्मा-कुन्दगुल्माः । जं० प्र० ६८ । '-चीडाभिधानगन्धद्रव्यः । प्रश्न० ७७ । कुंभग्गसो-कुम्भागशः-अनेककुम्भपरिमाणानि । जं० प्र० कुंदु-वनस्पतिविशेषः । भग० ८०४ । १६२ । कुंदुरुक्क-चीडा । सम० १३८ । सिल्हकम् । सूर्य० २६३ । कुंभबलि-कुम्भबलिका। आव० ६७५ । कुक्कटरुत । आव० ४०८ । चीडा । ज्ञाता० ४० । औप० | कुंभार-प्रथमा श्रेणिविशेषः । जं० प्र० १६३ । । ५। वनस्पतिविशेषः । भग० ८०४ । कुन्दुरुक्क:-चीडा- कुंभि-कुम्भी-पाकभाजनविशेषः । प्रश्न० १६४ । भिधं द्रव्यम् । जं० प्र० १४४ । चीडा। प्रज्ञा० ८७ । । प्रज्ञा० ११ । कुन्दुरुष्क:-चीडा । जीवा० १६०, २०६ । कुंभिका-कुम्भो मुक्ताफलानां परिमाणतया विद्यते येषु तानि कंदुलता-लताविशेषः । जीवा० १८२ । कुम्भिकानि । ठाणा० २३२ । कुंदो-गुल्मविशेषः । प्रज्ञा० ३२ । कुंभिक्का-कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भपरिमाणम् । जं. कुंभ-ललाटम् । बृ० तृ० १३ अ । आढकषष्टयादिप्रमा- प्र० ५६ । णतः । ठाणा० ४६२ । कुंभ एव, अहवा चउकट्टि काउं कुंभिपाग-कुम्भ्यां-भाजनविशेषे-पाकः कुम्भीप.कः। सम. कोणे कोणे धडओ बज्झति, तत्थ अवलंबिउं आरंभिउं वा संतरणं कज्जति । नि० चू० प्र०४४ आ। एगो घडणा वा। कुंभी-नरके-रत्नप्रभादिनरकपृथिव्यात्मके स्थानानिनि० चू० द्वि० ७७ आ। मुनिसुव्रतनाथस्य प्रथमशिष्यः । सीमन्तकाप्रतिष्ठानादीनि । उत्त० २४७। मुखाकारा सम० १५२ । एकोनविंशतितमः तीर्थंकरस्य पिता । कोष्ठिका । बृद्वि ० १७६अ । जस्स वसणा सुज्जति । नि सम० १५१ । नवमस्वप्नः । ज्ञाता० २० । नरके एका- चू० द्वि० ३३ अ । कुम्भी-उष्ट्रिकाकृतिः । सूत्र० १२५ । दशः परमाधार्मिकः । उत्त० ६१४ । आव० ६५० । पिठरक एव सङ्कटमुखः कुम्भी। आचा० ३२७ । कुम्भीसम० २६ । मल्लिजिनपिता। ज्ञाता० १२४ । आव० नारकपचनस्थानम् । आव० ६५१ । वनस्पति विशेषः । १६१ । सूत्र. १२४ । आढकानां षष्ट्या जघन्यः कुम्भः भग० ५११ । कुम्भिकः नरकपालविशेषः । आव०६५१ । अशीत्या मध्यमः शतेनोत्कृष्ट इति । ज्ञाता० ११६ । कुइयण्ण-कुविकर्णः गोमण्डलाधिपतिः । विशे० ३२८ । घट: । आव० २६५ । कुउब-कुतुपं- चर्ममयं घृतभरणभाजनम् । पिण्ड० १५४ । कुंभकारकड-उत्तरापथे प्रत्यन्तनगरम् । बृ द्वि० १५३ कुऊहलं-कुतूहलं-इन्द्रजालाद्यवलोकनगोचरः । उत्त० १५१॥ अ । उत्तरापथे णगरं । नि० चू० तृ० ४४ अ । कुम्भ- कुऊहल्ले-कुतूहल:-औत्सुक्यः । सूर्य ० ५ । कारकटम् । उत्त० ११४ । कुकुम्मा-मत्स्यबन्धवागुरिकादयः । बृ० द्वि०५१ अ। कुक। जीवा० १२४ । र्माण:-मात्स्यिकादयः । ओघ० ७५ । कुंभकारुक्खेवो-कुम्भकारोत्क्षेप:-सेनापल्लयां पत्तनविशेषः। | कच्छियकम्मा-मच्छबंधगादयो। नि० चू०प्र०१०७ अ । आव० ५३८ । कुकम्मो-कुकर्मी-अङ्गारदाहककुम्भकारायस्कारादिकः । कुंभग-मिथिलायां राजा । मल्लिपिता । ज्ञाता० १२४ । सूत्र० १६१ । कुंभगारगड-कुम्भकारकृतः-नगरविशेषः । व्य० द्वि० कुकुइया-भाण्डाः । भाण्डप्रायाः। भग० ४७६ । ४३२ अ । कुकुच-भण्डचेष्टः । बृ० प्र० २१३ अ । कुंभगारो-कुम्भकार:-ढकाभिधो श्रमणोपासकः । आव० कुकुक्ति-कुत्सितं-अप्रत्युपेक्षितत्वादिना कुचितं-अघस्य३१३ । न्दितं यस्य सः कुकुचितः । ठाणा० ३७३ । कुंभग्गं-कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भप्रमाणमुक्तामयं मु- कुकुर-श्वा । बृ० प्र० ८१ आ । श्वा। आचा० ३१४ । तादाम । जीवा० २१० । कुम्भपरिमाणतः । ज्ञाता० | कुकुला-फुफुका । दश० ११५ । ( ३००) कुंभकारापाक: Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248