Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
किदिवस]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ कीव
वमीपक:-याचकः । ठाणा० ३४१ ।
कीते-द्रव्येण भावेन वा क्रीत-स्वीकृतं यत्तत्क्रीतमिति । किदिवस-किल्बिषं क्लिष्टतया निकृष्टमशूभानुबन्धि अधमः ।। ठाणा० ४६० ।
उत्त० १८३ । किल्बिषिकं कर्म । दश० १८६ । किल्बिषं कीय-शबले षठो दोषः । सम० ३९ । क्रीतं-मूल्येन पापम् । प्रज्ञा० ४०५ ।
परिगृहीतम्, अष्टमदोषः । किदिवसत्तं-किल्विषत्वं-चाण्डालप्रायदेवविशेषत्वम् । प्रश्न कीयकडं-क्रीतेन-क्रयेण कृतं-साधुदानाय कृतं क्रीतकृतम् । ११२ ।
प्रश्न० १५४ । किस-कृशं स्तोकमपि तृणतुषादिकमपीत्यर्थः । कसनं- कोयगड-क्रयणं क्रीतं तेन कृतं-निष्पादितं क्रीतकृतं, क्रीत
कसः परिग्रहग्रहणबुद्धया जीवस्य गमनपरिणामः। सूत्र०१३।। मित्यर्थः । पिण्ड० ६५ । भग० २३१ । क्रीतकृतम् । किसलय-किशलयः-अवस्थाविशेषोपेतः पल्लवविशेषः । आचा० ३२६ । कयेण-कडं कीयकडं, कत्तिएण वा कडं-- जीवा० १८८ । किशलय:-अवस्याविशेषोपेतः पल्लव- कीयगडं । नि० चू० द्वि० १०३ आ । विशेषः । जं० प्र० २६ । अतिकोमलः । जं० प्र०५३। कीतिय-क्रीतत्रितयं-क्रयणकापणानूमतिरूपम् । दश०
अभिनवपत्रम् । उत्त० ३३४ । किसि-कृषि:-क्षेत्रकर्षणकर्म । प्रश्न० ६७ ।
कीरंत-क्रियमाण: । ज्ञाता० १७३ । किसिपरासरो-कृषिप्रधानः पारासरः कृषिपारासरः । | कीर-शुकः । जीवा० १८८ । उत्त० ११८ । शरीरेण कृशस्तेन पारासरः कृशपारासरः । कोत्तिः -नीलवर्षधरपर्वते पञ्चमकूट: । ठाणा० ७२ । उत्त० ११६ ।
कोलं-कीलकम् । दश० १७६ । कण्ठः । सूत्र० १३० । किसी-कृषि:-कृषिकर्मोपजीवी । जीवा० २७६ । कोलंति-यथासुखमितस्ततो गमनवितोदेन गीत नृत्यादिविनोकिसीए-कृषीकरणम् । आचा० ३२ ।
देन वाऽवतिष्ठन्ते । जं० प्र० ४६ । कामक्रीडां कुर्वन्ति । किहं-केन प्रकारेण । भग० ११६ ।
भग० ६१८ । कीअ-कीचकः वंशः । दश० २४३ ।
कीलइ-क्रीडति । आव० १६२ । कोअगडं-क्रीतकृतं-द्रव्यभावक्रयक्रोतभेदम् । दश० १७४ । | कोलओ-कीलकः । प्रश्न० ५६ । . कीएइ-भोजनदोषः । भग० ४६६ ।
कोलकं कर्पराकारम् । बु० द्वि० २४५ अ । कोकशं-अस्थि । प्रश्न० ११ ।
कोलगसहस्सं-कोलकसहस्रं महत्कीलम् । जीवा० १८६ । कीकसं
। आव० ६५१ । | कीलसंस्थाने-कीलवदीर्घ मुच्चं गतं तस्मिन् । ओघ०२११॥ कोट:-कचवरनिश्रितो जीवविशेषः । आचा० ५५ ।
कोलावणधाती-चउत्थी धाई । नि० चू० द्वि० ६३ आ। कीटजं-यत्तथाविधकीटेभ्यो लालात्मकं प्रभवति यथा पटसू- क्रीडनकारिणी । ज्ञाता० ४१ । त्रम् । उत्त० ५७१ ।
कीलिआइ-क्रीडतं-स्त्रीभिः सह तदन्या क्रीडेति । सम०१६६। कोड-कीट: कृमिः । दश० १४२ । घुणादि । बृ० प्र० |
कीलिका-यत्रास्थीनि कीलिकामात्रबद्धानि तत् । जीवा. १५२ आं। चतुरिन्द्रियजीवभेदः । प्रज्ञा० ४२ । जीवा० |
१५, ४२ । अस्थित्रयस्यापि भेदकमस्थि । राज० ५७ । ३२ । उत्त० ६६६।
यत्रास्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत् । प्रज्ञा कीडति-क्रीडति-यथासुखमितस्ततो गमनविनोदेन गीत- ४७२ ।
नृत्यादिविनोदेन वा तिष्ठति । जीवा० २०१ । कोलिगा-अस्थित्रयस्यापि भेदकमस्थि । जं० प्र०१५। कीडयं-वडयपट्रोति । नि० चू० प्र० १२६ अ । कीलिय-क्रीडितं तादिक्रीडा । प्रश्न० १४० । कीलिका कोडाए-क्रीडाय-लंघनवलग्नास्फोटनक्रीडानां योग्यः । लोहरेखा । दश० ६१ । आचा. १०६ ।
कीव-कीव: पक्षिविशेषः । प्रश्न. २३ । मन्दसंहननम् । ( अल्प० ३८ )
( २९७ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248