Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 89
________________ कोस । आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ कुंडलमहामहो भग० ४७१ । नामविशेषः । ज्ञाता० २०८ । मैथुना- प्रश्न० २५ । अवयवविशेषः । आचा० ३८६ । भिप्राये यस्याङ्गादानं विकारं भजति बीजबिन्दूश्च कुंटत्तं-कुण्टत्वं पाणिवक्रत्वादिकम् । आचा० १२० । . परिगलति स क्लीबः । बृ० तृ० ६६ आ । क्लीब:-अस- कुंटितो-कुण्टितः । आव० ३६६ । .. मर्थः । ठाणा० १६४ । क्लीब:-निःसत्त्वः । उत्त० ४५७। कुंडं-पुढविमयं । दश० चू० ६६ । गङ्गाकुण्डादि । नंदी. कोस-कस्मात् । उत्त० १३५ । कीसत्ता-किस्वता, किस्व- २२८ । कुलियं । नि० चूद्वि० २४ आ। स्थलविशेषः । भावता, कीदृशता वा कः प्रकार:-किस्वरूपतेत्यर्थः । भग० भग० १४२ । २२ । किम् । व्य० द्वि० ६७ अ । कुंडग-सण्हतंडुलकणियाओ कुकुसा य कुंडगा। नि० चू. कुंकण-चतुरिन्द्रियजीवविशेषः । उत्त० ६६६ । कोक- प्र० ३२ अ । कुडङ्गम्-जालिः । आव० ६७० । पानीयनदः । प्रज्ञा० ३७ । भाजनम् । नि० चू० द्वि० ६६ आ। कूण्डक:-कणक्षोकुंकुम-केशरः । अनु० १५४ । आव० ८२३ । जीवा० दनोत्पश्नकुक्कुसः । उत्त० ४५। १९१ । कुङ्कुम, जात्य घुसृणम् । जं० प्र० २१३ । | कुंडग्गाम-कुण्डग्रामः, वर्धमानस्वामिविहारभूमिः । आव० कुङ्कुम-कश्मीरजम् । प्रश्न० १६२ । नि० चू० प्र० २१६। ब्राह्मणकुण्डग्रामविषयोऽष्टमशते त्रयत्रिंशत्तमोद्देशकः। २७६ आ, १३६ अ । भग० ४२५ । वैश्यायनतापसस्थानम् । भग० ६६५ । कुंकुमकेसरं-पद्मकम् । दश० २०६ । | कुंडदोहणी-कुण्डदोहनी । ओघ० ६७ । कुंकुमपुड-गन्धद्रव्यः । ज्ञाता० २३२ ।। कुंडधारपडिमाओ-कुण्डधारप्रतिमे-आज्ञाधारप्रतिमे। जं. कुंकुमचच्चिकछुरियंतो-कुकुमहस्तकव्याप्तांगः । पउ० | प्र. ८२ । २८-२८ । कुंडधारी-तीर्यक्जृम्भकदेवविशेषः । आचा० ४२२ । । कंच-कौञ्च-पक्षिविशेषः । उत्त० ४०७ । सम० १५८ 1 कुंडपुर-कुण्डपुरं-वर्द्धमानजन्मभूमिः । आव० १६. । प्रभ० २ । प्रवज्यास्थानम् । आव० ३१२ । सुदर्शनाया वास्तव्यकुंचवीरगो-सगडपक्खिसारित्थं जलजाणं कज्जति । नि० | स्थानम् । उत्त० १५३ । चू० तृ० १७ अ । कुंडमोए-कुण्डमोदं, हस्तिपादाकारं मृन्मयं पात्रम् । दश . कंचिक-तापसविशेषः । व्य० प्र० ६४ आ। २०३ । कुंचिका- नंदी १६५ । तालोद्घाटिनी। कुंडरिया-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा पिण्ड० १०६ । ३४ । । कंचितो-तावसविशेसो । नि० चू० तृ० १०१ आ । कुंडरोट्ट । नि० चू० प्र०१६६ अ । कुंचिय-कुञ्चितः- कुण्डलीभूतः । भग० १० । वक्र: । कुंडल-कुण्डलं-कर्णाभरणविशेषरूपः। प्रज्ञा० ८८ । कर्णाप्रभ० ८२ । भरणविशेषः । औप०५०। भूषणविधिविशेषः । जीवा कंचियवेधि- । नि० चू० तृ० ५६ आ। २६८ । अरुणवरावभाससमुद्रानन्तरं द्वीपः, तदनन्तरं कुंची-कुडिलो, मायावी । व्य० प्र० ६३ आ। समुद्रोऽपि । प्रज्ञा० ३०७ । कुण्डलं-कर्णाभरणविशेषः । कुंजरसेणा-कुञ्जरसेना-ब्रह्मदत्तस्याष्टाग्रमहिषीणां मध्ये भग० १३२ । पञ्चमी । उत्त० ३७६ । ण्डलयुगलं-कर्णाभरणम् । आव० १९.। कंजरावत्त-वज्रस्वामिपूजास्थानम् । मर० । लभद्र:-कुण्डले द्वीपे पूर्वार्धाधिपतिर्देवः । कुंजरो-कोजीर्यतीति कुञ्जरः कुजे-वनगहने रमति-रतिमा- | जीवा० ३६८ । बध्नातीति कुञ्जरः । जीवा० १२२ । कुंडलमहामद्दो-कुण्डलमहाभद्रः- कुण्डले द्वीपेऽपरााधिकुंट-हीनहस्तः । नि० चू० द्वि० ४३ आ । विकृतहस्तः ।। पतिर्देवः । जीवा० ३६८ । ( २९८ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248