Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 86
________________ किमिणा ] किमिणा - कृमिवन्तः । प्रश्न० ६० । किमिय - कृमिक: जन्तुविशेषः । आव ० ११७ । किमियड संठितो- आवलिका बाह्यस्याष्टमं संस्थानम् । जीवा० १०४ । किमिरागकंबले - कृमिरागेण रक्तः कम्बलः कृमिरागकम्बलः । प्रज्ञा० ३६१ । किमिरागो - कृमिरागः । जं० प्र० ३४ । किमिरासि - वनस्पतिविशेषः । भग० ८०४ । साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ । कि मुलग - वनस्पतिविशेषः । भग० ८०२ । कियाsयाए - कर्णेन । व्य० प्र० ६ आ । वि. र - किल - परोक्षा सपादसूचकः । उत्त० ३४३, । अपारमार्दिकत्वख्यापकः । उत्त० ३४३ । परोक्षासवादसूचकः सम्भावने । उत्त० ७१२ । परोक्षाप्तवादसूचकः । उत्त० ६२० । संशये । आव० २४० । परोक्षाप्तागमवादसंसूचकः । आव० १३० । किल - लक्षणमेवास्येदमभिधीयते न पुनस्तं कोऽपि छेत्तुं भेत्तुं वाऽऽरभत इत्यर्थसंसूचनार्थः । भग० २७६ । किराई - किल । आव ०६१ । किराडयं - किराटकं द्रव्यम् । आव० ८२२ । किरिकिरिया - तेषामेव वंशादिकम्बिकातोद्यम् । आचा० ४१२ । किरिमालए- किरिमालकः । दश० ५१ । किरिय- क्रिया- सम्यगवादः । आव० ७६२ । चिकित्सा | आव० ५६६ । कायिक्यादिक्रियाभिधानार्थः । अष्टमशते चतुर्थोद्देशकः । भग० ३२८ । किरियद्वाणं - क्रियास्थानम् । आव० ६५८ । किरियठाणं-क्रियास्थानं सुत्रकृताङ्गस्याष्टादशमध्ययनम् । उत्त० ६१६ । अल्पपरिचितसैद्धान्तिक शब्दकोषः, भा० २ किरियवादी - क्रियावादी जीवादिपदार्थ सद्भावोऽस्त्येवेत्येवं सावधारणक्रियाभ्युपगमो यस्य सोऽस्तीति । सूत्र० २०२ । क्रियां - जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं यस्य सः । सूत्र० २०८ । किरियविसालं - क्रियाः - कायिकयादिकाः विशाला:- विस्तीर्णाः सभेदत्वादभिधीयन्ते तत् क्रियाविशालम् । सम० २६ । Jain Education International 2010_05 [ किरियारुई I किरिया - अनुष्ठानम् । ठाणा० ५०३ । क्रिया सम्यक्संयमानुष्ठानम् । प्रज्ञा० ५६ । कर्मबन्धः । बृ० द्वि० ७१ आ । क्रियन्ते मिथ्यात्वादिक्रोडीकृर्जन्तुभिरिति क्रियाः । कर्मबन्धनिबन्धन भूताचेष्टाः । उत्त० ६१३ । अस्ति परलो कोsस्त्यात्मास्ति च सकल क्लेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिका क्रिया । भग ६२५ । आस्तिकता । ठाणा० ४०८ | योगः, व्यापारः, कर्म । विशे० २०६ । कायादिका आस्तिक्यमात्रं वा । सम० ५ । कायिक्यादिः संयमक्रिया च । नंदी० २४१ । देशान्तरप्राप्तिलक्षणा । विशे० ८३६ । अनुष्ठानम् । ठाणा० ५०४ । क्रिया चारित्रम् । व्य० द्वि० ४५७ आ । वैद्योपदेशाद् औषधपानम् । नि० चू० प्र० १०१ अ । क्रिपा - अस्तिवादरूपा । दश० २४२ । चेष्टा परिस्पन्दनलक्षणा । आव० ५२५ । सदनुष्ठानम् । सूत्र० ३६१ । अस्ति परलोक इत्यादिप्ररूपणात्मिका । उत्त० १७ । करणं क्रिया, कर्मबन्धनिबन्धना चेष्टा । आव ० ६४२ । भग० १२१ । प्राणातिपातादिका । जीव० १२८ । एतन्नामा भगवतीसूत्रस्य तृतीयशतकस्य तृतीयोद्देशकः । भग० १८६ । क्रिया - करणं तज्जन्यत्वात् कर्मापि क्रिया । क्रियत इति क्रिया कर्म एव । भग० १८२ । करणं क्रिया-कर्मबन्धनिबन्धनचेष्टा । प्रज्ञा० ४३५ । प्रज्ञापनाया द्वाविंशतितमं पदम् । प्रज्ञा० ६ । क्रिया । आव० ११६ । अत्थिवादो । दश चू० १३ । किरियाठाणा- क्रियास्थानानि करणं क्रिया-कर्मबन्धनिवन्धनचेष्टा तस्याः स्थानानि - भेदा:- पर्यायाः क्रियास्थानानि । सम० २५ । सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् । सम० ४२ । सूत्रकृताङ्गस्य द्वितीयsatara द्वितीयमध्ययनम् । ठाणा० ३८७ । किरियातीता - किरियाए कोरमाणीएवि जा ण पण्णपति सा । नि० चू० प्र० २११ अ । किरियारुइ - क्रिया सम्यक् संयमानुष्ठानं तत्र रुचिर्यस्य स क्रियारुचिः । प्रज्ञा० ५६ । किरिया रुई - क्रियारुचिः - दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्तीति सः । ठाणा० ५०४ । क्रिया- अनुष्ठानं तस्मिन् रुचिर्यस्य सः । उत्त० ५६३ । ( २६५ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248